________________
प्रकृति ]
४७८ ) ;
प्रकृतिः
के सूक्तिरूप रत्नों की रचना का कारण है उसे प्रकीर्णक कहा जाता है । प्रकृति - १. प्रकृतिशब्देन स्वभावो भेदश्चाभिधीयते । ) उत्तरा चू. पृ. २७७ ) । २. प्रक्रियते प्रज्ञानादिकं फलमनया आत्मन इति प्रकृतिशब्दव्युत्पत्तेः । ( धव. पु. १२, पृ. ३०३ ) ; पयडी सीलं सहावो इच्चेट्टो | ( धव. पु. १२, पृ. स्वभावः शीलमित्यनर्थान्तरम् । ( धव. पु. १३, पृ. १६७ ) । ३. प्रकृतिमौलं कारणं मृदिव घटादिभेदानामेकरूपपुद्गलग्रहणम्, अतः प्रक्रियन्तेऽस्य सकाशादिति कर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः । स्वभाववचनो वा प्रकृतिशब्दः । ( त. भा. सिद्ध. वृ. ८-४) । ४. पयडी सील सहावो XXX। (गो. क. २) । ५. प्रकृतिस्तु स्वभाव: स्यात् ज्ञानावृत्यादिरष्टधा ॥ ( योगशा. स्वो विव. १-१६, ६०, पृ. ११४) । ६ इदमुक्तं भवति — प्रकृतिनाम ज्ञानावारकत्वादिलक्षणः स्वभावः । ( पंचसं मलय. वृ. सं. क. ३३ ) । ७. प्रीत्यप्रीति - विषादात्मकानां लाघवोपष्टम्भ - गौरवधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । ( स्याद्वादम. १५, पृ. १८४) । ८. पयइ सहावो वृत्तो XXX । ( नवत. ३७ ) ।
१ प्रकृति का अर्थ स्वभाव अथवा भेद होता है । २ प्रकृति, शील और स्वभाव ये समानार्थक शब्द हैं । जो श्रात्मा के श्रज्ञानादि रूप फल को उत्पन्न करती है उसे प्रकृति कहते हैं। वह मूल में ज्ञानावरणादि के भेद से आठ प्रकार की है । ७ सत्त्व रज और तम इन तीन गुणों की समता का नाम प्रकृति (सांख्याभिमत ) है । क्रमशः लाघव, उपष्टम्भ और गौरव धर्म वाले उक्त तीनों गुण प्रीति, प्रीति और विवाद स्वरूप होते हुए परस्पर के उपका क हैं । प्रकृतिपतद्ग्रह - १. यस्यां प्रकृतौ जीवस्तव्भावेन परिणमयति सो प्रकृतिः पगतीए संकममाणाए पडि
हो वुच्चति । ( कर्मप्र. चू. सं. क. २ ) । २. यस्यां प्रकृतौ आधारभूतायां तत्प्रकृत्यन्तरस्थं दलिकं परिणमयति- आधारभूतप्रकृतिरूपतामापादयति - एषा प्रकृतिराधारभूता पतद्ग्रह इव पतद्ग्रहः, संक्रम्यमाणप्रकृत्याधार इत्यर्थः । ( कर्मप्र. मलय. वृ. सं. क. २ ) । ३. तत्र यदा एका प्रकृतिरेकस्यां प्रकृतौ
Jain Education International
[ प्रकृतिबन्ध
संक्रामति, यथा सातमसाते असातं वा साते, तदा या संक्रामति सा प्रकृतिसंक्रमः यस्यां तु संक्रामति सा प्रकृतिपतद्ग्रहः । ( पंचसं. मलय. वृ. सं. क. ४) । १ जीव जिस प्रकृति में विवक्षित कर्मप्रकृति के प्रदेशों को तत्स्वरूप से परिणमाता है उस श्राधारभूत प्रकृति को प्रकृतिपतद्ग्रह कहा जाता है । प्रकृतिबन्ध - १. अविसेसियरसपगईउ पगइवंधो मुणेraat | ( कर्मप्र. १ - २४, पृ. ६६ ) । २. प्रकृतिः स्वभावः । x x x तदेवंलक्षणं ( अर्थानवगमादिरूपं ) कार्यं प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । ( स. सि. ८-३; ल. वा. ८, ३, ४ ) । ३. यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिबन्धः । (त. भा. हरि व सिद्ध. वृ. ८ - ४) । ४. प्रकृतिबन्धो ज्ञानावरणादिप्रकृतिरूपः । ( श्रा. प्र. टी. ८० ) । ५. प्रकृतिः स्यात् स्वभावोऽत्र निम्बादेस्तिक्ततादिवत् । कर्मणामिह सर्वेषां यथास्वं नियता स्थिता || ( ह. पु. ५८ - २०४ ) । ६. प्रकृतिः स्वभाव इत्यनर्थान्तरम् । × × × बन्धव्यानि च कर्माणि प्रकृत्यावस्थितानि प्रकृतिबन्धव्यपदेशं लभन्ते । ( त. श्लो.. ८ - ३ ) । ७. बन्धो नाम यदात्मा राग-द्वेष-स्नेहलेशावलीढसकलात्मप्रदेशो भवति तदा येष्वेवाकाशप्रदेशेष्ववगाढस्तेष्वेवास्थितान् कार्मणविग्रहयोग्याननेकरूपान् पुद्गलान् स्कन्धीभूतानाहारवदात्मनि परिणामयति सम्बन्धयतीति स्वात्मा ततस्तानध्यवसाय विशेषाज्ञानादीनां गुणानामात्मावरणतया विभजते हंसः क्षीरोदके यथा, यथा वा आहारकाले परिणतिविशेषक्रमवशादाहर्ता रस-खलतया परिणतिमानयत्यनाभोगवीर्यसामर्थ्यात् एवमिहाप्यध्यवसायविशेषात् किञ्चिद् ज्ञानावरणीयतया किञ्चिद् दर्शनाच्छादकत्वेनापरं सुख-दुःखानुभवयोग्यतया परं च दर्शन-चरणव्यामोहकारितयाऽन्यन्नारक-तिर्यङ्मनुष्यामरायुष्केनान्यद् गतिशरीराद्याकारेणापरमुच्च-नीच - गोत्रानुभावेनाऽन्यद् दानाद्यन्तरायकारितया व्यवस्थायति । एषः प्रकृतिबन्धः । ( त. भा. सिद्ध वृ. १-३, पृ. ३८ ) 15. XX X तस्समुदाय पगतिबंधो । ( पंचसं. बं. क. ४० ) ; तेषां त्रयाणामपि स्थित्यनुभाग- प्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः । (पंचसं. स्व. वृं. बं. क. ४० ) । ६. प्रकृतयः कर्मrisशा भेदाः ज्ञानावरणीयादयोऽष्टौ तासां बन्धः प्रतिबन्धः । ( समवा. अभय वृ. ४) । १०. कर्मणः
७३०, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org