________________
( ३० )
टीका - मध्यमेषु असत्योभयमनोवचनयोगेषु चतुषु संज्ञीमिथ्यादृष्ट्या - दीनि क्षीणकषायान्तानि द्वादशः । तु पुनः सत्यानुभयमनोयोगयोः सत्यवचनयोगे च संज्ञी पर्याप्तमिथ्यादृष्ट्यादीनि सयोगान्तानि त्रयोदश गुणस्थानानि भवन्ति । जीवसमासः संज्ञीपर्याप्त एवैकः । अनुभयवचनयोगे तु गुणस्थानानि विकलत्रयमिथ्यादृष्ट्यादीनि त्रयोदश । जीवसमासाः द्वित्रिचतुरिन्द्रियसंज्ञयसंज्ञीपर्याप्ताः
पञ्च ।
- १४ केवलणाणदिवायरकिरणकलावप्पणासियण्णाणो ।
णव केवललद्ध गम सुजणियपरम प्यववएसो ॥
असहायणाणदंसणसहियो इति केवली हुजोगेण । जुत्तोति सजोगिजिणो अणाइणिहणादिसे उत्तो ॥ — गोजी० मा ६३, ६४
टीका - अनेन सयोग भट्टारकस्य भव्यलोकोपकारकत्वलक्षणपरार्थ संपत् प्रणीता xxx । योगेन सह युक्त इति सयोगः असहायज्ञानदर्शनसहित इति केवली सयोगश्चासौ केवली च सयोग - केवली । घातिकर्मनिर्मूलको जिनः, सयोगकेवली चासो जिनश्च सयोगकेवलिजिनः इत्यनादिनिधनार्षागमे उक्तः प्रतिपादितः ।
सयोग केवली भगवान के भव्य जीवों का उपकार करने रूप परार्थ सम्पदा कही है ।
योग से युक्त होने से सयोग और असहाय ज्ञान-दर्शन से सहित होने से केवली, इस तरह सयोग और केवली होने से सयोग – केवली है और घाति कर्मों को निर्मूल करने से जिन है । इस तरह अनादि निधन आगम में उन्हें सयोग केवली जिन कहा है । सयोगी केवली तेरहवां गुण स्थान है ।
• १५ वैक्रियकाययोग और गुणस्थान
वैक्रियमिश्र काययोग और गुण स्थान
Jain Education International
वेगुव्वं पज्जत्तेइदरे खलुहोदितस्स मिस्संतु । सुरणिरय चउट्ठाणे मिस्से हि मिस्सजोगोदु ॥
गोजी • गा ६५२
पर्याप्त देवनारक मिथ्यादृष्ट्यादिचतुर्गुण
ater-affesकाययोगः स्थानेषु भवति खलु स्फुटम् । तु पुनः तन्मिश्र योगः मिश्रः मिश्रगुणस्थाने तु नहीति कारणात् देवनारक मिथ्यादृष्टिसासादनासं यतेष्वेव भवति ।
For Private & Personal Use Only
www.jainelibrary.org