________________
सम्यगनेकान्त] ११०५, जैन-लक्षणावली
[सम्यग्ज्ञान भासनात् सम्यक्श्रुतं पित्तोदयादभिभूतस्य शर्करा- ५१) । ३. xxx तच्चग्गहणं च हवइ सण्णाणं । दिवदिति । (नन्दी. हरि. ३. पृ. ८२) ।
(मोक्षप्रा. ३८) । ४. अन्यूनमनतिरिक्तं याथातथ्यं १ सर्वज्ञ और सर्वदर्शी प्ररहन्त भगवान के द्वारा विना च विपरीतात् । नि:सन्देहं वेद यदाहुस्तज्ज्ञानप्राचारादिरूप जिस द्वादशांगश्रुत का प्रणयन किया मागमिनः ॥ ( रत्नक. ४२) । ५. येन येन प्रकारेण गया है उसे सम्यकश्रुत कहते हैं। यह सम्यकश्रुत जीवादयः पदार्था व्यवस्थितास्तेन तेनावगमः सम्यचतुर्दशपूर्वी और अभिन्नदशपूर्वी के होता है, इनसे ज्ञानम् । (स सि. १-१)। ६. नय-प्रमाणविकअन्य जनों के वह भाज्य है।
ल्पपूर्वको जीवाद्यर्थयाथात्म्यावगमः सम्यग्ज्ञानम् । सम्यगनेकान्त--१. एकत्र स्वप्रतिपक्षानेकधर्मस्व- (त. वा. १, १,२)। ७. तेषां जीवादिसप्तानां रूपनिरूपणो युक्त्यागमाभ्यामविरुद्धः सम्यगनेकान्तः। संशयादिविवर्जनात् ।। याथात्म्येन परिज्ञानं सम्य(त. वा. १, ६, ७) । २. एकत्र वस्तुन्य स्तित्व- रज्ञानं समादिशेत् । (म. प्र. ४७, ३०६-७)। नास्तित्वादिनानाधर्मनिरूपणप्रवणः प्रत्यक्षानुमाना- ८. स्वार्थाकारपरिच्छेदो निश्चितो बाधवजितः । गमाविरुद्धस्सम्यगने कान्तः। (सप्तभं. पृ. ७४)। सदा सर्वत्र सर्वस्य सम्यग्ज्ञानमनेकधा ॥ (त. इलो. १ जो युक्ति और मागम के विरोध से रहित होता १, १, २) । ६. स्वार्थव्यवसायात्मकं सम्यग्ज्ञानम् । हमा एक ही वस्तु में अपने विरोधी धर्म के साथ अनेक (प्रमाणप. पू. ५३)। १०. सम्यग्ज्ञानं तु लक्ष्यधर्मों (जैसे-... अस्तित्व-नास्तित्व व नित्यत्व-प्रनि- लक्षणव्यवहाराव्यभिचारात्मक ज्ञानावरणकर्मक्षयत्यत्वादि) के स्वरूप का निरूपण किया करता है क्षयोपशमसमुत्थं मत्यादिभेदम् । (त. भा. सिद्ध. उसे सम्यगनेकान्त कहते हैं।
वृ. १-१)। ११. Xxx सम्यग्ज्ञानं स्यादवसम्यगाचार---सम्यक् स्वशास्त्रविहितानुष्ठानाद. बोधनम् । (त. सा.१-४); सम्यग्ज्ञानं पुनः स्वार्थविपरीतः, आचारः अनुष्ठान येषां ते सम्यगाचाराः, व्यवसायात्मकं विदुः । मतिश्रुतावधिज्ञानं मनःपर्ययसम्यग्वा इतो व्यवस्थित प्राचारो येषां ते समिता- केवलम् ॥ स्वसंवेदनमक्षोत्थं विज्ञानं स्मरणं तथा । चाराः । (सूत्रकृ सू. शी. ३. २, ५, ३१)। प्रत्यभिज्ञानमूहश्च स्वार्थानुमितिरेव वा ॥ (त. सा. जिनका प्राचार अपने शास्त्र में वणित अनुष्ठान से १,१५-१६)। १२. प्रमाण-नय-निक्षेपर्यो याथाविपरीत नहीं है वे सम्यगाचार----समीचीन प्राच- त्म्येन निश्चयः। जीवा षु सम्यग्ज्ञानं तदिरण वाले कहलाते हैं । अथवा (पाठान्तर का अनु- ष्यते ।। (तत्त्वानु. २६) । १३. सम्यग्ज्ञानं पदार्थासरण कर) 'सम्' का अर्थ समीचीन और 'इत' का नामवबोध: xxx। (प्रद्युम्नच. ६-४७) । अर्थ व्यवस्थित है। तदनुसार जिनका प्राचार १४. यथावदवगमः सम्यग्ज्ञानम् । (न्यायकु. ७६, समीचीनरूप में व्यवस्थित हैं उन्हें समिताचार प.८६५) । १५. संसय-विमोह-विब्भमविवज्जियं कहा जाता है।
अप्प-परसरूवस्स । गहणं सम्मण्णाणं सायारमणेय. सम्यगेकान्त-१. सम्यगेकान्तो हेतुविशेषसामर्थ्या- भेयं च ॥ (द्रव्यसं. ४२)। १६. यद् द्रव्यं यथा पेक्षः प्रमाणप्ररूपितार्थंकदेशादेशः । (त. वा. १, ६, स्थितं सत्तालक्षणम्, उत्पाद-व्यय-ध्रौव्यलक्षणं वा ७) । २. सम्यगेकान्तस्तावत् प्रमाणविषयीभूतानेक- गुण-पर्यायलक्षणं वा सप्तभङ्गयात्मकं वा तत् तथा धर्मात्मकदस्तुनिष्ठकधर्मगोचरो धर्मान्तराप्रतिषेध- । जानाति य प्रात्मसम्बन्धी स्व-परपरिच्छेदको भाव: कः । (सप्तभं. पृ. ७३-७४)।
परिणामस्तत् संज्ञानं भवति । (परमा. वृ.२-२६)। १जो यक्ति के बल से प्रमाण के द्वारा प्ररूपित १७. तस्यैव सुखस्य (रागादिविकल्पोपाधिरहितचिपदार्थ के एक देश को प्रमुखता से विषय करता है च्चमत्कारभावनोत्पन्नमधुररसास्वादरूपस्य सुखस्य) उसे सम्यगेकान्त कहते हैं ।
समस्तविभावेभ्य: स्वसंवेदनज्ञानेन पृथक परिच्छेदनं सम्यग्ज्ञान-१. xxx तेसिमधिगमो णाण। सम्यग्ज्ञानम्। (व. द्रव्यसं. टी. ४०)। १८. यज्जा(पंचा. का. १०७; समयप्रा. १६५)। २. संसय- नाति यथावस्थं वस्तुसर्वस्वमञ्जसा। तृतीयं लोचनं विमोह-विमम विवज्जियं होदि सणाणं ।। (नि. सा, नणां सम्यग्ज्ञानं तदुच्यते ॥ (उपासका. २५६) ।
ल. १३६
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org