________________
क्रियाविशाल ]
निर्जरा, - पुण्य-पाप-मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्व- परभेदावुप न्यसनीयौ, तयोरधो नित्यानित्यभेदो, तयोरप्यधः कालेश्वरात्म-नियति-स्वभावभेदाः पञ्च न्यसनीया । पुनश्चैवं विकल्पाः कर्तव्याः -- अस्ति जीवः स्वतो नित्यः कालतः इत्येको विकल्पः । विकल्पार्थश्चायम् - विद्यते खलु आत्मा स्वेन रूपेण नित्यश्च कालवादिनः । उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वम्' इत्यादि, नियतिवादिनः चतुर्थविकल्पः, पञ्चमविकल्पः स्वभाववादिनः । एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः । [ एवं परतोऽपि पञ्चविकल्पा लब्धव्याः, एवं नित्यत्वेन दश विकविकल्प: । ] एवमनित्यत्वेनापि दशैव, एते विशतिजीवपदार्थेन लब्धाः । अजीवादिष्वप्यण्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् । श्रतो विशतिनंवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । ( नन्दी, हरि. वृ. पृ. १०० ) । ४. क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः । (सूत्रकृ. नि. शी. वृ. ११७, पृ. २१२ ) ; क्रियाम् अस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः । (सूत्रकृ. सू. शी. वृ. १, १२ - १, पृ. २१५) ।
३ कर्ता के बिना क्रिया सम्भव नहीं है, इसीलिए उसका समवाय श्रात्मा में है; ऐसा कहने वाले क्रियावादी कहे जाते हैं। इसी उपाय से वे श्रात्मा श्रादि के अस्तित्व को जानते हैं । क्रियाविशाल -- १. लेखादिकाः कला द्वासप्ततिः, गुणाश्च चतुःषष्टिः स्त्रेणाः, शिल्पानि काव्यगुणदोष - क्रिया - छन्दोविचितिक्रिया क्रियाफलोपभोक्तारश्च यत्र व्याख्यातास्तत्क्रियाविशालम् । (त. वा. १, २०, १२; धव. पु. ६, पृ. २२४ ) । २. किरियाविशालं नाम पुव्वं दसहं वत्थूणं १०, विसदपाहुडाणं २०० णवको डिपदेहि ६००००००० लेखादिका: द्वासप्ततिकलाः स्त्रैणांश्चतुःषष्टिगुणान् शिल्पानि काव्यगुणदोषक्रियां छन्दोवचितिक्रियां च कथयति । ( धव. पु. १, पृ. १२२ ) । ३. किरिया विसालो णट्ट - गेय-लक्खण छंदालंकार - संढ-त्थी पुरिसल क्खणादीणं वणणं कुणई । ( जयध. १, पृ. १४८) । ४. नवकोटिपदं द्वासप्ततिकलानां छन्दोऽलंकारादीनां च प्रतिपादकं क्रियाविशालम् । ( श्रुतभ. टी. १३) ।
Jain Education International
[ क्रीतदोष
५. क्रियाविशालं त्रयोदशम्, तत्र कायिक्यादयः क्रिया, विशालत्ति सभेदाः संयमक्रिया छन्दक्रिया विधानानि च वर्ण्यन्ते इति क्रियाविशालम । तत्पदपरिमाणं नवपदको घः । ( समवा. श्रभय. वृ. सू. १४७, पृ. १२१) । ६. छन्दोऽलंकार-व्याकरणकलानिरूपकं नवकोटिपदप्रमाणं क्रियाविशालपूर्वम् । (त. वृत्ति श्रुत. १-२० ) । ७ किरियाविसालपुव्वं णवकोडिपदेहि संजुत्तं । संगीदसत्थछेदालंकारादी कला बहत्तरी य । चउसट्टी इत्थिगुणा चउसीदी जत्थ सिप्पाणं ।। विष्णाणाणि सुगभाघाणादी उसयं च पणवग्गं । सम्मद्द सणकिरिया वणिज्जते जिणिदेहि ।। ( अंगप. २, ११०-१२, पृ. ३०१) ।
१ लेखन आदि ७२ कलानों, ६४ स्त्री सम्बन्धी गुणों, शिल्पों, काव्य सम्बन्धी गुण-दोषस्वरूप, छन्द का चुनाव और क्रियाफल के उपभोक्ताओंों का जहां व्याख्यान किया जाता है उसे क्रियाविशालपूर्व कहते हैं । ५ तेरहवां पूर्व क्रियाविशाल है । जिसमें कायिकी आदि क्रियानों का विशाल है, अर्थात् जहां संयमक्रिया, छन्द क्रिया और विधानों का सभेद वर्णन किया जाता है, उसे क्रियाविशालपूर्व कहते हैं । क्रीडनधात्री ( उत्पादनदोष ) - तथा बालं स्वयं
यति क्रीडानिमित्तं च क्रियोपदिशति ( ? ) यस्मै दास दाता दानाय प्रवर्तते, तद्दानं गृह्णाति साधुस्तस्य क्रीडनघात्री नामोत्पादनदोषः । (मूला. वृ. ६-२८) ।
३७८, जैन- लक्षणावली
साधु दाता के बच्चे को स्वयं खिलाता है तथा खिलाने की विधि का जिस दाता को उपदेश देता है, वह दाता उससे दान में प्रवृत्त होता है। इस प्रकार दाता के दान में प्रवृत्त होने पर यदि साधु उसके दान को ग्रहण करता है, तो वह क्रोडानधात्री नामक उत्पादन दोष का भागी होता है । क्रीतदोष --- १. द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् । ( श्राचा. शी. वृ. २, १, पू. ३१७ ) । २. संयते भिक्षायां प्रविष्टे स्वकीयं परकीयं वा सचित्तादिद्रव्यं दत्त्वाहारं प्रगृह्य ददाति तथा स्त्रमंत्रं वा स्वविद्यां परविद्यां वा दत्त्वाहारं प्रगृह्य ददाति यत् स क्रीतदोषः । (मूला. वृ. ६-१६) । ३ यत् साध्वर्थं मूल्येन क्रीयते तत्क्रीतम् । (योगशा. स्वो विव. १-३८ ) । ४. XX X स्वान्यगोऽर्थविद्यार्थः क्रीतमाहृतम् ।
For Private & Personal Use Only
www.jainelibrary.org