________________
मोक्ष] ६३६, जैन-लक्षणावलो
। मोक्ष भिलाषः । (स्थानां. ४,४, ३५६ ; जीवाजी. मलय. ८३)। ११. मोक्षः अशेषकर्मवियोगलक्षणः । (त. वृ. १३)। ६. मैथुनेच्छात्मिका वेदोदयजा मैथुना- भा. हरि. वृ. पृ. ५); अत्र मोक्षः कर्म विमुक्तः
(लोकप्र. ३-४४५)। ७. मैथनसंज्ञा प्रात्मोच्यते । xxx यथा (दापोषप्राग्भावेदोदयान्मथुनाभिलाषः । (धर्मसं. मानवि. ३-८७, राधरोपलक्षितं क्षेत्रं मोक्षस्तदा xxx। (त. पृ. ८०)।
भा. हरि. वृ. १-१, पृ. १५) । १२. मोक्षः सर्वथा१ सुन्दर रसयुक्त भोजन करने, भोजन की ओर इष्टविधकर्ममलवियोगलक्षणः । (प्राव. नि. हरि. उपयोग के रहने, कुशील का सेवन करने और वेद- वृ. १०३, पृ. ७२)। १३. कृत्स्नकर्मक्षयान्मोक्षो कर्म को उदीरणा से मैथुनसंज्ञा हुआ करती है। जन्म-मृत्यादिवर्जितः। सर्वबाधाविनिर्मुक्त एकान्त२ वेद मोहनीय के उदय से मैथुन की अभिलाषारूप सुखसंगतः ॥ यन्न दुःखेन संभिन्नं न च भ्रष्टमनन्तजो जीव का परिणाम होता है उसका नाम मैथुन- रम् । अभिलाषापनीतं यत्तज्ज्ञेयं परमं पदम् ।। संज्ञा है।
(प्रष्टक. ३२, १-२)। १४. प्रात्यन्तिको वियोगस्तु मोक्ष-१. बन्धहेत्वभाव-निर्जराभ्यां कृत्स्नकर्मविप्र- देहादेर्मोक्ष उच्यते। (षड़द. स. ५२) । १५. मोचनं मोक्षो मोक्षः। (त. स. वि. १०-२); कृत्स्नकर्म- मोक्षः, मुच्यते अनेनास्मिन्निति वा मोक्षः। (धव. क्षयो मोक्षः। (त. सू. श्वे. १०-३)। २. कृत्स्न- पु. १३, पृ. ३४८); जीव-कम्माणं वियोगो मोक्खो कर्मक्षयलक्षणो मोक्षः। (त. भा. १०-३)। ३. णाम । (घव. पु. १६, प. ३३८)। १६. निःशेष बन्धवियोगो मोक्षः xxx। (प्रशमर. २२१)। कर्मनिर्मोक्षो मोक्षोऽनन्तसुखात्मकः । सम्यविशे४. अशरणमशुभमनित्यं दुःखमनात्मानमावसामि पणज्ञान-दृष्टि चारित्रसाधनः ॥ (म. पु. २४-१६) । भवम् । मोक्षस्तद्वीपरात्मेति xxx॥ (रत्नक. १७. निःशेषकर्मनिर्मोक्षः स्वात्मलाभोऽभिधीयते । १०४)। ५. निरवशेषनिराकृतकर्ममलकलंकस्या- मोक्षो जीवस्य नाभावो न गुणाभावमात्रकम् ॥ (त. शरीरस्यात्मनोऽचिन्त्यस्वाभाविकज्ञानादिगुणमव्याबा- श्लो. १,१,४,५.५८)। १८. स्वात्मलाभस्ततो धसुखमात्यन्तिकमवस्थान्तरं मोक्ष इति । (स. सि. मोक्षः कृत्स्नकर्मक्षयान्मतः। निर्जरा-संवराभ्यां तू १-१ उत्थानिका); कृत्स्नकर्मविप्रयोगलक्षणो सर्वसद्वादिनामिह ॥ (प्राप्तप. ११६)। १६. मोक्ष मोक्षः। (स. सि. १-४)। ततो भवस्थितिहेतुसमीकृ- इति च ज्ञानावरणाद्यष्टविधकर्मक्षयलक्षणः केवलात्मतशेषकर्मावस्थस्य युगपदात्यन्तिकः कृत्स्नकर्मविप्र- स्वभावः कथ्यते स्वात्मावस्थानरूपो न स्थानम् । मोक्षो मोक्षः प्रत्येतव्यः । (स. सि. १०-२)। xxx अथवेषत्प्राग्भारधरणी मोक्षशब्देनाभि६. कम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स। धातुमिष्टा । (त. भा. सिद्ध. वृ. १-१); ज्ञानसो बंधो नायव्वो तस्स विनोगो भवे मुक्खो॥ शम-वीर्य - दर्शनात्यन्तिककान्तिकाबाधनिरुपमसुखा(प्राचा. नि. २६०)। ७. ऐकान्तिकात्यन्तिकनि- त्मन प्रात्मनः स्वात्मन्यवस्थानं मोक्षः। xxx त्यमुक्तं कर्मक्षयोद्भूतमनन्तसौख्यम् । xxx मोक्षोऽप्ययमात्मा समस्तकर्मविरहित इति । xx मोक्षमुदाहरिष्ये ॥ (वरांगच. १०१)। ८. प्रात्य- X कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं मोक्षः। न्तिकः सर्वकर्मनिक्षेपो मोक्षः। मोक्ष असने इत्ये- (त. भा. सिद्ध. वृ. १-४)। २०. अभावाद् बन्धतस्य धन भावसाघनो मोक्षणं मोक्षः असनं क्षेपण- हेतूनां बन्धनिर्जरया तथा। कृत्स्नकर्मप्रमोक्षो हिं मित्यर्थः; स प्रात्यन्तिकः सर्वकर्मनिक्षेपो मोक्ष इत्यु- मोक्ष इत्यभिधीयते ॥ (त. सा. ८-२) । २१. प्राच्यते । (त. वा. १, १, ३७); कृत्स्नकर्मवियोग- त्म-बन्धयोद्धिधाकरणं मोक्षः । (समयप्रा. अमत. व. लक्षणो मोक्षः। सम्यग्दर्शनादिहेतुप्रयोगप्रकर्षे सति ३१६-१८)। २२. अत्यन्तशुद्धात्मोपलम्भो जीवस्य कृत्स्नस्य कर्मणश्चतुर्विधबन्धवियोगो मोक्षः । (त. जीवेन सहात्यन्तविश्लेषः कर्मपुद्गलानां च मोक्षः । वा. १, ४, २०)। ६.मात्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयम् । (सिद्धिवि. ७, १९, प. ४८५)। स्वहेतोर्यो विश्लेषो जीव-कर्मणोः । स मोक्षः xx १०. नीसेसकम्मविगमो मुक्खो जीवस्स सुद्धस्वस्स। x॥ (तत्त्वानु. २३०)। २४. मोक्षोऽपि पाथिसाइ-प्रपज्जवसाणं मवावाहं प्रवत्थाणं ॥ (धावप्र. वात्यन्तं विश्लेषो जीव-कर्मणोः। (प्रद्युम्नच. ६,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org