________________
प्रमाणागुल ]
द्दिट्ठो होदि पमाणगुलो एक्को ।। ( जं. दी. प. १३, २५) । ६. अवसर्पिण्या: सम्बन्धी प्रथमचक्रवर्ती, तस्यांगुलं प्रमाणांगुलम् । अथवा उत्सर्पिण्या: सम्बन्धी चरमचक्रवर्ती, तस्यांगुलं प्रमाणां गुलम् । (त. वृत्ति श्रुत. ३-३८, पृ. १५२) । १०. चत्वार्युत्सेधाङ्गुलानां शतान्यायामतो मतम् । तत्सार्द्धद्वय गुलव्यासं प्रमाणाङ्गुलमिष्यते ॥ प्रमाणं भरतश्चक्री युगादौ वाऽऽदिमो जिन: । तदङ्गुलमिदं यत्तत् प्रमाणागुलमुच्यते ॥ वस्तुतः पुनरौत्सेधात् सार्द्धद्विगुणविस्तृतम् । चतुःशतगुणं दैर्ध्य प्रमाणाङ्गुलमा स्थितम् ॥ ( लोकप्र. १-३१, ३२ व ३८ ) ।
२ पांच सौ उत्सेधांगुल प्रमाण एक प्रमाणांगुल होता है। इसे अवसर्पिणी प्रथम चक्रवर्ती का अंगुल समझना चाहिए । ६ एक हजार से गुणित उच्छ्रयांगुलके बराबर एक प्रमाणांगुल होता है । प्रमाणातिक्रम तोव्रलोभाभिनिवेशादतिरेकाः प्रमाणातिक्रमाः । एतावानेव परिग्रहो मम, नातोऽन्य इति परिच्छिन्नात् क्षेत्र-वास्त्वादिविषयादतिरेकाः अतिलोभवशात् प्रमाणातिक्रम इति प्रत्याख्यायते । (त. वा. ७, ३६, २) ।
तीव्र लोभ के वश होकर स्वीकृत परिग्रहप्रमाण के उल्लंघन करने को प्रमाणातिक्रम कहते हैं । यह प्रमाणातिक्रम क्षेत्र वास्तु आदि के विषय में सम्भव है, जो क्रम से परिग्रहपरिमाण व्रत के क्षेत्र वास्तुप्रमाणातिक्रम श्रादि पांच प्रतिचाररूप होता है । प्रमाणातिरिक्तता - देखो प्रमाणदोष । १ धृति बल - संयम योगा यावता न सीदन्ति तदाहारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्ततादोषः । योगशा. स्वो. विव. १-३८, पृ. १३८ ) । २. प्रमाणातिरिक्तं षड्भागोतमात्राविकम् । (गु. गु. षट्. २५, पृ. ५८ उद्.) ।
७७२, जैन-लक्षणावली
१ जितने आहार के द्वारा धैर्य, बल, संयम और योग खेद को प्राप्त नहीं होते हैं उतने प्रहार के ग्रहण का प्रमाण श्रागम में कहा गया है। उससे 'अधिक ग्रहण करने पर प्रमाणातिरिक्तता दोष उत्पन्न होता है | अधिक श्राहार का लेना वमन, मृत्यु, अथवा रोग का कारण होता है । प्रमाणातिरेक दोष - अधिकवितस्तिमात्राया भूमे - रधिकाया अपि भुवो ग्रहणं प्रमाणातिरेकदोषः । (भ.
Jain Education International
[ प्रमाद
प्रा. विजयो. २३०; कार्तिके. टी. १४८-४६, पृ. ३३६) ।
साधु के लिए जितनी भूमिका प्रमाण श्रागम में कहा गया है उससे एक वितिस्त ( १२ अंगुल ) मात्र भी अधिक लेने पर प्रमाणातिरेक दोष होता है ।
प्रमाणाभास- १. प्रस्वसंविदित- गृहीतार्थ-दर्शनसंशयादयः प्रमाणाभासाः । ( परीक्षा. ६-२ ) । २. तदिव स्व- परप्रमेयस्वरूपप्रतिभासिप्रमाणमिव श्राभासत इति तदाभासम् । सकलमतसम्मताऽवबुद्ध्यक्षणिकाद्येकान्ततत्त्वज्ञान -सन्निकर्षाऽविकल्पकज्ञानाप्रत्यक्षज्ञान
ज्ञानान्तरप्रत्यक्षज्ञानानाप्तप्रणीतागमाऽविनाभावविकल लिङ्गनिबन्धनाऽभिनिबोधादिकं संशय-विपर्यासाSaध्यवसायज्ञानं च । (प्र. क. मा. पृ. ५) । १ अस्वसंविदितज्ञान-स्व को न जानकर जो अन्य मतानुसार ज्ञानान्तर से वेद्य है, गृहीतार्थज्ञान (धारावाहिकज्ञान), दर्शन - बौद्धों के द्वारा स्वीकृत निर्विकल्पक प्रत्यक्ष और संशय इत्यादि प्रमाणाभास हैं- प्रमाण के समान प्रतीत होते हैं, पर वस्तुतः वे प्रमाण नहीं हैं ।
प्रमाता - १. प्रमाता चेतनः परिणामी वक्ष्यमाणो जीवः । ( सिद्धिवि. वृ. १-२३, पृ. ९७ ) । २. प्रमाता प्रत्यक्षादिप्रसिद्ध श्रात्मा । ( प्र. न. त. ७-५४ ) । १ चेतन व परिणमन स्वभाववाला जीव प्रमाताप्रमिति क्रिया का कर्ता — होता है । प्रमाद - १. स च प्रमादः कुशलेष्वनादरः । (स.सि. ८ - १ ) २. प्रमादः स्मृत्यनवस्थानं कुशलेष्वनादरो योगदुः प्रणिधानं चेत्येष प्रमादः । ( त. भा. ८- १ ) । ३. स च प्रमादः कुशलेष्वनादरः मनसोऽप्रणिधानम् । (त. वा. ८, १, ३ ) । ४. प्रमादस्वरूपं महाकर्मेन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचित्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोक क्रियाविमुख एवास्ते सत्त्वः, स खलु प्रमाद इति । ( नन्दी. हरि. वृ. पृ. ६० ) । ५. को पमादो णाम ? चदुसंजलण-णवणोकसायाणां तिब्बोदनो । ( धव. पु. ७, पृ. ११ ) । ६. प्रमादस्त्विन्द्रिय-विकथा विकट-निद्रालक्षण: । ( त.भा. सिद्ध. वृ. ८-९ ) । ७. शुद्धयष्टके तथा धर्मे क्षान्त्यादि
For Private & Personal Use Only
www.jainelibrary.org