________________
भोगान्तराय ]
८७१, जैन - लक्षणावली
[भोगोपभोगपरिमाण
रणादेर्भूरिता स्व-स्वीयकुटुम्बव्यापारणापेक्षयाऽधिक- ख्यानादिपरिणामे कार्पण्यान्नोत्सहते भोक्तुं तद्भोगात्वम् । ( धर्मसं. मान. स्वो वृ. २- ५४, पृ. ११३ ) । न्तरायम् । ( कर्मप्र. यशो. वृ. १, पृ. ८) । भोग के साथ यहां उपभोग को भी ग्रहण करना १ जिसके उदय से वैभव के रहते हुए तथा त्याग चाहिए । स्नान, पान, भोजन, चन्दन, केसर, परिणाम के न होने पर भी जीव भोगों को नहीं कस्तूरी और वस्त्र - श्राभरणादि रूप जो भोग-उपभोग भोग सकता है उसे भोगान्तराय कहते हैं । २ जिस की सामग्री है उसकी भूरिता - अधिकता का कर्म के उदय से भोग के विषय में विघ्न होता है नाम भोगभूरिता है । यह अनर्थदण्डव्रत का एक उसे भोगान्तराय कहा जाता है। प्रतिचार है । भोगोपभोगपरिमाण - देखो उपभोगपरिभोगपरिमाणव्रत । १. अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम् । श्रर्थवतामप्यवधी रागरतीनां तनूकृतये ॥ ( रत्नक. ३ - ३६ ) । २. गन्ध- ताम्बूल - पुष्पेषु स्त्रीवस्त्राभरणादिषु । भोगोपभोगसंख्यानं द्वितीयं तद् गुणव्रतम् ।। ( वरांगच १५ - ११८ ) । ३. जाणित्ता संपत्ती भोयण- तंबोल- वत्थमादीणं । जं परिमाणं कीरदि भोउभोयं वयं तस्स ।। ( कार्तिके. ३५० ) । ४. यः सकृत्सेव्यते भावः स भोगो भोजनादिकः । भूषादिः परिभोगः स्यात् पौनःपुन्येन सेवनात् ॥ परिमाणं तयोः कुर्याच्चित्तव्याप्तिनिवृत्तये । प्राप्ते योग्ये च सर्व स्मिन्निच्छया नियमं भजेत् ॥ ( उपासका ७५६, ७६० ) । ५. भोगोपभोगसंख्यानं क्रियते यद्वितात्मना । भोगोपभोगसंख्यानं तच्छित्त्या [च्छक्त्या ] व्रतमुच्यते ॥ ( सुभा. सं. ८१२ ) । ६. भोगोपभोगसंख्या विधीयते येन शक्तितो भक्त्या । भोगोपभोगसंख्या शिक्षाव्रतमुच्यते तस्य ॥ ( श्रमित. श्री. ६-६२ ) । ७. कृत्यं भोगोपभोगानां परिमाणं विधानतः । भोगोपभोगसंख्यानं कुर्वता व्रतमर्चितम् ॥ माल्य - गन्धान्न ताम्बूल-भूषा- रामाम्बरादयः । सद्भिः परिमितीकृत्य सेव्यन्ते व्रतकांक्षिभिः । ( धर्मप. १६, ८६-६० ) । ८. वच्छच्छ - [वत्थत्थि - ] भूसणाणं तंबोलाहरण-गंधपुप्फाणं । जं किज्जइ परिमाणं तिदियं तु गुणव्वयं होइ || ( धम्मर. १५१ ) । ६. भोगोपभोगयोः संख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् द्वैतीयिकं गुणव्रतम् ॥ ( त्रि.श. पु. च. १, ३, ६३६; योगशा. ३-४ ) । १०. भोगोऽयमियान् सेव्यः समय मि यन्तं सदोपभोगोऽपि । इति परिमायानिच्छस्तावधिकौ तत्प्रमाव्रतं श्रयतु ॥ ( सा. ध. ५- १३ ) । ११. तयोः (भोग- परिभोगयोः ) यत् क्रियते मानं तत्तृतीयं गुणव्रतम् । ज्ञेयं भोगपरिभोगपरिमाणं जिनेरितम् । (धर्मसं. श्री. ७-१८ ) । १२. यान- भूषण - माल्यानां ताम्बूलाहार-वाससाम् । परिमाणं भवेद् यत्तत्प्राहुः
भोगान्तराय – १. भोगान्तरायं तु यदुदयात् सति विभवे अन्तरेण विरतिपरिणामं न भुंक्ते भोगान् । ( श्रा. प्र. टी. २६) । २. जस्स कम्मस्स उदएण भोगस्स विग्धं होदितं भोगंतराइयं । ( धव. पु. ६, पू. ७८); भोगविग्घयरं भोगंतराइयं । ( धव. पु. १५, पृ. १४) । ३. तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षमं माल्य-चन्दनागुरुप्रभृति, तच्च सम्भवा [व] दपि यस्य कर्मण उदयात् यो न भुङ्क्ते तस्य भोगान्तरायकर्मोदयः । ( त. भा. सिद्ध वृ. ८, १४) । ४: मणुत्ते वि हु पत्ते लद्धे विहु भोगसा
विभवे । भुत्तुं नवरि न सक्कइ विरइविहूणो वि जस्सुदए || ( कर्मवि. ग. १६३ ) । ५. तं भोगं XXX विद्यमानमनुपहताङ्गोऽपि यदुदयाद्भोक्तुं न शक्नोति तद्भोगान्तरायम् । ( शतक. मल. हेम. वृ. ३८, पृ. ५२; कर्मस्त. गो. वृ. १०, पृ. ८८ ) । ६. तथा यदुदयवशात् सत्यपि विशिष्टाहारादिसम्भवे असति च प्रत्याख्यानपरिणामे वैराग्ये वा केवलकाप्र्प्पण्यान्नोत्सहते भोक्तुं तद्भोगान्तरायम् । (प्रज्ञाप. मलय. वृ. २६३, पृ. ४७५; पंचसं. मलय, वृ. ३ - ३; सप्तति मलय. वृ. ६) । ७. सति विभवे संपद्यमाने श्राहार-माल्यादी विरतिपरिणामरहितोऽपि यदुदयवशात् तत् आहार- माल्यादिकं न भुङ्क्ते तत् भोगाग्तरायम् । ( धर्मसं. मलय. वृ. ६२३) । ८. यत्प्रभावतो भोगान् न प्राप्नोति तद्भोगान्तरायम् । ( प्रव. सारो वृ. ६० ) । ६ तस्य ( अन्तरायस्य) उदयात् XXX भोक्तुमिच्छन्नपि न भुङ्क्ते । (त. सुखबो. वृ. ८ - १३) । १०. यदुदयात्सति विभवादौ सम्पद्यमाने चाहार-माल्यादौ विरतिहीनोऽपि न भुङ्क्ते तद् भोगान्तरायम् । ( कर्मवि. दे. स्वो वृ. ५१ ) । ११. भोगस्यान्तराये भोक्तुकामोऽपि न भुंक्ते । (त. वृत्ति श्रुत. ८ - १३ ) । १२. यदुदयाद्विशिष्टाहारादिप्राप्तावप्यसति च प्रत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org