________________
संवर]
११३२, जैन-लक्षणावली
[ संवर
संवर: । (त. सू. ६-१; प्रौपपा. अभय वृ. ३४, मोह-राग-द्वेषपरिणामनिरोघो जीवस्य तन्निमित्तः
पृ. ७६ ) । ३. प्रास्रवनिरोधलक्षणः संवरः । ( स. सि. १ - ४) । ४. यथोक्तस्य काययोगादेद्विचत्वा रिद्विस्यासवस्य निरोधः संवरः । ( त. भा. ६ - १ ) । ५. वाक्काय-मनोगुप्तिनिशश्रवः संवरस्तू[क्तः ॥ ( प्रशमर. २२० ) । ६. श्रास्रवनिरोधलक्षणः संवरः । पूर्वोक्तानामास्रवद्वाराणां शुभपरिणामवशान्निरोधः संवरः ॥ (त. वा. १, ४, १८); मिथ्यादर्श - नादिप्रत्ययकर्मसंवरणं संवरः । मिथ्यादर्शनादय: प्रत्यया व्याख्याताः, तदुपादनस्य कर्मणः संवरणं संवर इति निधियते । (त. वा. ६, १, ६) । ७. संवरो नाम पाणवहादीण प्रासवाणं निरोहो । ( दशवं. चू. पू. १६२ ) । ८. प्रसवनिरोह संवर समिई- गुत्ताइएहि नायव्वो । (श्रा. प्र. ८१ ) । 8. संवर- इन्द्रिय- नोइन्द्रियगुप्तिः । (श्राव. नि. हरि. वृ. ८७२ ) । १०. श्राश्रवस्य निरोधो गुप्त्यादिभि: संवरः । ( त. भा. हरि बृ. १-४ ) ; तस्य काययोगादेराश्रवस्य द्वधिकचत्वारिशद्द्भेदस्य निरोधो यः स संवरः, प्रात्मनः कर्मादान हेतुभूतपरिणामा भावः संवर इत्यभिप्रायः । ( त. भा. हरि व सिद्ध. वृ. ६-१) । ११. संवरस्तन्निरोधस्तु X X X ( षड्द. स. ५१, पृ. १८० ) । १२. दंसण - विरमणणिग्गह- गिरोहया संवरा होंति । ( धव. पु. ७, पृ.
उद्); प्रासवपडिवक्खो संवरो णाम । ( धद. पु. १३, पृ. ३५२ ) । १३. श्रस्रवस्य निरोधस्तु संवर: परिभाष्यते । (ह. पु. ५८-२६६) । १४. कर्मादानाभावः संवरः । ( त श्लो. ६-१ ) । १५. संवरो हि कर्मणामास्रवनिरोध: । ( प्राप्तप. १११ ) । १६. तेषामेवात्रवाणां यो निरोधः स्थगनं गुप्त्यादिभिः स संवरः । ( त. भा. सिद्ध वृ. १-४); संवरोऽप्यास्रवनिरोधलक्षणो देश- सर्वभेद आत्मनः परिणामो निवृत्तिरूपः । ( त. भा. सिद्ध. बृ. १-४); आश्रवद्वाराणां पिधानमाश्रवदोषपरिवर्जनं संवरः । ( त. भा. सिद्ध वृ. ६–७, पृ. २१९ ) । १७. संत्रियते संरुध्यते मिथ्यादर्शनादिः परिणामो येन परिनामान्तरेण सम्यग्दर्शनादिना गुप्त्यादिना वा स संवरः । ( भ. प्रा. विजयो. ३८ ) : संक्रियन्ते निरुध्यन्तेऽभिनवाः कर्म पर्यायाः पुद्गलानां येन जीवपरिणामेन मिथ्यात्वादिपरिणामो वा निरुध्यते स संवरः । (भ. प्रा. विजयो. व मूला. १८३४ ) । १८.
Jain Education International
कर्मपरिणामनिरोधो योगद्वारेण प्रविशतां पुद्गलानां च संवरः । (पंचा. का. अमृत. वृ. १०८ ) । १६. यथोक्तानां हि हेतूनामात्मनः सति संभवे । श्रास्रवस्य निरोधो यः स जिनः संवरः स्मृतः ॥ ( तसा. ६-२ ) । २०. रागाद्यास्रवरोधतो निजधुरान् धृत्वा परः संवरः, कर्मागामि समस्तमेव भरतो दूरान्निरुन्धन् स्थितः । ( समय. क. ७- १) । २१. तथा तन्निरोधः प्रास्रवनिरोधः संवर: । (सूत्रकृ. स. शी वृ. २, ५, १७, पृ. १२८ ) ; यः संवरम् श्रास्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं जानीते X X X। (सूत्रकृ. सू. शी. वृ. १२-२१, पृ. २२९ ) । २२. कल्मषागमनद्वारनिरोधः संवरो मतः । भावद्रव्यविभेदेन द्विविधः कृतसंवरैः । (योगशा. प्रा. ५ - १ ) २३. अपूर्व कर्मणामास्रवनिरोधः संवरः । ( न्यायकु. ७६, पृ. ८१२ ) । २४. श्रास्रवस्य निरोधो यः संदरः स निगद्यते । (चन्द्र च १८ - १०६ ; श्रमित. श्री. ३ - ५६ ) । २५. कर्मास्रवनिरोधसमर्थ - स्वसंवित्तिपरिणतजीवस्य शुभाशुभाकर्मागमनसंवरणं संवर: । (बृ. द्रव्यसं. टी. २८) । २६. कर्मागमनद्वारं संवृणोतीति संवरणमात्रं वा संवरोऽपूर्व कर्मागमननिरोधः । (मूला. वृ. ५-६ ) । २७. भावद्रव्यावद्वन्द्वरोधात्संवरणं मतम् । ( आचा. सा. ३ - ३२ ) । २८. कर्माश्रवनिरोधोऽत्र संवरो भवति ध्रुवम् । साक्षादेतदनुष्ठानं मनोवाक्कायसंवृतिः ॥ (पद्म. पं. ६ - ५२ ) । २६. संव्रियते कर्म्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः, श्रस्रवनिरोध इत्यर्थः । ( स्थानां. अभय वृ. १४) । ३०. XXX रागादिरूपभावास्रवनिरोधलक्षणः संवरोजायते । ( समयप्रा. जय. वृ. १६० ) 1३१. आस्रवस्य निरोधो यः संवरः स प्रकीर्तितः । ( ज्ञाना. १, पृ. ४४ ) । ३२. मिच्छादंसणा विरइ. कसाय- पमायजोगनिरोहो बरो । जीतक. चू. पृ. ५) । ३३. संवरश्चाक्ष-मनसां विषयेभ्यो निवर्त्तनम् । (योगशा. स्व. वि. १, १३ ) ; सर्वेषामेवाश्रवाणां यो रोधहेतुः स संवरः । (योगशा. स्वो विव. १-१६, पृ. ११४) । ३४. संवरः इन्द्रिय- नोइन्द्रियगोपनम् । ( धाव. नि. मलय. वृ. ८७२, पू. ४८० ) । ३५. स संवर: संक्रियते निरुध्यते कर्मास्रवो येन सुदर्शनादिना । गुप्त्यात्माना वात्मगुणेन संवृतिस्तद्योग्यतद्भावनिराकृतिः स वा ॥
For Private & Personal Use Only
www.jainelibrary.org