________________
भक्ति ]
समयविस्तरनिश्चयज्ञेषु च बहुश्रुतेषु प्रवचने च श्रुतदेवतासन्निधिगुणयोगदुरासदे मोक्षपदभवनारोहणसुरचितसोपानभूते भावविशुद्धियुक्तोऽनुरागः भक्तिः त्रिविधा ( चतुविधा ) कल्प्यते । (त. वा. ६, २४, १०) । ३. अर्हत्सु योऽनुरागो यश्चाचार्ये बहुश्रुते यच्च । प्रवचन विनयश्चासौ चातुर्विध्यं भजति भक्तिः ॥ ( ह. पु. ३४ - १४१ ) । ४ अर्हत्स्वाचार्यवर्येषु बहुश्रुतयतिष्वपि । जैने प्रवचने चापि भक्तिः प्रत्युपवर्णिता ॥ भावशुद्धया नुता शश्वदनुरागपरैरलम् । विपर्यासितचित्तस्याप्यन्यथा भावहानित: ॥ ( त श्लो. ६, २४, १२-१३ ) । ५. प्रर्हदादिगुणानुरागो भक्ति: । ( भ. प्रा. विजयो ४७ ); वदन निरीक्षणादिप्रसादेनाभिव्यज्यमानोऽन्तर्गतोऽनुरागो भक्तिः । ( भ. प्रा. विजयो. ११७ ) । ६. जिने जिनागमे सूरौ तपः श्रुतपरायणे । सद्भावशुद्धि सम्पन्नोऽनुरागो भक्तिरुच्यते ।। ( उपासका २१५ ) । ७. अनन्तगुणयुक्तेष्वर्हत्सिद्धेषु गुणानुरागयुक्ता भक्ति: । ( प्रव. सा. जय. वृ. ३ - ४६ ) । ८. भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः । (योगशा. स्वो विव. २ - १६ ) । ६. भक्ति: पात्रगुणानुरागः । (सा. ध. स्वो टी. ५ - ४७ ) । १०. भक्तिः भावविशुद्धियुक्तो नुरागः । ( भ. प्रा. मूला. ४७ ) । ११. तत्र भक्तिरनौद्धत्यं वाग्वपुश्चेतसां शमात् । ( पञ्चाध्यायी २-४७०) ।
८३२, जैन लक्षणावलो
१ अरहंत, आचार्य, बहुश्रुत ( उपाध्याय) और प्रवचन के विषय में जो विशुद्ध परिणाम युक्त श्रनुराग होता है उसका नाम भक्ति है ।
भक्ति - श्रनुष्ठान- देखो भक्त्यनुष्ठान । भक्ति चैत्य - भक्त्या क्रियमाणं जिनायतनम् । ( जीतक. चू. वि. व्या. पृ. ४० ) । भक्तिपूर्वक किये जाने वाले जिनायतन को भक्तिचैत्य कहा जाता है । भक्त्यनुष्ठान-गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुठानम् । ( षोडशक. १०-४; ज्ञा. सा. सू. दे. २६–७, पृ. ε२) ।
व.
गुरुता ( पूज्यता) के अधिक सम्बन्ध से बुद्धिमान् पुरुष का जो प्रतिशय विशुद्ध व्यापार होता है उसे भक्त्यनुष्ठान जानना चाहिए। वह गद्यपि क्रिया की अपेक्षा इतर अनुष्ठान के समान ही होता है,
Jain Education International
[भजमानवन्दनक
फिर भी उसे भक्त्यनुष्ठान कहा जाता है । भगवान् - १. भगः समग्रैश्वर्यादिलक्षणः । उक्तं च - ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य षण्णां भग इतीङ्गना ।। समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति । ( श्राव. नि. हरि. वृ. ८०, पृ. ५६ ) ; भगः खल्वैश्वर्यादिलक्षणः, सोsस्यास्तीति भगवान् । (आव. नि. हरि. वृ. ३१८, पृ. १४४; जम्बूद्वी. शा. वृ. १-२, पृ. १५ ) । २. भगः समग्रैश्वर्यादिलक्षणः, तथा चोक्तम्ऐश्वर्यस्य ॥ भगोऽस्यास्तीति भगवान् । ( नन्दी. हरि वृ. पू. ८१ पंचसू. हरि. बृ. पृ. २) । ३. भगः समग्रैश्वर्यादिलक्षणः । उक्तं च - ऐश्वर्यस्य .........।। सोऽस्यास्तीति भगवान् । ( दशवं. सू. हरि वृ. ४- १, पृ. १३६ ) । ४. ज्ञान-धर्ममाहात्म्यानि भगः सोऽस्यास्तीति भगवान् । ( धव. पु. १३, पृ. ३४६ ) । ५. भगः समग्रैश्वर्यादिलक्षणः, स एषामस्तीति भगवन्तः । ( जीवाजी. मलय. वृ. २ - १४२ )। ६. भगः समग्रैश्र्यादिरूपः, भगोऽस्यास्तीति भगवान् । ( प्रज्ञाप. मलय. वृ. १-२ ) ।
१ समस्त ऐश्वयं का नाम भग है, उसके सम्बन्ध से अरहन्तों को भगवान् कहा जाता है । ४ ज्ञान और धर्म के माहात्म्य का नाम भग है, इस भग से जो युक्त होते हैं वे भगवान् कहलाते हैं । भजमानवन्दन - देखो भयवन्दनदोष । भजमानवन्दनक - १. भयइ व भविस्सइत्ति य इय वन्द होरयं निवेसंतो । ( प्रव. सारो. १६२ ) । २. स्मर्त्तव्यं भो प्राचार्य ! भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् वन्दते । किमितीत्याह -- भयइ व भइस्सइ व ममेति हेतोः किमुक्तं भवति ? एष तावद्भजते- अनुवर्तयति माम्, सेवायां पतितो मे वर्त्तत इत्यर्थः, अग्रे वा मम भजनं करिष्यत्यसौ ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायवान् यत्र वन्दते तत् भजमानवन्दनकभिधीखते । (श्राव. हरि. वृ. मल. हेम. टि. पृ. ८८ ) । ३. भजमानं भजते मां सेवायां पतितो मम अग्रे वा मम भजनं करिष्यति ततोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुद्ध्या वन्दनम् । (योगशा. स्वो विव. ३ - १३० ) । ४. भो प्राचार्य, भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् वन्दते । किमर्थम् ? भजते वा मां भजनं वा मे
For Private & Personal Use Only
www.jainelibrary.org