________________
विविक्त]
१०१५, जैन-लक्षणावली
[विविक्तशय्यासनतप.
७. कन्यादानं विवाहः । (त. वृत्ति धुत.७-२८)। सणाभिग्गही विवित्तसयणासणं णाम तवो होदि । १ कन्या का देना, इसका नाम विवाह है। २ साता किमट्टमेसो कीरदे ? असब्भजणदसणेण तस्सहवासेण वेदनीय और चारित्रमोह के उदय से जो कन्या का जणिदतिकालविसयराग-दोसपरिहरणठं । (घव, वरण किया जाता है उसे विवाह कहते हैं। ४ युक्ति पु. १३, पृ. ५८-५९)। ६. आबाघात्यय-ब्रह्मचर्यसे जो वरण का विधान है तथा अग्निदेव और स्वाध्याय-ध्यानादिप्रसिद्धयर्थ विविक्तशय्यासनम् । ब्राह्मण को साक्षी में जो कन्या के हाथ को ग्रहण (त. श्लो. ६-१६)। ७. चित्तव्याकुलतापराजयो किया जाता है उसे विवाह कहा जाता है। विविक्तशयनासनम् । (भ. प्रा. विजयो. ६)। विविक्त-१. त्थी-पसु-संढयादीहि ज्झाणज्झेय- ८. जन्तुपीडाविमुक्तायां वसतो शयनासनम् । सेवविग्धकारणेहि वज्जियगिरि-गृहा-कंदर-पब्भार-सुसाण- मानस्य विज्ञेयं विविक्तशयनासनम् ॥ (त. सा. सुण्णहरारामुज्जाणाप्रो पदेसा विवित्तं णाम । (धव. ७-१४)। ६. जो राय-दोसहेद पासण-सिज्जादियं पु. १३, पृ. ५८)। २. विविक्तः शरीर-कर्मादिभिर- परिच्चयइ। अप्पा णिव्विसय सया तस्स तवो पंचमो संस्पृष्टः । (समाधि. टी. ६)।
परमो ॥ पूजादिसु हिरवेक्खो संसार-सरीर-भोग१ ध्यान-ध्येय में बाधक स्त्री, पश व नपुंसक णिविण्णो। अब्भंतरतवकूसलो उवसमसीलो महाश्रादि कारणों से रहित पर्वत की गुफा, कन्दरा, संतो॥ जो णिविसेदि मसाणे वण-गहणे णिज्जणे प्रारभार, श्मशान, जनशन्य गृह व उद्यान प्रादि महाभीमे। अण्णत्थ वि एयंते तस्स वि एवं तवं स्थान विविक्त माने जाते हैं। २ जो शरीर और होदि । (कातिके. ४४७-४६)। १०. ध्यानाकर्म प्रादि से स्पृष्ट नहीं है-उनसे रहित हो चुका ध्ययनविघ्नकर - स्त्री-पशु-षण्ढकादिपरिवजितगिरिहै-उसे विविक्त कहा जाता है। यह प्राप्त का गुहा-कन्दर-पितृवन-शून्यागाराऽरामोद्यानादिप्रदेशेषु एक नामान्तर है।
विविक्तेषु जन्तुपीडारहितेषु संवतेषु संयतस्य शयनासनं विविक्तशय्यासन तप-देखो विविक्त । १. तेरि- विविक्तशय्यासनं नाम | तत्किमर्थम् ? आबाधात्ययक्खिय माणुस्सिय सविगारियि [णि] देवि-गेहसं- ब्रह्मचर्य-स्वाध्याय-ध्यानादिप्रसिद्ध्यर्थमसभ्यजनदर्शनेन सत्ते । वज्जेंति अप्पमत्ता णिलए सयणासणदाणे ॥ तत्सहवासेन वा जनितत्रिकालविषयराग-द्वेष-मोहा(मूला. ५-१६०) । २. जत्थ ण सोत्तिग अत्थि दु पोहार्थं वा । (चा. सा. पृ. ६०) । ११. विविक्तेसह-रस-रूव-गंधफासेहिं । सज्झाय-ज्झाणवाधादो वा ऽध्ययन-ध्यानबाधकोत्करवजिते ।। शयनं चाऽऽसनं वसधी विवित्ता सा॥ वियडाए अवियडाए सम- यत्तद्विविक्तशयनासनम् ।। तरुकोटर-शून्यागाराऽऽविसमाए बहिं च अंतो वा। इत्थि-ण उसय-पसु. रामोर्वीधरादयः । विविक्ता: कामिनी-षण्ढ-पशुवज्जिदाए सीदाए उसिणाए ॥ उग्गम-उप्पादण- क्षुद्रांगिजिताः ।. (प्राचा. सा. ६, १५-१६)। एसणाविसुद्धाए अकिरियाए दु । वसदि प्रसंसत्ताए १२. विजन्तुविहिताबलाद्यऽविषये मनोविक्रिया, निणिप्पाहुडियाए सेज्जाए ॥ सुण्ण घर-गिरिगुहा- मित्तरहिते रतिं ददति शून्यसादिके । स्मृतं शयनरुक्खमूल-प्रागंतुगारदेवकुले । अकदप्पब्भाराराम- मासनाद्यथ विविक्तशय्यासनं । तपोतिहतिवणिताघरादीणि य विचित्ताई ।। (भ. प्रा. २२८-३१)। श्रुतसमाधिसंसिद्धये ॥ असभ्यजनसंवासदर्शनो३. शून्यागारादिषु विविक्तेषु जन्तुपीडाविरहितेषु त्थैर्न मथ्यते । मोहानुराग-विद्वविविक्तवसति संयतस्य शय्यासनमाबाधात्यय ब्रह्मचर्य-स्वाध्याय- श्रितः ॥ (अन. ध. ७, ३०-३१)। १३. विविध्यानादिप्रसिद्धयर्थं कर्तव्यमिति पञ्चमं तपः । (स. क्तेषु जन्तु-स्त्री-पशु-नपुंसकर हितेषु स्थानेषु शून्यासि. ६-१६)। ४. प्राबाधात्यय-ब्रह्मचर्य-स्वाध्याय- गारादिषु प्रासनम् उपवेशनं शय्या निद्रा स्थानम् ध्यानादिप्रसिद्धयर्थ विविक्तशय्यासनम् । शून्यागारा- प्रस्थानं वा विविक्तशय्यासनम् । (भावप्रा. टी. दिषु विविक्तेषु जन्तुपीडाविरहितेषु संयतस्य शय्या- ७८)। १४. विविक्तेषु शून्येषु गृह-गुहा-गिरि-कन्दसनं वेदितव्यम् । तत् किमर्थम् ? आबाघात्यय- रादिषु प्राणिपीडारहितेषु शय्यासनं विविक्तशय्याब्रह्मचर्य-स्वाध्याय-ध्यानादिसिद्धयर्थम् । (त. वा. सनम् । (त. वृत्ति श्रुत. ६-१६)। ६,१६, १२ )। ५. तत्थ (विवित्ते ठाणे) सयणा- १ तियंचनी, मनुष्यिणी, विकारयुक्त देवी और
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org