________________
भाषापर्याप्ति] ८६२, जैन-लक्षणावली
[भाषासमिति त्तिहेतुभूता अनन्ता भाषावर्गणा मन्तव्याः । वर्गणास्कन्धान् चतुर्विधभाषारूपेण परिणमयितुं (शतक. मलय. हेम. वृ. ८७, पृ. १०५)। पर्याप्त-स्वरनामकर्मोदयजनिता आहारवगंणावष्टम्भ२ जो वर्गणाएं उत्तरोत्तर एक एक वृद्धि वाले युक्तस्य पात्मनः शक्तिनिष्पत्तिर्भाषापर्याप्तिः । (गो. स्कन्धों से प्रारम्भ होकर भाषा की उत्पत्ति में जी. म. प्र. ११२)। १०. स्वरनामकर्मोदयवशाद कारण होती हैं वे भषावर्गणाएं कहलाती हैं। भाषावर्गणायातपुद्गलस्कन्धान सत्यासत्योभयानुभयभाषापर्याप्ति-१. भाषायोग्यद्रव्यग्रहण-निसर्ग- भाषारूपेण परिणमयितुं शक्तिनिष्पत्तिः भाषापर्याशक्तिनिवर्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिः । (त. प्तिः । (गो. जी. जी. प्र. ११६; कार्तिके. टी. भा. ८-१२; नन्दी. हरि. व. पृ. ४४) । २. भासा- १३४)। ११. येन करणेन सत्यादिभाषायाः प्रायोजोग्गगहण-णिसिरणसत्ती भासापज्जत्ती। (नन्दी. च. ग्यद्रव्याण्यवलम्ब्य चतुर्विधभाषाया परिणमय्य भाषापृ. १५)। ३. भाषायोग्यपुद्गलग्रहण-विसर्गसमर्थ- निसर्जनप्रभः स्यात् तस्य करणस्य निष्पत्तिर्भाषाकरणनिष्पत्तिर्भाषापर्याप्तिः। (त. भा. हरि. व पर्याप्तिः । (भगवती. दा. वृ. ६-४, पृ. ६२)। सिद्ध. वृ. ८-१२, पृ. ३६८ व १६०); अत्रापि १२. भाषाह दलमानाय, गीस्त्वं नीत्वाऽवलम्ब्य च । वर्गणाक्रमेणव भाषायोग्यद्रव्याणां ग्रहण-निसों यया शक्त्या त्यजेत् प्राणी, भाषापर्याप्तिरित्यसौ ॥ तद्विषया शक्तिः सामर्थ्य तन्निवर्तनक्रियापरिसमाप्ति- (लोकप्र. ३-२६)। र्भाषापर्याप्तिः। (त. भा. हरि. व सिद्ध. वृ.८, १ भाषा के योग्य द्रब्य के ग्रहण और छोड़ने की १२, पृ. ४०० व १६१)। ४. भाषावर्गणायाः शक्ति के निर्वर्तन रूप क्रिया की समाप्ति को भाषास्कन्धाच्चतुर्विधभाषाकारेण परिणमनशक्तेनिमित्त- पर्याप्ति कहा जाता है। ४ भाषावर्गणा के स्कन्ध नोकर्मपुद्गलप्रचयावाप्तिर्भाषापर्याप्तिः । (धव. पु. १, से चार प्रकार की भाषा के प्राकार से परिणमाने पृ. २५५) । ५. तथा भाषापर्याप्तिरिति । किमुक्तं की शक्ति के कारणभूत नोकर्मरूप पुद्गलसमूह भवति ? येन कारणेन सत्य-मृषा-[सत्यमृषा-असत्य- की प्राप्ति को भाषापर्याप्ति कहते हैं। मृषाया भाषायाश्चतुर्विधाया प्रायोग्यानि पुद्गल- भाषार्य-१. भाषार्या नाम ये शिष्टभाषानियतद्रव्याण्याश्रित्य चतुर्विधाया भाषायाः स्वरूपेण परि- वर्ण लोकरूढस्पष्टशब्दं पञ्चविधानामप्यार्याणां णमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः सम्पूर्ण- संव्यवहारं भाषन्ते । (त. भा. ३-१५) । २. भाता भाषापर्याप्तिरुच्यते । (मूला. वृ. १२-४); पार्या नाम ते शिष्टभाषानियतवर्णकम् । पंचानामपि भाषावर्गणायाश्चतुर्विधभाषाकारपरिणमनशक्तेः परि- चार्याणां व्यवहारं वदन्ति ये ॥ (त्रि. श. पु. च. २, समाप्तिर्भाषापर्याप्तिः । (मूला. वृ. १२-११६६)। ३, ६७८)। ६. भाषापर्याप्तिर्वचोयोग्यान् पुद्गलान् गृहीत्वा १ जो शिष्टभाषा में नियत वर्णों से तथा लोकभाषात्वेन परिणमय्य वाग्योग्यतया निसर्जनशक्तिः । प्रसिद्ध स्पष्ट शब्दों से युक्त समीचीन व्यवहार (स्थाना. अभय. वृ. ७३)। ७. यया तु भाषाप्रा- को पांच प्रकार के प्रार्यों के मध्य में बोला करते योग्यं वर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य हैं वे भाषार्य कहलाते हैं । सिद्धसेन गणी के अनुसार मुञ्चति सा भाषापर्याप्तिः । (शतक. मल. हेम. व. सब अतिशयों से युक्त गणधर प्रादि शिष्ट कहलाते ३८, पृ. ५०)। ८. यया तु भाषाप्रायोग्यान् पुद्ग- हैं तथा उनकी संस्कृत व अर्धमागधी प्रादि भाषा लानादाय भाषात्वेन परिणमय्यालम्ब्य च मञ्चति शिष्टभाषा मानी गई है। सा भाषापर्याप्तिः । (जीवाजी. मलय. वृ. १२; भाषासमिति-१. पेसुण्ण-हास-कक्कस-परणिदप्पप्रज्ञाप. मलय. वृ. १२; नन्दी. सू. मलय, वृ. १३, पसंसियं वयणं । परिचत्ता स-परहियं भासासमिदी षडशी. मलय. वृ. ३, सप्तति. मलय. वृ. ६ वदंतस्स ॥ (नि. सा. ६२)। २. पेसण्ण-हासपंचसं. मलय. वृ. ५, पृ. ८प्रव. सारो. वृ. १३१७; कक्कस-परणिदाप्पप्पसंस-विकहादी। बज्जिता स-परसंग्रहणी दे. वृ. २६८; बृहत्क. क्षे. वृ. १११२; हियं भासासमिदी हवे कहणं ॥ (मूला. १-१२); कर्मस्त. गो. व. १० षडशी. दे. स्वो. व. २; सच्चं असच्चमोसं अलियादीदोसवज्जमणवज्जं । विचारस. वृ. ४३)। ६. उचितकालायातभाषा- वदमाणस्सणुवीची भासासमिदी हवे सुद्धा ॥ (मूला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org