________________
प्रमाद] ७७३, जैन-लक्षणावली
[प्रमादचरित दशलक्षणे । योऽनुत्साहः स सर्वज्ञः प्रमादः परिकीति- स्वबुद्धया भावनीयम् । (श्रा. प्र. टी. २८९)। तः ।। (त. सा. ५-१०)। ८. प्रमादकलितः कथं ६. निष्प्रयोजनवृक्षादिच्छेदन-भूमिकुट्टनादिलक्षणात् भवति शुद्धभावोऽलसः, कषायभरगौरवादलसता प्रमा- प्रमादाचरितात् xxx । (त. श्लो. ७-२१) । दो यतः । (समय. क. ६-११)। ६. संज्वलन-नोकषा- ७. भूखनन-वृक्षमोटन-शाड्वलदलनाम्बुसेचनादीनि । याणामुदये सत्यनुद्यमः । धर्मे शुद्धयष्टके वृत्ते प्रमादो निष्कारणं न कुर्याद्दल-फल-कुसुमोच्चयानपि च ॥ गदितो यतेः ॥ (पंचसं. अमित. १-२६)। १०. अभ्य- (पु. सि. १४३)। ८. प्रयोजनमन्तरेण भूमिकुट्टन-सन्तरे निष्प्रमादशुद्धात्मानुभूतिचलनरूप: बहिविषये लिलसेचनाग्निबिध्यापन-वातप्रतिघात-वनस्या[स्प]तु मूलोत्तरगुणमलजनकश्चेति प्रमादः । (ब. द्रव्यसं. तिच्छेदनाद्य वद्य कर्म प्रमादाचरितम्। (चा. सा. पृ. टी. ३०)। ११. प्रमादश्चायनाचरणं विकथादिस्वरू- १०)। ६. विहलो जो वावारो पूढवी-तोयाण पम् । (मला. व. ११-१०)। १२. प्रमाद्यति मोक्ष- अग्गि-वाऊणं । तह वि वणप्फदिछेदो अणत्थदंडो हवे मार्ग प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः। तिदिनो । (कातिके. ३४६)। १०. प्रमादेन(प्रव. सारो. व. २०७)। १३. स च प्रमादः कुशल- घृत-गुडादिद्रव्याणां स्थगनादिकरणे प्रालस्यलक्षणेन कर्मस्वनादरः उच्यते। (त. सुखबो. वृ. ८-१)। -आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्ड: १४. प्रमाद्यति जीवः कुशलानुष्ठानेभ्यः प्रच्यवतेऽने- प्रमादाचरितः प्रमादाचरितं वेति । (प्रौपपा. अभय. नेति प्रमादः । सम्यग्दर्शनादिषु गुण-शीलेषु कुशला- वृ. ४०, पृ. १०१) । ११. प्रमादानां गीत-नृत्तादीनुष्ठानेषु अनवधानमनादरः प्रमादः । (गो. जी. मं. नामाचरणं चतुर्थः । (योगशा. स्वो. विव. ३-७३, प्र. ३४) । १५. पञ्चसु समितिषु तिसृषु गुप्तिषु पृ. ४६७); कुतूहलाद् गीत-नृत्त-नाटकादिनिरीक्षविनय-काय-वाड्मनई-पथव्युत्सगं-भक्ष्य- शयनासन- णम् । कामशास्त्रप्रसक्तिश्च द्यूत-मद्यादिसेवनम् । शुद्धिलक्षणास्वष्टसु शुद्धिषु दशलक्षणधर्मेषु चानुद्यमः जलक्रीडाऽऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः प्रमादोऽनेकप्रकारः। (त. वत्ति श्रत. ८-१)। सुतादिना वैरं भक्त-स्त्री-देश-राटकथाः ।। रोग-मार्ग१६. प्रमदनं प्रमादः प्रमत्तता, सदुपयोगाभाव इत्य- श्रमौ मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि र्थः। (सम्बोधस. वृ. ५५, पृ. ४२) ।
परिहरेत् प्रमादाचरणं सुधीः ॥ (योगशा. ३, १ उत्तम क्रियाओं में-व्रत-संयमादि के विषय में- ७८-८०, पृ. ४६६)। १२. प्रमादचयां विफलक्ष्माअनादर करना, यह प्रमाद कहलाता है। २ कर्तव्य निलाग्न्यम्बु-भूरुहाम् । खात-व्याघात-विध्याप-सेककार्यविषयक स्मरण का प्रभाव, प्रागमोक्त क्रिया- च्छेदादि नाचरेत् ।। (सा. ध. ५-१०)। १३. भूमिनुष्ठानों के करने में अनत्साह और योगों की दृष्य- कुट्टन-दावाग्नि-वक्षमोटन-सिञ्चनम् (?) । स्वार्थ वृत्ति; इसे प्रमाद कहा जाता है। ५ चार संज्व- विनापि तज्ज्ञेयं प्रमादचरितं बुधैः ।। (धर्मसं. श्रा. लन और नौ नोकषायों के तीव्र उदय का नाम ७-१२)। १४. प्रयोजनं विना भूमिकुट्टनं जलसेवप्रमाद है।
नम् अप्पित्तसंधुक्षणं व्यजनादिवातक्षेपणं वृक्ष-वल्लीप्रमादचरित–१. क्षिति-सलिल-दहन-पवनारम्भं दल-मूल-कुसुमादिच्छेदनम् इत्याद्यवद्यकर्मनिर्माणं विफलं वनस्पतिच्छेदम् । सरणं सारणमपि च प्रमादचरितमुच्यते । (त. वृत्ति श्रुत.७-२१)।.. प्रमादचर्या प्रभाषन्ते ॥ (रत्नक. ३-३४)। २.प्र. १निष्प्रयोजन पृथिवी, जल, अग्निव वायुका प्रारम्भ योजनमन्तरेण वृक्षादिच्छेदन-भमिकूटन-सलिलसेच- करना-पृथिवी का खोदना, जल का फैलाना, अग्नि नाद्यवद्य कार्य प्रमादाचरितम् । (स. सि. ७-२१)। का जलाना या बुझाना (वं वायु का करना या ३. वृक्षादिच्छेदनं भमिकूद्रनं जलसेचनम । इत्याद्य- रोकना इत्यादि तथा वनस्पति का छेदना, व्यर्थ में नर्थकं कर्म प्रमादाचरितं तथा। (ह. पु. ५८-१५०)। गमन करना व दूसरे को गमन कराना; इसे प्रमाद४. प्रयोजनमन्तरेणापि वृक्षादिच्छेदन-भूमिकुट्टन- चर्या कहते हैं। प्रमादचरित व प्रमादाचरित ये सलिलसेचनाद्यवद्यकर्म प्रमादाचरितमिति कथ्यते । उसी के नामान्तर हैं। यह एक अनर्थदण्ड का भेद (त. वा. ७, २१, २१)। ५. प्रमादाचरितो मद्यादि- है। ५ मद्य प्रादि के प्रमाद से जो पाचरण किया प्रमादेनासे वितः, अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण जाता है उसे प्रमादावरित कहा जाता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org