________________
सम्यक्] ११०२, जैन-लक्षणावली
[सम्यक्त्व सम्यक्-समञ्चति गच्छति व्याप्नोति सर्वान् च. १, ३, ६२०); सर्वे, न तु कतिपये ये सावधद्रव्यभावानिति सम्यक् । (त. भा. सिद्ध. व. १-१, योगाः सपापव्यापारास्तेषां त्यागो ज्ञान-श्रद्धानपूर्वक पृ. ३०)।
परिहारः स सम्यकचारित्रम् । (योगशा. स्वो. विव. जो समस्त द्रव्य-भावों को व्याप्त करता है उसे १-१८); अथवा पञ्चसमिति-गुप्तित्रयपवित्रितम् । सम्यक् कहा जाता है।
चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥ (योगशा. सम्यकचारित्र-१. चारित्तं समभावो विसयेसु १-३४)। १५. संसारहेतुभूतक्रियानिवृत्त्युद्यतस्य विरूढमग्गाणं ॥ (पंचा. का. १०७) । २. रागादी- तत्त्वज्ञानवतः पुरुषस्य कर्मादानकारणक्रियोपरमणमपरिहरणं चरणं xxx॥ (समयप्रा. १६५)। ज्ञानपूर्वकाचरणरहितं सम्यक्चारित्रम् । (त. वृत्ति ३. चारित्तं परिहारो पयं णियं जिणवरिंदेहिं । श्रुत. १-१)। (मोक्षप्रा. ३८)। ४. हिंसानृत-चौर्येभ्यो मथुन- १ मोक्षमार्ग पर प्रारूढ़ महापुरुषों के इन्द्रियविषयों सेवा-परिग्रहाभ्यां च । पापप्रणालिकाभ्यो विरतिः में जो समभाव-राग-द्वेष का प्रभाव होता है संज्ञस्य चारित्रम् ।। (रत्नक. ३-३)। ५. संसार. उसका नाम चारित्र है ! ४ हिंता, असत्य, चोरी, कारण निवृत्ति प्रत्यागर्णस्य ज्ञानवतः कर्मादाननिमि- मैथुन और परिग्रह इन पापक्रियानों से जो सम्यतक्रियोपरम: सम्यक्चारित्रम्। (स. सि. १-१)। ज्ञानी को निवृत्ति होती है उसे चारित्र कहते हैं । ६. संसारकारण विनिवृत्ति प्रत्यागर्णस्य ज्ञानवतो चारित्रावरण कर्म के क्षय या क्षयोपशम से जो बाह्याभ्यन्तरक्रियाविशेषोपरमः सम्यक्चारित्रम् । ज्ञानपूर्वक समीचीन क्रियामों में प्रवृत्ति और असमी(त. वा. १, १, ३)। ७. यथा कर्मास्रवो न चीन क्रियानों से निवृत्ति होती है उसे सम्यक्चारित्र स्याच्चारित्रं संयमस्तथा ॥ (म. पु. ४७-३०६)। कहा जाता है। वह सामायिक प्रादि पांच भेदों
__ बाहरभ्यन्तरक्रिया-। विनि- स्वरूप है, मूलगुण और उत्तरगुण उसकी शाखावृत्तिः परं सम्यकचारित्रं ज्ञानिनो मतम् ॥ (त. प्रशाखामों के समान है। इलो. १, १, ३)। ६. सम्यक्चारित्रं तु ज्ञानपूर्वकं सम्यक्त्व--१. सम्मत्तं सद्दहणं भावाणंxxxi चारित्रावतिकर्मक्षय-क्षयोपशमसमत्थं सामायिकादि- (पंचा. का. १०७); धम्मादीसद्दहणं सम्मत्तं x भेदं सदसत्क्रियाप्रवृत्ति-निवृत्तिलक्षणं मूलोत्तरगुण- xx I (पंचा. का. १६०) । २. भूदत्थेणाभिशाखा-प्रशाखम् । (त. भा. सिद्ध. वृ. १-१)। गदा जीवाजीवा य पुण्ण-पावं च । पासव-संवर१०. तदुक्तव्रतस्य यथावदनुष्ठानं सम्यक्चारित्रम् । णिज्जर बंधो मोक्खो य सम्मत्तं ॥ (समयप्रा. १५; (न्यायकु. ७६, पृ. ८६५) । ११. बहिरब्भंतर- मूला. ५-६); जीवादीसद्दहणं सम्मत्तं xxx किरियारोहो भवकारणपणासठ्ठ। णाणिस्स जं (समयप्रा. १६५)। ३. अत्तागम-तच्चाणं सद्दहणादो जिणत्तं तं परमं सम्मचारित्तं ॥ (द्रव्यसं. ४६)। हवेइ सम्मत्तं । (नि. सा. ५); विवरीयाभिणिवेस१२. अधर्मकर्म निर्मुक्तिधर्मकर्मविनिर्मितिः । चारित्रं विवज्जियसदहणमेव सम्मत्तं । (नि. सा. ५१); तच्च सागारानगारयतिसंश्रयम् ।।(उपासका. २६२); चल-मलिणमगाढत्तविवज्जियसद्दहणमेव सम्मत्तं । औदासीन्यं परं प्राहुर्वत्तं सर्वक्रियोज्झितम् ।। (उपा- (नि. सा. ५२) । ४. जीवादीसद्दहणं सम्मत्तं जिणसका. २६७)। १३. दृष्ट-श्रुतानुभूतभोगाकांक्षप्र- वरेहिं पण्णत्तं । ववहारा णिच्छयदो अप्पाणं हवइ भृतिसमस्तापध्यानरूपमनोरथजनितसंकल्प-विकल्प- सम्मत्तं ।। (दर्शनप्रा. २०)। ५. तच्चरुईसम्मत्तं जालत्यागेन तव सुखे रतस्य सन्तुष्टस्य तृप्तस्यैका- xxx। (मोक्षप्रा. ३८); हिंसारहिए धम्मे कारपरमसमरसीभावे द्रवीभूतचित्तस्य पुनः पुनः प्रदारहदोसवज्जिए देवे। णिग्गंथे पावयणे सहहणं स्थिरीकरणं सम्यक्चारित्रम् । (ब. द्रव्यसं. टी. होइ सम्मत्तं ॥ (मोक्षप्रा. १०)। ६. जं खलू ४०); परमोपेक्षालक्षणं निर्विकारस्वसंवित्त्यात्मक- जिणोवदिळं तमेव तत्थित्ति भावदो गहणं । सम्मशुद्धोपयोगाविनाभूतं परमं सम्यक्चारित्रम् । (व. इंसणभावो xxx॥ (मूला. ५-६८) । ७. द्रव्यसं. टी. ४६)। १४. सर्वसावद्ययोगानां त्याग- जीवाऽजीवा य बंधो य, पून्न-पावाऽऽसवो तहा। श्चारित्रमिष्यते । (योगशा. १-१८%, त्रि. श. पु. संवरो णिज्जरा मोक्खो, संतेए तहिया नव ॥ तहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org