________________
लोक ]
ताः खल्वात्मपरिणामा लेश्या: । (श्राव. भा. मलय. वृ. ६६, पृ. २६३ ) । १३. XX X कसाय- जोगप्पवित्तिदो लेस्सा ॥ ( भावत्रि. १७) । १४. अनया कर्मभिरात्मानं लिम्पतीति लेश्या, XX X कषायोदयानुरञ्जिता योगप्रवृत्तिर्वा लेश्या । (गो. जी. जी. प्र. ४६६) ।
१ जीव जिसके द्वारा अपने को पुण्य-पाप से लिप्त करता है उसे लेश्या कहते हैं । २ कषाय के उदय सेनुरंजित योगों की प्रवृत्ति को लेश्या कहा जाता है । ८ जिसके द्वारा प्राणी कर्म से संश्लिष्ट होता है उसका नाम लेश्या है । कृष्ण आदि द्रव्य की सहायता से जो जीव का परिणाम होता है उसे लेश्या कहते हैं ।
लोक - १. लोयदि आलोयदि पलोयदि सल्लोयदि ति एत्थो । जम्हा जिणेहि कसिणं तेणेसो बुच्चदे लोप्रो ।। (मूला. ७-४३) । २. प्रत्थि प्रणन्ताणन्तं आगासं तस्स मज्झयारम्मि । लोश्रो अणाइनिहणो तिभेयभिण्णो हवइ णिच्चो | (पउमच. ३ - १८ ) । ३. श्रादिणिहणेण हीणो पर्गादिसरूवेण एस संजादो । जीवाजीवसमिद्धो सव्वण्हावलोइन लोश्रो || ( ति. प. १ - १३३ ) । ४. अनन्तसर्वमाकाशं मध्ये तस्य प्रतिष्ठितः । सुप्रतिष्ठितसंस्थानो लोकः × × ×॥ ( वरांगच . ५ - १ ) । ५. प्रलोकाकाशस्यानन्तस्य बहुमध्ये सुप्रतिष्ठिक संस्थानो लोकः ऊर्ध्वमधस्तिर्य - मृदङ्ग-वेत्रासन-झल्लर्याकृतिः तनुवातवलयपरिक्षित ऊर्ध्वाधस्तिर्यक्षु प्रतरवृत्तश्चतुर्दशरज्ज्वायामः । (त. बा. १,२०, १२, पृ. ७६ ) ; यत्र पुण्य-पापफललोकनं सः लोकः । पुण्य-पापयोः कर्मणोः फलं सुख-दुःखलक्षणं यत्रालोक्यते स लोकः । × × × लोकतीति वा लोकः । लोकति पश्यत्युपलभते अर्थानिति लोकः । (त. वा. ५, १२, ११-१२ ) ; लोक्यत इति वा लोकः । सर्वज्ञेनानन्ताप्रतिहत केवलदर्शनेन लोक्यते यः सः लोकः । (त. वा. ५, १२, १३) । ६. को लोगो नाम ? सेढिघणो । (घव. पु. ३, पृ. ३३); लोक्यन्ते उपलभ्यन्ते यस्मिन् जीवादिद्रव्याणि स लोकः । ( धव. पु. ४, पृ. ६ ) ; एत्थ लोगेत्ति वृत्ते सत्तररज्जूणं घणो घेत्तव्वो । (घव. पु. ४, पृ. १०); लोगो प्रकट्टिमो खलु प्रणाहिणिहणो सहावणिव्वत्तो। जीवाजीवेहि फुडो णिच्चो तलरुक्खसठाणो ॥ ( धव. पु. ४, पृ. ११ उद्.) ; तत्थ
Jain Education International
[लोक
लोक्यन्ते उपलभ्यन्ते यस्मिन् जीवादयः पदार्थाः स लोकः । ( धव. पु. ११, पृ. २; धव. पु. १३, पृ. २८८ व ३४७) । ७. लोक्यन्तेऽस्मिन् निरीक्ष्यन्ते जी - वाद्यर्थाः सपर्ययाः । इति लोकस्य लोकत्वं निराहुस्तत्वदर्शिनः । लोको कृत्रिमो ज्ञेयो जीवाद्यर्थावगाहकः । नित्य: स्वभावनिर्वृत्तः सोऽनन्ताकाशमध्यगः ।। (म. पु. ४, १३ व १५ ) । ८. सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकः । (सूत्रकृ. सू. शी. वृ. २, ५, १, पृ. ११९ ) ; लोक: ऊर्ध्वावस्तिर्यग्रूपो वैशाखस्थान स्थित कटिन्यस्तकरयुग्मपुरुष सदृशः पञ्चास्तिकायात्मको वा । (सूत्रकृ. सू. शी. वृ. २, ५, १२, पृ. १२५ ) । ६. धर्माधर्मास्तिकायाभ्यां व्याप्तः कालाणुभिस्तथा । व्योम्नि पुद्गलसंछन्नो लोकः स्यात् क्षेत्रमात्मनाम् ॥ श्रधो वेत्रासनाकारो मध्येऽसौ झल्लरीसमः । ऊर्ध्वं मृदङ्गसंस्थानो लोकः सर्वज्ञवर्णितः । (त.सा. २, १७६-७७) । १०. स्वलक्षणं हि लोकस्य षड् द्रव्यसमवायात्मकत्वम् । ( प्रव. सा. अमृत. वृ. २-३६) । ११. सव्वागासमणंतं तस्स य बहुमज्भदेस भाग हि । लोगोसंखपदेसो जगसेढिघणप्पमाणो हु || लोगो अकिट्टिमो खलु प्रणाइ- णिहणो सहावणिव्वत्तो। जीवाजीवेहि फुढो सव्वागासवयवो णिच्चो || धम्माधम्मागासा गदिरागदि जीव-पोग्गलाणं च । जावत्तावल्लोगो XXX ॥ ( त्रि. सा. ३ - ५ ) । १२. श्रनादिनिधनो लोको व्योमस्थोऽकृत्रिमः स्थिरः । नैतस्य विद्यते कर्ता गगनस्येव कश्चन । (धर्मप. १३ - ६२ ) । १३. लोक्य ते दृश्यन्ते जीवादिपदार्था यस्मिन् परमात्मस्वरूपे यस्य केवलज्ञानेन वा स भवति लोकः । (परमा वृ. १- ११० ) । १४. धम्माघमा कालो पुग्गल जीवा य संति जावदिये । श्रायासे सो लोगो XXX ॥ ( द्रव्यसं. २०) । १५. लोक्यन्ते जीवादिपदार्था यत्र स लोक इति वचनात् पुद्गलादिषड् द्रव्यैनिष्पन्नोऽयं लोकः, न चान्येन केनापि पुरुषविशेषेण क्रियते ह्रीयते धीयते वेति । (पंचा. का. जय. वृ. ७६); षड्द्रव्यसमूहात्म को लोकः । (पंचा. का. जय. वृ. ८७ ) । १६. धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोक: XX X ( स्थाना. अभय वृ. पू. १४ उद्.) ; एकोऽविवक्षितासंख्य प्रदेशाघ स्तिर्यगादिदिभेदतया लोक्यते दृश्यते केवलालोकेनेति लोक: धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः । ( स्था
९७०, जैन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org