________________
सम्यक्त्व]
११०३, जैन-लक्षणावलो
[सम्यक्त्व क्रिया
याणं तु भावाणं सब्भावे उवएसणं । भावेण सहहं- तच्चाणं जं सहहणं सुणिम्मलं होइ। संकाइदोस तस्स, सम्मत्तं तं वियाहियं ॥ (उत्तरा. २८, १४ व रहियं तं सम्मत्तं मुणेयव्वं ॥ (वसु. श्रा. ६)। १५) । ८. सोच्चा व अभिसमेच्च व तत्तरुई चेव २२. शम-संवेग-निर्वेदानुकम्पास्तिक्यलक्षणम् । सम्यहोइ सम्मत्त । (बृहत्क. १३४) । ६. प्रशम-संवेगा- क्त्वं Xxx ॥ (त्रि. श. पु. च. १, १, १६३)। नुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्वम् । (धव. २३. तत्त्वार्थान श्रद्दधानस्य निर्देशाद्यः सदादिभिः । पु. १, पृ. १५१; घव. पु. ७, पृ. ७); तत्त्वार्थ- प्रमाणनयभंगश्च दर्शनं सुदृढ़े भवेत् ॥ गृहीतमश्रद्धानं सम्यग्दर्शनम् । अथवा तत्त्वरुचिः सम्यक्त्वम्। गहीतं च परं सांशयिक मतम् । मिथ्यात्वं न त्रिधा (धव. पु. ७, पृ. ७); छद्दन्व-णवपयत्थविसयसद्दहणं यत्र तच्च सम्यक्त्वमुच्यते ॥ (धर्मसं. श्रा. ४, ३१ सम्मईसणं Xxx । (धव. पु. १५, पृ. १२)। व ३२)। २४. नास्त्यहंतः परो देवो धर्मो नास्ति १०. छप्पंच्च-णवविहाणं अत्थाणं जिणवरोवइट्टाणं। दयां विना । तपः परं च नर्ग्रन्थ्यमेतत्सम्यक्त्वलक्ष
आणाए अहिगमेण य सद्दहणं होइ सम्मत्तं ॥ (प्रा. णम् ।। (पू. उपासका. ११)। २५. यच्छ द्धानं जिनोपंचसं.१-१५६%3 धव. पु. १, पृ. ३९५ उद्, गो. क्तेरथ नयभजनात्सप्रमाणादवाध्यात्, प्रत्यक्षाच्चानुजी. ५६१)। ११. तत्त्वरुचिः सम्यक्त्वम् । (त. मानात् कृतगुण-गुणि निर्णीतियुक्तं गुणाढ्यम् । तत्त्वाभा. सिद्ध. वृ. २-३; गो. जी. जी. प्र. ५६१); र्थानां स्वभावाद् ध्रुव-विगम-समुत्पादलक्ष्मप्रभाजां सम्यक्त्वं तत्त्वार्थश्रद्धानलक्षणम् । (त. भा. तत्सम्यक्त्वं वदन्ति व्यवहरणनयात् कर्मनाशोपसिद्ध. व. ७-६ व ८-१०)। १२. (तत्त्वार्था- शान्तेः ॥ (अध्यात्मक. १-७) । २६. या देवे नां) श्रद्धानं दर्शनं Xxx । (त. सा. १-४); देवताबुद्धिगुरौ च गुरुतामतिः । धर्मे च धर्मधीः सम्यक्त्वं खलू तत्त्वार्थश्रद्धानं तत् विधा भवेत् । शुद्धा सम्यक्त्वमिदमच्यते ।। (प्राचारदि. ५. ४७ (त. सा. २-११)। १३. धर्मादीनां द्रव्य-पदार्थ- उद्.); सम-संवेग-निर्वेदानुकंपास्तिक्यलक्षणः । विकल्पवतां तत्त्वार्थश्रद्धानभावस्वभावं भावान्तरं लक्षणः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥ श्रद्धानाख्यं सम्यक्त्वम् । (पंचा. का. अमृत, ब, (माचारदि. पृ. ४८ उद्.)।। १६०)। १४. धर्मादिश्रद्धानं सम्यक्त्वं Xxx। १ पदार्थों के श्रद्धान को सम्यक्त्व कहते हैं। २ यथा(तत्त्वानु. ३०)। १५. हिंसारहिए धम्मे अट्ठारह- रूप से जाने गये जीव, अजीव, पुण्य, पाप, प्रास्रव, दोसवज्जिए देवे। णिग्गंथे पव्वयणे सद्दहणं होइ संवर, निर्जरा, बन्ध पौर मोक्ष का नाम ही सम्यसम्मत्तं ॥ (भावसं. २६२); तं सम्मत्तं उत्तं जत्थ क्त्व है। ३ प्राप्त, प्रागम और पदार्थों के श्रद्धान पयत्थाण होइ सद्दहणं । परमप्पहकहियाणं xx से सम्यक्त्व होता है। ४ व्यवहार से जीवादि के
x ॥ (भावसं. २७२); तेणुत्तणवपयत्या अण्णे श्रद्धान को तथा निश्चय से प्रात्मा के श्रद्धान को पंचत्थिकाय-छद्दव्वा । प्राणाए अधिगमेण य सद्दह- सम्यक्त्व कहा जाता है। ७ जीवाजीवादि नौ पदार्थ माणस्स सम्मत्तं ॥ संकाइदोस रहियं णिस्संकाई- यथार्थ हैं, इस प्रकार उन परमार्थभूत पदार्थों के गुणज्जयं परमं । कम्मणिज्जरणहेउं तं सुद्धं होइ सदभाव के उपवेश से और भावतः श्रद्धान से सम्यसम्मत्तं ॥ (भावसं. २७८-७६)। १६. यथा वस्तु क्त्व जानना चाहिए। तथा ज्ञानं संभवत्यात्मनो यतः। जिनैरभाणि सम्य- सम्यक्त्वक्रिया-१. चैत्य-गुरु-प्रवचनपूजनादिक्त्वं तत्क्षम सिद्धिसाधने ॥ (योगसारप्रा. १-१६)। लक्षणा सम्यक्त्वधिनी क्रिया सम्यक्त्वक्रिया। (स. १७. अत्तागम-तच्चाइयहं जं णिम्मलु सद्धाण । सि. ६-५; त. बा. ६, ५, ७) । २. चैत्यप्रवचनासंकाइयदोसहं रहिउ तं सम्मत्तु वियाण ॥ (सावयव. हत्सद्गुरुपूजादिलक्षणा। सा सम्यक्त्वक्रिया ख्याता १९)। १८. रुचिस्तत्त्वेषु सम्यक्त्वं xxxसम्यक्त्वपरिवर्धिनी ॥ (ह. पु.५८-६१) । ३. तत्र (उपासका. २६७)। १६. जीवादीसदहणं सभ्मत्तं चैत्य-श्रुताचार्य पूजा-स्तवादिलक्षणा। सम्यक्त्ववर्धिनी रूवमप्पणो तं तु । (द्रव्यसं. ४१) । २०. तत्त्वरुचिः ज्ञेया विद्भिः सम्यक्त्वसत्क्रिया ॥ (त. श्लो. ६, सम्यक्त्वं प्रशम-संवेगानुकम्पास्तिक्याभिव्यक्तिलक्षणं ५, २)। ४. सम्यक्त्वक्रिया सम्यक्त्वकारणम् । वा। (मला. वृ. १२-१५६) । २१. भत्तागमः सम्यक्त्वं च मोहशुद्धदलिकानुभवः, प्रायेण तत्प्रवृत्ता
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org