________________
प्रामित्य] ७६५, जैन-लक्षणावली
(प्रायश्चित्त ५. विद्या-द्रव्यादिभिः क्रीतं क्रीतं प्रामृश्यमिष्यते। अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायस्तोकर्ण वृद्धयवृद्धिभ्यां यतिदानार्थमजितम् ॥ श्चित्तमिति ।। (दशवै. नि. हरि. वृ. ४८) । (प्राचा. सा. ८-३०)। ६. यत्साध्वर्थमन्नादि ५. कयावराहेण ससंवेय-णिव्वेएण स उद्यतकं गृहीत्वा दीयते तत्प्रामित्यकम् । (योगशा. यरणठं जमणाणं कीरदि तप्पायच्छित्तं णाम स्वो. विव. १-३८, पृ. १३४)। ७. उद्धारानीत- तवोकम्म । (धव. पु. १३, पृ. ५६); प्राय इत्युमन्नादि प्रामित्यं वृद्धघवृद्धिमत् । (अन. ध.५-१४); च्यते लोकस्तस्य चित्तं मनो भवेत् । तच्चित्तग्राहक उक्तं च-भक्तादिकमृणं यच्च तत्प्रामित्यमुदाहृतम्। कर्म प्रायश्चित्तमिति स्मृतम् ।। (धव. पु. १३, पृ. तत्पुनद्विविधं प्रोक्तं सवृद्धिकमथेतरत् ॥ प्रमीयते स्म ५६ उद्.; उपासका. ३५०; अन. प. स्वो. टी. प्रमितम्, प्रमितमेव प्रामित्यम् । चातुर्वर्णादिभ्यः ७-३७ उद.)। ६. प्रायश्चित्तं तपः प्राज्यं येन स्वार्थेऽप्यण् । (अन. ध. स्वो. टी. ५-१४)। पापं पुरातनम् । क्षिप्रं संक्षीयते तस्मात् XXX॥ ८. अल्पमृणं कृत्वा सवृद्धिकमवृद्धिकं वा संयतार्थ (प्रायश्चित्तस. १-४)। ७. पारो लोगो चित्तं गृहीतं पामिच्छम् । (भ. प्रा. मूला. २३०)। तस्स मणो चित्तगाहयं कम्मं । लोयस्स जं तमेव हि 1. यदुच्छिन्नं याचित्वा गृही दत्ते तत्प्रामित्यम् । पायच्छित्तं ति जिणवुत्तं ॥ (छेदपिण्ड ३१८) । (गु. गु. षट्. स्वो. वृ. २०)। १०. कालान्तरेणा- ८. कर्तव्यस्याकरणे वर्जनीयस्यावर्जने यत्पापं सोऽतीव्याजेन वा स्तोकमृणं कृत्वा यतीनां दानार्थ यजितं चारस्तस्य शोवनं प्रायश्चित्तम् । (चा. सा. पृ.६०)। तत्प्रामृष्यं मृष्यते। (भावप्रा. टी. ६६)। ६. तत्र ज्ञानमेव प्रायश्चित्तम्, यतः तदेव पाप छिनत्ति १ वृद्धि (व्याज) से युक्त या वृद्धि से रहित थोड़ा प्राय: चित्तं वा शोधयतीति निरुक्तिवशात् ज्ञानसा ऋण करके साध को देने के लिए जो भात व प्रायश्चित्तमिति । (स्थाना. अभय. व. २६३, पृ. अन्य मण्डक (खाद्यविशेष) प्रादि लिया जाता है २००)। १०. येनागो गलति प्रत्नं प्रायश्चित्तं वह प्रामुष्य या प्रामित्य नामक उद्गमदोष से तदुच्यते । कर्म प्रायो जनस्तस्य चित्त चेतोहरं यतः ।। दूषित होता है। २ प्रामित्य दोष लौकिक और (प्राचा. सा. ६-२२)। ११. पाबं छिन्दन्तीति नोकोत्तर के भेद से दो प्रकार का है। उनमें भी पायच्छित्तं । चित्तं वा जीवो भण्णइ । पाएण वा वि प्रत्येक उसी द्रव्यविषयक व अन्य द्रव्यविषयक के चित्तं सोहइ अइयार-मल-मइलिय, तेण पायच्छित्तं । भेद से दो प्रकार का है। भगिनी प्रादि के द्वारा (जीतक. च. पृ. २) । १२. प्रकर्षेण अयते गच्छत्यखरीदी गई भोज्य वस्तु के देने पर लौकिक प्रामित्य स्मादाचारधर्म इति प्रायो मुनिलोकस्तेन विचिन्त्यते दोष होता है तथा परस्पर साधनों के ही वस्त्रादि- स्मर्यतेऽतिचारविशुद्धयर्थमिति निरुक्तात् प्रायश्चित्तविषयक लोकोत्तर प्रामित्य दोष होता है। लौकिक मनुष्ठानविशेषः। अथवा प्रायो बाहल्येन व्रतातिक्रम प्रामित्य के विषय में भगिनी (सझिल्लगा) शब्द से चेतसि संजानीते चेतश्च न पुनराचरत्यतः प्रायश्चिजिस कथामक की सूचना की गई है उसका निर्देश तम् । अथवा प्रायोऽपराध उच्यते, स येन चेतति संक्षेप में स्वयं नियुक्तिकार ने (३१७-१९) किया विशुद्धयति तत् प्रायश्चित्तम् । (योगशा. स्वो. विव. है तथा विस्तार से टीका में मलयगिरि प्राचार्य ने ४-६०, पृ. ३१२)। १३. शुभं प्रशस्तं कर्म अनुउसे प्रगट किया है।
ष्ठानम्, तस्माच्च्युतवतः तत्परित्यक्तवतः संप्रत्यवप्रामृष्य-देखो प्रामित्य ।
स्थापनं सम्यक्पुनः स्वस्थापनं चिरन्तनभावेष्वारोपणं प्रायश्चित्त-१. पायच्छित्तं त्ति तवो जेण विसु- प्रायश्चित्तमित्यर्थः । (चारित्रभ. टी. ५, पृ. १८८). ज्झदि हु पुवकयपावं। पायच्छित्तं पत्तो त्ति तेण १४. यत्कृत्याकरणे वाऽवर्जने च रजोजितम् । वुत्तं दसविहं तु ॥ (मूला. ५-१६४) । २. पावं सोऽतिचारोऽत्र तच्छुद्धिः प्रायश्चित्तं दशात्म तत् ।। छिदइ जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण प्रायो लोकस्तस्य चित्तं मनस्तच्छुद्धिकृक्रिया । वावि चित्तं विसोहए तेण पच्छित्तं ॥ (प्राव. नि. प्राये तपसि वा चित्तं निश्चयस्तन्निरुच्यते । (अन. १५०३)। ३. प्रमाददोषपरिहारः प्रायश्चित्तम्। ध. ७-३४ व ३७); प्रायो नाम तपः प्रोक्तं चित्तं (स. सि. ६-२०) । ४. पापं छिनत्तीति पापच्छित्, निश्चयनं युतम् । तपो निश्चयसंयोगात् प्रायश्चित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org