________________
वधकोपदेश ९८०, जैन-लक्षणावली
[वनजीविका करने को भी वध कहा जाता है। इस प्रकार का भवति । (मूला. वृ. ५-५८) । ५. रुष्टः पूर्वभवावध अहिंसाणुव्रत के अतिचारों के अन्तर्गत है। पकारकलनात्तज्जन्मवैरात् खलैम्लेंच्छनिःकरुणरकावधकोपदेश-१. वागुरिक-सौकरिक-शाकुनिकादिरणगुणद्वैषैश्च पापात्मकः । देहच्छेदन-भेदनादिभ्यो मृग-वराह-शकुन्तप्रभृतयोऽमुष्मिन् देशे सन्तीति विधिना यो मार्यमाणोऽप्यलं देहात्मात्मविभेदवेदनवचनं बधकोपदेशः । (त. वा. ७, २१, २१, चा. भवक्षान्तिर्वधातिक्षमी ॥ (प्राचा. सा. ७-१३)। सा. पृ. ६) । २. शाकुनिकाः पक्षिमारकाः, वागु- ६. नशंसेऽरं क्वचित्स्वरं कुतश्चिन्मारयत्यपि । शुद्धा. रिकाः मृग-वराहादिमारकाः, धीवराः मत्स्यमारका त्मद्रव्यसंवित्तिवित्तः स्याद्वधमर्षणः। (अन. घ. ६, इत्यादीनां पापोपकर्मोपजीविनाम् ईदृशीं वाताँ कथ- १०१)। ७. चौरादिभिः ऋद्धे शस्त्राग्न्यादिभिर्यिमाथति-अस्मिन् प्रदेशे वन-जलाधुपलक्षिते मृग-वराह- णस्याप्यनुत्पन्नवरस्य मम पुराकृतकर्मफल मिटमिति, तित्तिर-मत्स्यादयो बहवः सन्तीति कथनं वधकोपदेश- इमे वराका किं कर्वन्ति. शरीरमिदं स्वयमेव विननामा तृतीयः पापोपदेशः कथ्यते । (त. वृत्ति श्रुत. श्वरं दुःखदमेतर्हन्यते, न ज्ञानादिकम् इति भावयतो ७-२१)।
वधपरीषहक्षमा। (प्रारा. सा. टी. ४०)।। १वागरिक-जाल में फंसाकर मग प्रादि के पकड़ने १तीक्ष्ण अस्त्र-शस्त्रादि के द्वारा घात करने पर वाले, सौकरिक-बन्दूक प्रादि से शकर प्रादि हिस्त्र भी घातक जनों के विषय में क्रोधादि विकार को जीवों का वध करने वाले (शिकारियों)-और प्राप्त न होकर यह विचार करना कि यह सब मेरे पक्षियों के संहारक मनुष्यों के लिए ऐसा उपदेश पूर्वकृत कर्म का फल है, ये वेचारे मेरा क्या बिगाड़ करना कि अमुक देश में मृग, शूकर और पक्षी कर सकते हैं ? शरीर तो विनम्वर है, उसी को ये मादि पाये जाते हैं। इसे वधकोपदेश कहा जाता है। नष्ट कर सकते हैं, इत्यादि विचार करते हुए उसे वधपरीषहजय-१. निशितविशसन-मुशल-मुद्- शान्तिपूर्वक सहन करना, इसे वधपरीषहजय कहा गरादिप्रहरण-ताडन-पीडनादिभिर्व्यापाद्यमानशरीरस्य जाता है। इसे परीषहजय के अतिरिक्त परीषहक्षम, व्यापादकेषु मनागपिं मनोविकारमकुर्वतो मम पुरा- परीषहमर्षण और परीषहसहन प्रादि अनेक नामों कृतदुष्कर्मफलमिदमिमे वराका किं कुर्वन्ति, शरीर- से कहा गया है। मिदं जलबुद्बुद्वद्विशरणस्वभावं व्यसनकारणमेत- वधमर्षण-देखो वधपरीषहजय । |बाध्यते, संज्ञान-दर्शन-चारित्राणि मम न केनचि- वधू-पुरिसं वधमुवणेदि त्ति होदि वहुगा णिरुत्तिदुपहन्यन्ते इति चिन्तयतो वासितक्षण-चन्दनानुलेपन- वादम्मि । (भ. प्रा. ९७७)। समदशिनो वधपरीषहक्षमा मन्यते। (स. सि. ६-६)। जो पुरुष को वध को प्राप्त कराती है उसका नाम २. मारकेष्वमर्षापोहभावनं वधमर्षणम् । ग्रामोद्या- वधू है । यह उसका निरुक्त लक्षण है। नाटवी-नगरेषु नक्तं दिवा चैकाकिनो निरावरणमूर्तेः वधुदोष-शिरोऽवनम्य कुलवध्वा इव स्थानं वधुसमन्तात्पर्यटद्भिश्चौर-राक्षस - म्लेच्छ-शवर-परुष-व- दोषः । (योगशा. स्वो. विव. ३-१३०)। धिरपूर्वापकारिद्विषत्परलिंगिभिराहितक्रोधस्ताडनाक- कुलवधु के समान शिर को नीचा करके कायोत्लर्ग र्षणबन्धन- शस्त्राभिघातादिभिर्मार्यमाणस्याप्यनुपपन्न- में स्थित होना, यह कायोत्सर्ग का एक दोष है जो वैरस्यावश्यप्रपातुकमेवेदं शरीरं कुशलद्वारेणानेनापनी- उसके २१ दोषों में ७वां दोष है। यते, न मम व्रत-शील-भावनाभ्रंसनमिति भावशुद्धस्य वनकर्म ---देखो वनजीविका । दह्यमानस्यापि सुगन्धमत्सृजतश्चन्दनस्येव शुभपरि- वनजीविका-१. जो वणं किणति, पच्छा रुवखे णामस्य स्वकर्मनिर्जरामभिसन्दधानस्य दृढमतेः क्षमौ- छिदित्तुं मुल्लेण जीवति । (प्राव. चू. पृ. ८२६)। षधिबलस्य मारकेषु सुहृत्स्विवामर्षापोहभावनं वध- २. छिन्नाछिन्नवनपत्र-प्रसून-फल विक्रयः । कणानां मर्षणमित्याम्नायते । (त. वा. ६, ६, १८)। ३. दलनात्पेषाद् वृत्तिश्च वनजीविका ॥ (योगशा. ३, मारकेष्वमर्षापोहनभावनं वघमर्षणम् । (त. इलो. १०३; त्रि. श. पु. च. ६, ३, ३३७)। ३. तत्र ६, ६)। ४. वधः मुद्गरादिप्रहरणकृतपीडा, ४ वनजीविका छिन्नस्याछिम्नस्य वा वनस्पतिसमूहाXx तस्याः सहनम्.xxxतता परीषहजयो दैविक्रयेण तथा गोधुमाधिधान्यानां घरट्रशिलादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org