________________
प्रथमानुयोग] ७६०, जैन-लक्षणावली
[प्रथमा प्रतिमा लभदि । सो पुण पंचिंदिरो सण्णी मिच्छाइट्ठी पज्ज- ग्रीवादिनवप्रतिवासुदेवसम्बन्धित्रिषष्टिपुरुषपुराणभेदतो सव्वविसुद्धो । एदेसि चेव कम्माणं जाघे अंतो- भिन्नः प्रथमानुयोगो भण्यते । (बृ. द्रव्यसं. टी. ४२)। कोडाकोडिदिदि ठवेदि संखेज्जेहि सागरोवमसहस्से- ७. पञ्चसहस्रपदपरिमाणः त्रिषष्ठिशलाकापुरुषपुराहिं ऊणियं ताधे पढमसम्मत्तमुप्पादेदि । (षट्खं. १, णानां प्ररूपक: प्रथमानुयोगः । (सं. श्रुतभ. टी. ६, ६-८, ३-५---पु. ६, पृ. २०३ आदि) । २. भव्यः पृ. १७४) । ८. पुराणं चरितं चार्थाख्यानं बोधिपञ्चेन्द्रियः संज्ञी पर्याप्तक: सर्वविशुद्धः प्रथमसम्य- समाधिदम् । तत्त्वप्रथार्थी प्रथमानुयोगं प्रथयेत्तराम् । क्त्वमुत्पादयति । (स. सि. २-३)। ३. स पुनर्भव्यः (अन. ध. ३-६)। ६. प्रथमं मिथ्यादृष्टिमतिकमपञ्चेन्द्रियः संज्ञी मिथ्यादृष्टि: पर्याप्तकः सर्वविशु- व्युत्पन्न वा प्रतिपाद्यमाश्रित्य प्रवृत्तोऽनुयोगः अधिद्धः प्रथमसम्यक्त्वमुत्पादयति । (त. वा. २, ३, २)। कारः चविंशतितीर्थकर-द्वादशचक्रवर्ति-नवबलदेव१ अनादिमिथ्यादृष्टि जीव जब सब कर्मों की नववासूदेव-नवप्रतिवासुदेवानां त्रिषष्टिपुराणानि अन्तःकोडाकोडि प्रमाण स्थिति को बांधता है नथा। वर्णयति । (गो. जी. म. प्र. व जी. प्र. ३६१) । उन्हीं कर्मों की जब संख्यात हजार सागरोपनों से १०. त्रिषष्टिशलाकामहापुरुषचरित्रकथकः पंचसहस्रहीन अन्तःकोडाकोडि प्रमाण स्थिति को स्थापित- पदप्रमाणः प्रथमानयोगः। (त. वृत्ति श्रुत. १-२०) । करता है तब वह प्रथम सम्यक्त्व प्राप्त करने के ११. पढम मिच्छादिढेि अव्वदिकं आसिदूण पडियोग्य होता है। विशेष इतना है कि वह पंचेन्द्रिय, वज्ज । अणुयोगो अहियारो वुत्तो पढमानुयोगो संजी, मिथ्यादृष्टि, पर्याप्तक और सर्वविशुद्ध होना सो॥ (अंगप. २-३५, पृ. २८३)। चाहिए।
१ चरित्र और पुराणरूप श्रुत का नाम प्रथमानुयोग प्रथमानुयोग-१. प्रथमानुयोगमाख्यानं चरितं है। यह पवित्र अनुयोग श्रोता की बोधि और पुराणमपि पुण्यम् । बोधि-समाधिनिधानं वोधति समाधि का कारण है। एक किसी विशिष्ट पुरुष बोधः समीचीनः ।। (रत्नक. २-२) । २. प्रथमानु- केमाश्रित कथा का नाम चरित्र और तिरेसठ - योगे पञ्चपदसहस्रे ५००० चतुर्विशतेस्तीर्थकराणां शलाकापुरुषों के प्राश्रित कथा का नाम पुराण है। द्वादशचक्रवर्तिनां बलदेव-वासुदेव-तच्छत्रूणां चरितं २ प्रथमानयोग में २४ तीर्थकर, १२ चक्रवर्ती, ६ निरूप्यते । अत्रोपयोगी गाथा-बारसविहं पुराणं बलदेव. वासदेव और प्रतिवासुदेव; इनके जं दिटुं जिणवरेहि सव्वेहि । तं सव्वं वण्णेदि हु चरित्र का निरूपण किया जाता है। पुराण बारह जिणवंसे रायसे य॥ पढमो अरहंताणं विदियो प्रकार का है, जो इन १२ वंशों की प्ररूपणा करता पुण चक्कवट्टिवंसो दु। तदिगो वसुदेवाणं चउत्थो है-१ अरहन्त, २ चक्रवर्ती, ३ वसुदेव, ४ विद्याविज्जाहराणं तु ।। चारणवंसो तह पंचमो दु छट्ठो य घर, ५ चारण ऋषि, ६ श्रमण, ७ कुरुवंश, ८ हरिपण्णसमणाणं । सत्तमगो कुरुवंसो अट्ठमयो चापि वंश, ह ऐक्ष्वाकुवंश, १० कासियवंश, ११वादी और हरिवंसो ॥ णवमो अइक्खुवाणं वंसो दसमो ह का- १२ नायवंश । सियाणं तु । वाई एकारसमो बारसमो णाहवंसो दु॥ प्रथमा प्रतिमा-देखो दर्शनप्रतिमा । शङ्कादिदोष(धव. पु. ६, पृ. २०८)। ३. जो पुण पढमाणि- रहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादप्रोमो सो चउवीसतित्थयर-बारहचक्कवट्टि-णवबल- पीठभूतं सम्यग्दर्शनं भय-लोभ-लज्जादिभिरप्यनतिणवणारायण-णवपडिसत्तूणं पुराणं जिण-विज्जाहर- चरन् मासमात्रं सम्यक्त्वमनुपालयति, इत्येषा प्रथमा चक्कवट्रि-चारण-रायादीणं बंसे य वण्णेदि। (जयध. प्रतिमा। (योगशा. ३-१४८, पृ. २७१)। १, पृ. १३८) । ४. तेषामाद्यानुयोगोऽयं सतां सच्च- शंका-कांक्षादि दोषों से रहित, प्रशम-संवेगादि रिताश्रयः ।। (म. पु, २-६८) । ५. गृही यतः स्व- चिह्नों से सहित और स्थैर्य आदि गुणों से विभूषित सिद्धान्तं साधु बुध्येत धर्मधीः। प्रथमः सोऽनयोगः स्यात् पुराणचरिताश्रयः ।। (उपासका. ६१६)। के वश भी मलिन न करते हुए उसका एक मास ६. वृषभादिचतुर्विंशतितीर्थकर-भरतादिद्वादशचक्र- तक परिपालन करना; यह श्रावक की प्रथम वर्ति-विजयादिनवबलदेव-त्रिपिष्टादिनववासुदेव - सु- प्रतिमा का लक्षण है। उक्त सम्यक्त्व मोक्षमार्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org