________________
लोकबिंदुसार]
दंतोमुहुत्तट्ठिदि लोगवूरणं करेदि । ( षव. पु. १०, पृ. ३२१ ) ; चउत्यसमए सव्वलोगागासमावूरिय सेसट्टिदि - अणुभागाणमसंखेज्जे भागे प्रणंते भागे च घादिय जमवद्वाणं तं लोगपूरणं णाम । ( घव. पु. १३, पृ. ८४) ।
१ जब वेदनीय कर्म की स्थिति बहुत घोर प्रायु कर्म की स्थिति कम होती है तब केवली के ग्रात्मप्रदेश उपयोग के विना ही उक्त कर्मों की स्थिति को श्रायु के समान करने के लिए शरीर से बाहिर निकल कर क्रम से चार समयों में समस्त लोक को व्याप्त कर देते हैं। इस प्रक्रिया का नाम केवलसमुद्घात है । जिस प्रकार मद्य द्रव्य के फेन का वेग बुदबुद के आविर्भाव में शान्त हो जाता है उसी प्रकार इस केवलिसमुद्घात में केवली की प्रायु को स्थिति के समान वेदनीय श्रादि अन्य प्रघातिया कर्मों की भी स्थिति हो जाती है । लोकबिंदुसार - १ यत्राष्टी व्यवहाराश्चत्वारि बीजानि परिकर्म - राशि क्रियाविभागश्च सर्वश्रुतसंपदुपदिष्टा तत्खलु लोकविन्दुसारम् । (त. वा. १, २०, १२, पृ. ७८) । २. चोद्दसमं लोगबिंदुसारं तं च इमम्मि लोए सुप्रलोए वा बिंदुमिव अक्खरस्स सव्वुतमं सव्वक्खरसन्निवायपरि (? ढित) सणश्रो लोगबिन्दुसारं भणियं, तस्स य पयपरिमाणं श्रद्धतेरस - पकोडी १४ । से तं पुण्वगते । ( नन्दी. हरि वृ. १०६, पृ. ८६ प्रा. प्रन्थ प. अहमदाबाद ) । ३. लोकविन्दुसारं णाम पुव्वं दसण्हं वत्थूणं १० विसयपाहुडाणं २०० बारकोडि- पण्णास लक्खपदेहि १२५०००००० अष्टौ व्यवहारान् चत्वारि बीजानि मोक्षगमनक्रियाः मोक्षसुखं च कथयति । ( धव. पु. १, पृ. १२२ ) ; यत्राष्टो ब्यवहाराश्चत्वारि बीजानि क्रियाविभागश्चोपदिष्टम्तल्लोकबिंदुसारम् । (घव. पु. ६, पृ. २२४ ) । ४. लोकबिन्दुसारो परियम्मव्यवहार-रज्जुरासि-कलासवण्ण-जावंताव-वग्ग घण - बीजगणिय- मोक्खाणं सरूवं वण्णेदि । (जयष. १, पृ. १४८ ) । ५. लोकबिन्दुसारं च चतुर्दशमम्, तच्चास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तम - मिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितम्, तत्प्रमाणमर्द्ध त्रयोदश- पदकोट्यः । ( समवा. वृ. १४७ ) । ६ पञ्चाशल्लक्ष- द्वादस कोटिपदं लोकबिन्दुसारं चतुर्दशं पूर्वम् । (भुतभ. १३, पू.
६७२, जैन-लक्षणावली
Jain Education International
[लोकमूढ़ता
१७५) । ७. निर्वाणसुखहेतुभूतं सार्द्धद्वादशकोटिपदप्रमाणं लोकबिंदुसार पूर्वम् । (त. वृत्ति श्रुत. १, २०) । ८. तिल्लोयबिदुसारं कोडीबारह दसग्धपणलक्खं । जत्थ पयाणि तिलोयं छत्तीसं गुणिदपरियम्मं ॥ ग्रडववहारात्थि पुणो अंक विपासादि चारि वीजाई | मोक्खसरूवग्गमणकारणसुषम्मकिरिया || लोयस्स बिदवयवा वणिज्जंते च एत्थ सारं च । तं लोर्याबदुसारं चोहसपुब्वं णमंसामि ॥ (अंगप. २, ११४-१६, पृ. ३०१-२) ।
१ जिस श्रुत में प्राठ व्यवहारों, चार बीजों, परिकर्म और राशि क्रिया के विभाग का उपदेश दिया गया है वह लोकबिंदुसार कहलाता है । २ चौदहवां पूर्व जो लोकविदुसार है वह इस लोक में श्रथवा श्रुतलोक में अक्षर की बिंदु के समान सर्वोतम है, इस कारण से तथा समस्त अक्षरों के संयोग पर प्रतिष्ठित होने के कारण से भी लोकबिंदुसार कहलाता है । उसका प्रमाण साढ़े बारह करोड़ पदों रूप है ।
जनस्य
लोकमूढ़ता - १. श्रापगा - सागरस्नानमुच्चयः सिकताश्मनाम् । गिरिपातोऽग्निपातश्च लोकमूढं निगद्यते ।। ( रत्नक. १-२२) । २. गङ्गादिनदीतीर्थस्नानसमुद्रस्नान-प्रातः स्नान- जलप्रवेशमरणाग्निप्रवेशमरण - गोग्रहणादिमरण-भूम्यग्नि- वटवृक्षपूजादीनि पुण्यकार - णानि भवन्तीति यद्वदन्ति तल्लोकमूढत्वं विज्ञेयम् । (बृ. द्रव्यसं. टी. ४१ ) । ३. गेहभक्ताग्नि-भू-स्वर्णरत्नास्त्राद्यपकारकम् । वस्तु यत्तत्र वंद्यधीर्लोकमूढता ॥ ( आचा. सा. ३-४५)। ४. सूर्यार्घो वह्निसत्कारो गोमूत्रस्य निषेवणम् । तत्पृष्टान्तनमस्कारो भृगुपातादिसाधनम् ॥ देहली- गेहरत्नाश्व- गज-शस्त्रादिपूजनम् । नदी- हृद- समुद्रेषु मज्जनं पुण्यहेतवे ॥ संक्रान्ती च तिलस्नानं दानं च ग्रहणादिषु । संध्यायां मौनमित्यादि त्यज्यतां लोकमूढताम् || ( भावसं वाम. ४०२ - ४ ) । ५. नद्यादेः स्नानमह्यादेरच्चरमादेः समुच्चयः । गिरिपातादि लोकज्ञैर्लोकमूढं निगद्यते ।। ( धर्मसं. श्री. ४-४१ ) । ६. कुदेवाराधनां कुर्यादैहिकश्रेयसे कुधीः । मृषालोकोपचारत्वादश्रेया लोकमूढता ॥ ( लाटीसं. ४, ११८) ।
१ नवी या समुद्र में स्नान करना, बालु व पत्थरों का ढेर लगाना, पर्वत से गिरना तथा श्रग्नि में
For Private & Personal Use Only
www.jainelibrary.org