________________
प्रतिक्रमण] ७३८, जैन-लक्षणावली
[प्रतिक्रमण क्रिया प्रतिक्रमणम् । (स. सि. ६-२२; त. श्लो. स्तदुभयं संसर्गे सति शोधनात् ॥ (त. सा. ७-२३)। ९-२२)। ५. गुत्ती-समिइ-पमाए गुरुणो पासायणा १४. प्रतिक्रमणमतीतदोषनिवर्तनमिति । (चा. सा. विणय-भंगे। इच्छाईणमकरणे लहस मसाऽदिन्न- पृ. २६); आस्थितानां योगानां धर्मकथादिव्याक्षेपमुच्छासु ॥ अविहीइ कास-जंभिय-खुय-वायासंकि- हेतुसन्निधानेन विस्मरणे सत्यालोचनं पुनरनुष्ठायलिट्रकम्मेसु । कंदप्प-हास-विगहा-कसाय-विसयाणु- कस्य संवेगं निर्वेदपरस्य गुरुविरहितस्याल्पापराधस्य संगेस् । खलियस्स य सव्वत्थ वि हिंसमणावज्जो पुनर्न करोमि मिथ्या मे दुष्कृतमित्येवमादिभिर्दोषाजयन्तस्स । सहसाऽणाभोगेण व मिच्छाकारो पडि- निवर्तनं प्रतिक्रमणम् । (चा. सा. पृ. ६२) । क्कमणं । प्राभोगेण वि तणुएसु नेह-भय-सोग-वाउ- १५. कृतानां कर्मणां पूर्व सर्वेषां पाकमीयुषाम् । साईस् । कंदप्प-हास-विगहाईएस नेयं पडिक्कमणं ॥ आत्मीयत्वपरित्यागः प्रतिक्रमणमीयते ॥ (योगसा (जीतक. सू. ६-१२) । ६. मिथ्यादुष्कृताभिधाना- प्रा. ५-५०)। १६. प्रतिक्रमणं प्रतिगच्छति पूर्वद्यभिव्यक्तप्रतिक्रिया प्रतिक्रमणम् । कर्मवशप्रमादो- संयमं येन तत् प्रतिक्रमणं स्वकृतादशुभयोगात् प्रतिदयजनितं मिथ्या मे दुष्कृतमित्येवमाद्यभिव्यक्तः निवृत्तिः, देवसिकादयः सप्त कृतापराधशोधनानि । प्रतीकार: प्रतिक्रमणमुच्यते। (त. वा. ६, २२, ३)। मूला. वृ. १-२२); प्रतिक्रमणं स्वकृतादशुभयोगात् ७. असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं प्रतिनिवृत्तिः, अशुभपरिणामपूर्वककृतदोषपरित्यागः । यत्र वर्ण्यते तत्प्रतिक्रमणम् । (त. भा. हरि. वृ. निन्दन-गर्हणयुक्तस्य मनो-वाक्काय-त्रियाभिर्द्रव्य-क्षेत्र१-२०)। ८. प्रतीपंक्रमणम प्रतिक्रमणम, सहसाऽस- काल-भावविषये तैर्वा कृतस्यापराधस्य व्रतविषयस्य मितादौ मिथ्यादुष्कृतकरणम् । (प्राव. नि. हरि. वृ. शोधनं यत्तत्प्रतिक्रमणमिति । (मूला. वृ. १-२६); १४१८)। ६. पडिक्कमणं कालं पुरिसं च अस्सि- प्रतिक्रमगं व्रतातिवारनिह रणम्। (मूला. वृ. ११, ऊण सत्तविहपडिक्कमणाणि वपणेइ। (धव. पु. १, १६) । १७. निन्दनं गर्हणं कृत्वा द्रव्यादिषु पृ. ६७); पंचमहब्बएसु चउरासीदिलक्ख गुणगण- कृतागसाम् । शोधनं वाङ्मनःकायैस्तत्प्रतिक्रमणं , कलिएसु समुप्पण्णकलंकपक्खालणं पडिक्कमणं णाम। मतम् ॥ (आचा. सा. १-३७); मिथ्यामदा(धव. पु. ८, पृ. ८४); पडिक्कमणं देवसिय-राइय- ऽऽगोऽस्त्वित्याधैर्यद्दोपेभ्यो निवर्तनम् । प्रतिकइरिया बह-पक्खिय-चाउम्मासिय-संवच्छरिय-उत्तमट्ठ- मणमल्पापराधस्यकाकिनो मुनेः ॥ (प्राचा. सा. मिदि सत्तपडिक्कमणाणि भरहादिखेत्ताणि दुस्समा- ६-४१) । १८. प्रतिक्रमण मिथ्यादुःकृताद्यदिकाले छसंघडणसमण्णियपुरिसे च अप्पिदूण परू- भिव्यक्तीकरणम् । (प्रायश्चित्तत. टी. ७, वेदि । (पद. पु. ६, पृ. १८८)। १०. पच्चक्खा- २१)। १६. अतीतदोपपरिहारार्थ यत्प्रायश्चित्तं णादो अपच्चखाणं गंतॄण पुणो पच्चक्खाणासागमणं क्रियते ततातिकमणम् । (नि. सा. न. ८२)। पडिक्कमणं । (जयध. १, ५. ११५); पडिक्कमणं २०. प्रतिक्रमणं मिथ्यादुष्कृनदानम् । (स्थाना. दिवसिय-राइय - पक्खिय-चाउम्मासिय- संदच्छरिय- अभय, वृ. १६८) । २१. प्रतीत्युपसर्गः प्रतीपे प्रतिइरियावहिय-उत्तमद्राणियाणि चेदि सत्त पडिवक- कल्ये वा; क्रम पादविक्षेपे, अस्य प्रतिपूर्वस्य भावामणाणि । एदेसि पडिक्कमणाणं लक्खणं विहाणं च नडन्तस्य प्रतीपं ग्रमणं प्रतिक्रमणण। अयमर्थ:---- वण्णेदि पडिक्कमणं । (जयध. १, पृ. ११६)। शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेप्वेव क्रम११. द्रव्ये क्षेत्र भावे च कृतप्रमादनिहरणम् । वा- णात् प्रतीपं श्रमणम् । यदाह—स्वस्थानाद यत पर वकाय-मनःशुद्धया प्रणीयते तु प्रतिक्रमणम् ॥ (ह. स्थानं प्रमादस्य बशाद् गतः । तत्रैव ऋमणं भूयः पु. ३४-१४५)। १२. स्वकृतादशुभयोगात् प्रति- प्रतिक्रमणमुच्यते । प्रतिकूलं वा गमनं प्रतिक्रमणम् । निवृत्तिः प्रतिक्रमणम् । (भ. प्रा. विजयो. ६); xxx प्रति प्रतिक्रमणं वा प्रतिक्रमणम् । कृतातिचारस्य यतेस्तदतिचारपराङ्मखतो योगत्रयेण (योगशा. स्वो. विव. ३-१३०, पृ. २४७) । हा दृष्टं कृतं चिन्तितमनुमतं चेति परिणामः प्रति- २२. प्रतिक्रमणं दोषात् प्रतिनिवर्तनमपूनःकरणतया, क्रमणम् । (भ. प्रा. विजयो. १०)। १३. अभि- मिथ्यादुष्कृतप्रदानमित्यर्थः, तदहं प्रायश्चित्तमपि व्यक्तातीकारं मिथ्या मे ट्रष्कृतादिभिः । प्रतिक्रान्ति- प्रतिक्रमणम् । (व्यव. भा. मलय. ब. (पी.)५३);
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org