________________
किल्विषिकभावना ]
षिकामराः । बाह्याः प्रजा इव स्वर्गे स्वल्पपुण्योदितर्द्धयः ।। (म. पु. २२ - ३० ) । ६. किल्विषं पापं उदये विद्यते येषां ते किल्विषिकाः । (स्थाना. श्रभय. वृ. ३, ४, २०१, पृ. १५२) । ७. किल्विषं पापकर्म विद्यते येषां ते किल्विषिका अन्त्यजस्थानीयाः । (त. सुखबो. वृ. ४-४ ) । ८ किल्विषमशुभं कर्म, तद्वन्तः किल्विषिकाश्चाण्डालप्रायाः । ( संग्रहणी दे. वृ. १, पृ. ५) । ε. तथा किल्विषमशुभकर्म, तदेवामस्तीति किल्विषिकाः, ते चाधमाश्चाण्डालप्राया श्रवगन्तव्या: । (बृहत्सं. मलय. वू. २ ) । १०. किविषं पापं विद्यते येषां ते किल्विषिकाः । × × × किल्विषिका इति कोऽर्थः ? वाहनादिकर्मसु नियुक्ताः दिवाकीर्तिसदृशा: । (त. वृत्ति श्रुत. ४-४) । ३ किल्विष नाम पाप का है, पाप से युक्त देव किल्विfषक कहलाते हैं । वे श्रन्त्यवासियों ( चाण्डालों) के समान होते हैं । किल्विषिकभावना ( खिव्बिसिय भावणा ) - १. तित्थयराणं पडिणीओ संघस्स य चेइयस्स सुत्तस्स । श्रविणीदो नियडिल्लो किव्विसियेसूववज्जेइ ।। (मूला. २ - ३०, पृ. ७० ) । २. णाणस्स केवलीणं धम्मस्साइरियसव्वसाहूणं । माझ्य श्रवण्णवादी खिभिसियं भावणं कुणइ ।। (भ. श्रा. १८१; बृहत्क. नि. १३०२ ) । ३. तीर्थंकराणां प्रत्यनोक: संघस्य चैत्यस्य सूत्रस्य वा अविनीतः मायावी च यः सः किल्विषकर्मभिः किल्विषिकेषु जायते । (मूला. वृ. २- ३०, पृ. ७१ ) ।
-
२ श्रुतज्ञान, केवली, धर्म, प्राचार्य और समस्त साधु; इनके विषय में मायायुक्त - यथार्थ भक्ति न होने पर भी बाह्य में विनयादि से संयुक्त - होकर दोष दिखलाना, यह किल्विषिक भावना है । किष्कु (किक्खू ) - १. द्विहस्तः किष्कुः । (त. वा. ३, ३८, ७)। २. × × X तद्- (हस्त ) द्वयं किष्कुरिष्यते ।। (ह. पु. ७-४५) । ३. वेहत्थेहि य किखू । ( जं. दी. प. १३ - ३३) ।
१ दो हाथ- प्रमाण माप को किष्कु कहते हैं । कीति- १. कीर्तनं संशब्दनं कीर्तिः । (त. वा. ८, ११, ३८ ) । २. दान-पुण्यफला कीर्तिः । ( श्रा. प्र. २४; श्राव. मलय. वृ. १०८७ ) । ३. कीर्त्यन्ते जीवादयस्तत्त्वार्था यया सा कीर्तिः । ( युक्त्यनु. टी. १) । ४. कीर्तिः गुणोत्कीर्तनरूपा । (प्रज्ञाप. मलय.
Jain Education International
३५७, जन-लक्षणावली
[कीलिकासंहनन
वृ. २६३, पृ. ४७५)। ५. दानपुण्यकृतः साधुवादः कीर्तिः । ( धर्मसंग्रहणी मलय. वृ. ६२१, पू. २३४ ) । २ दानजनित पुण्य के प्रभाव से जो अन्य जनों के द्वारा प्रशंसा की जाती है उसे कीति कहते हैं । ३ जिसके द्वारा जीवादि पदार्थों का कीर्तन किया जाता है उसका नाम कीति है ।
मया
कीर्तित - कीर्तितम् - भोजनवेलायाममुकं प्रत्याख्यातम्, तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन । ( श्राव. नि. हरि. वृ. ६, १०, १५९३, पू. ८५१) । मैंने भोजन के समय अमुक वस्तु का प्रत्याख्यान किया था, वह पूर्ण हो चुका है, अब मैं उसे खाऊंगा; इस प्रकार उच्चारण द्वारा संकेत करने को कीर्तित कहा जाता है ।
कीलिकासंहनन ( खोलियस रीरसंघडण ) - १. तदुभयमन्ते सकीलकं कीलिकासंहननम् । (त. वा. ८, ११, ९) । २. कीलिकानाम विना मर्कटबन्धेनास्थ्नोमध्ये कीलिकामात्रम् । ( त. भा. सिद्ध. वू. ८ - १२ ) । ३. जस्स कम्मस्स उदएण श्रवज्जहडाइ खीलियाई हवंति तं खीलियसरीर संघडणं णाम । ( धव. पु. ६, पृ. ७४ ); श्रवज्रकीलैः कोलितं कीलितशरीरसंहननम् । ( धव. पु. १३, पू. ३७०)। ४. ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसंचितं कीलिकाख्यं पञ्चमम् । ( कर्मस्त. गो. वृ. १०, पृ. १८ ) । ५. यस्य कर्मण उदयेन वज्रास्थीनि वज्रवेष्टनेन वेष्टितानि वज्रनाराचेनैव कीलितानि न भवन्ति तत्पञ्चमम् (कीलक संहननम् ) | (मूला. वृ. १२ - १६४) । ६. यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं पञ्चमं सहननम् । ( संग्रहणी दे. वृ. ११७, पृ. ५८; जीवाजी. मलय. वृ. १३, पृ. १५) । ७. यत्र त्वस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्संहननं कीलिकाख्यम् । (प्रज्ञाप. मलय. व. २३-२६३, पू. ४७२ ) । ८. यस्योदयाद् वज्रास्थीनि कीलितानि भवन्ति तत्कीलितशरीरसंहनननाम । (गो.क. जी. प्र. ३३) । ६. उभयास्थिपर्यन्त कीलकसहितं कीलिकासंहनननाम । (त. वृत्ति श्रुत. ८-११) ।
१ नाराच और वलयबन्धन का अन्त में कीलों से सहित होना, यह कीलिकासंहनन कहलाता है । २ मर्फटबन्ध (नाराचबन्ध) के बिना जो हड्डियों के
For Private & Personal Use Only
www.jainelibrary.org