________________
विरुद्धराज्यातिक्रम]
१०१४, जैन-लक्षणावलो
[विवाह
ग्रहणमतिक्रमः, तस्मिन् विरुद्धराज्ये योऽसावतिक्रमः वहां उसको भेजना, यह प्रचौर्याणुव्रत को मलिन स विरुद्धराज्यातिक्रमः। (चा. सा. पृ. ६)। करने वाला उसका एक अतिचार है। २ उचित ४. विलोपश्च उचितन्यायादनपेतप्रकारेणार्थस्यादा- न्याय को छोड़कर अन्य प्रकार से वस्तु का देना या नम्, विरुद्धराज्यानिक्रम इत्यर्थः, विरुद्ध राज्ये ह्यल्प- ग्रहण करना, इसका नाम प्रतिक्रम है। विरुद्ध मूल्यानि महााणि द्रव्याणीति । (रत्नक. टी. राज्य में जो उक्त प्रकार से अतिक्रम किया जाता ३-१२)। ५. विरुद्धं विनष्टं विगृहीतं वा, राज्यं है उसे विरुद्ध राज्यातिक्रम कहते हैं । राज्ञः पृथ्वीपालनोचितं कर्म, विरुद्धराज्यं छत्रभङ्गः विरुद्ध हेत्वाभास-१. साध्याभावासम्भवनियमपराभियोगो वेत्यर्थः। तत्रातिक्रम उचितन्यायादन्ये- निर्णय कलक्षणो विरुद्धो हेत्वाभासः। (प्रमाणसं. नैव प्रकारेणार्थस्य दानग्रहणं । विरुद्धराज्येऽल्पमूल्यः स्वो. विव. ४०)। २. अन्यथैवोपपत्त्या कि लभ्यानि महााणि द्रध्याणि इति प्रयततः। अथवा (सिद्धिवि. स्वो. विव. ६-३२, पृ. ४३०) । ३. वि. विरुद्धयोरर्थाद्राज्ञो राज्यं नियमिता भूमिः कटकं वा परीतनिश्चिताविनाभावो विरुद्धः, प्रपरिणामी शब्दः विरुद्धराज्यं, तत्र षष्ठी-सप्तम्योऽर्थं प्रति भेदा- कृतकत्वात्। (परीक्षा.६-२६) । ४. साध्यस्वरूपाभावात् । तस्यातिक्रमो व्यवस्थालङ्कनम् । व्यवस्था द्विपरीतेन प्रत्यनीकेन निश्चितोऽविनाभावो यस्यासी च परस्परविरुद्धराजकत्वे एव । तल्लंघनं चान्यतर- विरुद्धः। (प्र. क. मा. ६-२६)। ५. साध्यार्थभावराज्यनिवासिन इतरराज्ये प्रवेशः इतरराज्यनिवासि- निश्चितो विरुद्धो हेत्वाभासः । (प्रमाणनि. पृ. नो वा अन्यतरराज्ये प्रवेशः। विरुद्धराज्यातिक्रमस्य ५८) । ६. अन्य अन्यथैव साध्याभावप्रकारेणव च यद्यपि स्वस्वामिनोऽननुज्ञातस्यादत्तादानलक्षण- साध्यान्तर एवं उपपत्त्या विरुद्धः। (सिद्धिवि. व.. योगेन तत्कारिणा च चौर्यदण्डयोगेन चौर्यरूपत्वाद् ६-३२, प. ४३०) । ७. साध्यविपरीतव्याप्तो प्रतभंग एव, तथापि विरुद्ध राज्यातिक्रमं कुर्वता यया विरुद्धः । (न्यायदी. पु.१०५) । वाणिज्यमेव कृतं न चौर्य मिति भावनया व्रतसापेक्ष- ३ जिस हेतु का अविनाभाव साध्य से विपरीत के स्वाल्लोके च चोरोऽयमिति व्यपदेशाभावादतिचारता साथ निश्चित है उसे विरुद्ध हेत्वाभास कहते हैं। स्यात् । (सा. ध, स्वो. टी. ४-५०)। ६. राज्ञ- जैसे-शब्द अपरिणामी है, क्योंकि वह कृतक है। आज्ञाधिकरणं यदविरुद्धं कर्म तत् राज्यमुच्यते । यहां कृतक का अविनाभाव अपरिणामी से विपरीत उचितमूल्यादचितदानम् अनुचितं ग्रहणं च प्रति- परिणामी के साथ है। क्रम उच्यते । विरुद्धराज्ये अतिक्रमः विरुद्धराज्याति- विलेपन-घुट-पिट्टचंदण-कुंकुमादिदव्वं विलेवणं ऋमः। यस्मात कारणात राज्ञा घोषणा अन्यथा णाम । (धव. प...प. २७३)। दापिता दानमादानं च अन्यथा करोति स विरुद्ध- घिसे गये अथवा पीसे गये चन्दन व कुंकुम प्रादि राज्यातिक्रमः । (त. वृत्ति श्रुत.७-२७) । ७. रा- द्रव्यों को विलेपन कहा जाता है। ज्ञाज्ञापितमात्मेत्थं युक्तं वाऽयुक्तमेव तत् । क्रियते विलोप-देखो विरुद्धराज्यातिक्रम । न यदा स स्याद्विरुद्धराज्यातिक्रमः । (लाटीसं. विवाह-१. कन्यादानं विवाहः । स. सि. ७, ६-५२)।
२८ । २. सद्वद्यचारित्रमोहोदयाद्विवहनं विवाहः । १ उचित न्याय-शासकीय विधान को छोड़कर सद्वेद्यस्य चारित्रमोहस्य चोदयाद्विवहनं कन्यावरणं अन्य प्रकार से वस्तु का ग्रहण करना, इसका नाम विवाह इत्याख्यायते । (त. वा. ७, २८, १)। अतिक्रम है, विरुद्ध राज्य में किए गये इस अतिक्रम ३. सद्वेद्यचारित्रमोहोदयाद्विवहनं विवाहः । (त. को विरुद्धराज्यातिक्रम कहा जाता है। अभिप्राय श्लो. ७-२८)। ४. युक्तितो वरणविधानमग्नियह है कि विभिन्न राज्यों में प्रावश्यकतानुसार देव-द्विजसाक्षिकं च पाणिग्रहणं विवाहः। (नीतिवा. कर (टैक्स) प्रादि के नियम निर्धारित किए जाते ३१-३, पृ. ३७३) । ५. कन्यादानं विवाहः । हैं । उनका उल्लंघन करके जहां अभीष्ट वस्तु अल्प (रत्नक. टी. ३-१४)। ६. अग्नि-देवतादिसाक्षिक मूल्य में सुलभ हो सकती है उसे वहां से मंगाना पाणिग्रहणं विवाहः । xxx शुद्धकलत्रलाभफलो तथा जहां से उसका मूल्य अधिक मिल सकता है विवाहः । (योगशा. स्वो. विव. १-४७, पृ. १४७)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org