________________
भवपरिवर्तन ८३६, जैन-लक्षणावली
[भवलोक समापितानि यावत्तावद्भवपरिवर्तनम् । (स. सि. हरि. व. पृ. २९) । २. भव उत्पत्तिः प्रादुर्भावः, स २-१०; मूला. वृ. ८-१४)। २. णिराउा प्रत्ययः कारणं यस्य अवधिज्ञानस्य तद् भवप्रत्ययजहण्णा जाव दु उवरिल्लग्नो दु गेवज्जो । जीवो कम् । (धव. पु. १३, पृ. २६०)। ३. स (भवः) मिच्छत्तवसा भवद्विदि हिडिदो बहसो। (धव. पु.४, बहिःप्रत्ययो यस्य स भवप्रत्ययोऽवधिः । (त. श्लो. प. ३३३ उद्.)। ३. रइयादिगदीणं अवरदिदिदो १, २१, २)। ४. भवप्रत्ययं बहिरंगदेवभव-नारकवरदिदी जाव । सव्व दिदिसु वि जम्मदि जीवो गेव- भवप्रत्ययनिमित्तत्वात, तद्धावे भावात तदभावेऽभाज्जपज्जंतं । (कार्तिके. ७०)। ४. नरकगतौ सर्व वात्, तत्तु देशावधिज्ञानमेव । (प्रमाणप. प. ६६)। जघन्यायुर्दशसहस्रवर्षाणि, तेनायुषा तत्रोत्पन्नः ५ भवः प्रत्ययो यस्य स भवप्रत्ययः । अवश्यं ह्यपुन: संसारे भ्रान्त्वा तेनैवायुषा तत्रैवोत्पन्नः, एवं दश- त्पन्नमात्रस्यैव देवस्य नारकस्य वा सोऽवधिरुद्भवति, सहस्रवर्षसमयवारं तत्र वोत्पन्नो मृतः, पुनः एकैक- एतावता स भवप्रत्यय इत्यभिधीयते, तद्भावे भावात् समयाधिकभावेन त्रयस्त्रिशत्सागरोपमाणि परिसमा- तदभावे चाभावात् इति । (त. भा. सिद्ध. वृ. १, प्यन्ते । पश्चात् तिर्यग्गतौ अन्तर्मुहर्तायुषा उत्पन्नः, २१)। ६. तत्र भबन्ति कर्मवशवर्तिनः प्राणिनोप्राग्वत् अन्तर्महर्तसमयवारमत्पन्न उपरि समयाधिक- ऽस्मिन्निति भवो नारकादिजन्म Xxx, भव भावेन त्रिपल्योपमानि तेनैव जीवन परिसमाप्यन्ते । एव प्रत्ययः कारणं यस्य स भवप्रत्ययः । प्रत्ययएवं मनुष्यगतावपि त्रिपल्योपमानि तेनैव जीवेन परि- शब्दश्चेह कारणपर्यायः,Xxx स एव स्वार्थिकसमाप्यन्ते । नरकगतिवद्देवगतावपि दशसहस्रवर्ष- क-प्रत्यय विधानात् भवप्रत्ययकः । (प्रज्ञाप. मलय. समयसमाप्तेरुपरि समयोत्तरक्रमेण एकत्रिंशत्सागरो. वृ. ३१७, पृ. ५३६)। पमाणि समाप्यन्ते । एवं भ्रान्त्वागत्य पूर्वोक्तजघन्य- १ प्राणी जिसमें कर्म के वशीभूत होते हैं उसका स्थितिको नारको जायते । तदा तदेतत्सर्वं भवपरि- नाम भव है जो नारकादि अवस्थास्वरूप है, यह वर्तनं भवति । (गो. जी. जी. प्र. ५६०)। भव जिस अवधिज्ञान का कारण है वह भवप्रत्यय १ नरकगति में सबसे जघन्य प्रायु दस हजार वर्ष अवधिज्ञान कहलाता है। है। इस प्रायु के साथ कोई जीव वहां उत्पन्न हुना, भवप्रत्यय-प्रकृतियां-भवप्रत्ययाः भवन्ति अस्मिन पश्चात् परिभ्रमण करके फिर से भी उसी प्राय के कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिसाथ वहीं पर उत्पन्न हुना, इस प्रकार से १०००० लक्षणः, स एव प्रत्ययः कारणं यासां अवधिज्ञानवर्षों के जितने समय हैं उतने बार वहीं उत्पन्न प्रकृतीना ताः भवप्रत्ययाः पक्षिणां गगनगमनवत्, हुमा और मरा, फिर एक एक समय अधिक के ताश्च नारकामराणामेव । (प्राव. नि. हरि. व. क्रम से तेतीस सागरोपमों को वहां समाप्त किया। २५)। तत्पश्चात् नरकगति से निकल कर अन्तर्मुहूर्त प्रायु जिन अवधिज्ञानप्रकृतियों का कारण नारकादि जन्म के साथ तिर्यञ्चगति में उत्पन्न हुआ, वहां हुआ करता है वे कर्मप्रकृतियां भवप्रत्ययप्रकृतियां पूर्वोक्त क्रम से तीन पल्योपमों को उसने समाप्त कहलाती हैं। किया। तिर्यञ्चगति के समान मनुष्यगति में भी भव-मरण-यस्मिन् भवे तिर्यग्मनुष्यभवलक्षणे उसने तीन पल्योपमों को समाप्त किया। देवगति में वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धवा पुनः तत्क्षयेण उत्पन्न होने व मरने का क्रम नरकगति के समान म्रियमाणस्य यद्भवति । (समवा. अभय. वृ. १७)। है। विशेष इतना है कि वहां पर ३३ सागरोपमों जीव जिस नारकादि भव में रह रहा है उसके के स्थान में ३१ सागरोपमों को समाप्त किया। योग्य प्रायु को बांधकर पश्चात् उसके क्षीण होने इस परिभ्रमण में जितना समय व्यतीत हा उतने पर जो मरण होता है वह विवक्षित भवमरण कहसमय का नाम भवपरिवर्तन है।
लाता है। भवप्रत्यय अवधिज्ञान-१. भवन्त्यस्मिन् कर्म- भवलोक - १. रइय-देव-माणुसतिरिक्खजोणि वशवर्तिनः प्राणिन इति भवः, नरकादिजन्मेति भावः, गदा य जे सत्ता। णिययभवे वट्टता भवलोगं तं भव एव प्रत्ययः कारणं यस्य तद्भवप्रत्ययम् । (नन्दी. विप्राणाहि ॥ (मूला. ७-५२) । २. नेरइय-देव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org