________________
क्षायोपशमिक भाव]
३६०, जैन-लक्षणावली
[क्षायोपशमिक सम्यक्त्व
भावः । (त. श्लो. २-५)। ८. कर्मणां फलदान- खीणे मिच्छे अणुदिन्नगम्मि उवसते । सम्मीभावसमर्थतयोद्भतिरुदयः, अनुभूतिरुपशमः, उद्भूत्यनु. परिणतो वेयंतो पोग्गले मीसो ।। जो चरमपोग्गले
द्भूती क्षयोपशमः, xxx क्षयोपशमेन युक्तः पुण वेदेती वेयगं तयं विति । केसिं च अणादेसो क्षायोपशमिकः। (पंचा. का. अमृत. व. ५६)। वेयगदिट्ठी खग्रोवस मो। (बहत्क. १२६-३०)। ६. कर्मणां च क्षयश्च उपशमश्च क्षयोपशमः, तत्र ३. मिच्छत्तं जसुदिन्नं तं खीणं अणुइयं च उवसंतं । भवो भावो xxx । (सिद्धिवि.व. ४-१२, प. मोसीभावपरिणयं वेयिज्जतं खग्रोवसमं ॥ (धा. २७१, पं. १६) । १०. उदयो जीवस्स गुणो खो- प्र. ४४; धर्मसं. हरि. ७६७) । ४. सम्मत्तदेसघाइ. वसमिग्रो हवे भावो । (गो. क. ८१४)। ११. सर्व- वेदयसम्मत्तदएणुप्पण्ण वेदयसम्मत्तं खग्रोवस मियं । प्रकारेणात्मगुणप्रच्छादिकाः कर्मशक्तयः सर्वघाति- (धव. पु. १, पृ. १७२); सम्मत्तस्स देसघादि. स्पर्द्धकानि भण्यन्ते, विवक्षितकदेशेनात्मगुणप्रच्छादि- फद्दयाणमुदएण सह वट्टमाणो सम्मत्तपरिणामो काः शक्तयो देशघातिद्धकानि भण्यन्ते, सर्वघातिस्प- खग्रोवसमियो । (धव. पु. ५, प. २००); र्द्धकानामुदयाभाव एव क्षयस्तेषामेवास्तित्वमुपशम वेदगसम्मत्तस्स दंसणमोहणीयावयवस्स देशघादिउच्यते, सर्वघात्युदयाभावलक्षणक्षयेण सहित उप- लक्खणस्स उदयादो उप्पण्णसम्मादिट्टिभावो खमो. शमः तेषामेकदेशघातिस्पर्द्धकानामुदयश्चेति समुदा- वसमियो। (धव. पु. ५, पृ. २११) । ५. तासायेन क्षयोपशमो भण्यते । क्षयोपशमे भवः क्षायोप- मेव कासांचिदुपशमात अन्यासां च क्षयादुपजातं शमिको भावः । अथवा देशघातिस्पर्द्धकोदये सति श्रद्धानं क्षायोपशमिकम् । (भ. प्रा. विजयो. टी. जीव एकदेशेन ज्ञानादिगुणं लभते यत्र स क्षायोप. ३१) । ६. उदयाभावो जत्थ य पयडीणं ताण शमिको भावः । (ब. द्रव्यसंग्रह टी. ३४)। १२. सव्वधादीणं । छण्णाण उवसमो वि य उदयो सम्मत्ततथा क्षयश्च प्रभावः, उदयावस्थस्य उपशमश्च पयडीए । खयउवसमं पबत्तं सम्मत्तं परमवीयराविष्कम्भितोदयत्वम्, तदन्यस्य क्षयोपशमौ, ताभ्यां येहिं । उवसमियपंकसरिसं णिच्चं कम्मक्खवणहेउ ।। निर्वतः क्षायोपशमिकः। (उत्तरा. नि. शा. व. (भावसं. दे. २६८-६९)। ७. प्रण उदयादो छण्हं ४८, पृ. ३३) । १३. कर्मक्षयोपशमनिष्पन्न : शुभा- सजाइरूवेण उदयमाणाणं । सम्मत्तकम्म उदए खयशभः सर्वः क्षायोपशमिकः । (प्राव. भा. मलय. वृ. उवसमियं हवे सम्म ।। (कातिके. ३०९)। ८. क्षी१८६, प. ५७८)3 उदितकमांशस्य क्षयेण अनुदित- णोदयेषु मिथ्यात्व-मिश्रानन्तानबन्धिष । लब्धोदये स्योपशमेन निर्वृत्तः क्षायोपशमिकः। (प्राव. भा. च सम्यक्त्वे क्षायोपशामकं भवेत् ।। (पंचसं. अमित. मलय.व. २०२, पृ. ५६३) । १४. यो भावः सर्वतो २६२, पृ. ३६)। ६. प्रशमे कर्मणां षण्णामुदयस्य घातिस्पर्द्धकानदयोदभवः । क्षायोपशमिको स स्यादु- क्षये सति । प्रादत्ते वेदकं वन्द्यं सम्यक्त्वोदये सति । दयाशघातिनाम् ॥ (पंचाध्या. २-६६६)। (अमित. श्रा. २-५५)। १०. सम्मत्तदेसघादिस्स१ सर्वघाती स्पर्द्धकों का उदयक्षय (उदयाभाव), दयादो वेदगं हवे सम्म । (गो. जी. २५)। ११. उन्हीं का सदवस्थारूप उपशम और देशघाती क्षयो मिथ्यात्वमोहनीयस्यानन्तानबन्धिनां च उदि. स्पर्द्धकों का उदय होने पर जो भाव होता है ताना देशतो निर्मूलनाशः अनुदितानां चोपशमः, उसे क्षायोपशमिक भाव कहते हैं। ५ प्रति- क्षयण युक्त उपशमः क्षयोपशमः, स प्रयोजन मस्य बन्धक कर्म के उदय के होने पर भी जो जीव- क्षायोपशमिकम् । तच्च सत्कर्मवेदनाद्वेदकमप्युच्यते। गण का अंश पाया जाता है उसे क्षायोपशमिक (योगशा. स्वो. विव. २-२)। १२. तेषामेव च भाव कहते हैं।
षण्णानुदयाभावलक्षणे क्षयेऽनुदयप्राप्तानां सन्मात्रावक्षायोपशमिक सम्यक्त्व-१. अनन्तानुबन्धिक- स्थितिलक्षणे चोपशमे तथा सम्यक्त्वदेशघातिस्पर्धषायचतुष्टयस्य मिथ्यात्व-सम्यमिथ्यात्वयोश्चोदय- कोदये सत्युत्पन्न सम्यक्त्वं क्षायोपशमिकम। (भ. क्षयात् सदुपसमाच्च सम्यक्त्वस्य देशघातिस्पर्द्धकस्यो- प्रा. मूला. टी. ३१)। १३. मिच्छत्तखोबसमा दये तत्त्वार्थश्रद्धानं क्षायोपशमिकं सम्यक्त्वम् । (स. खानोवसमं ववइसंति। (प्रव. सारो.९४४) । सि. २-५; त. वा. २, ५, ८)। २. जो उ उदिन्ने १४. मिथ्यात्वस्य मिथ्यात्वमोहनीयकर्मणः उदीर्णस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org