________________
पृथक्त्ववितर्कवीचारशुक्ल.] ७२५, जैन-लक्षणावली [पृथक्त्ववितर्कवीचारशुक्ल. पृथक्त्वेन संक्रामता मनसाऽपर्याप्तबालोत्साहवदव्यव- वट्टइ सह तेण तं खु अणवरयं । तम्हा तस्स वियक्कं स्थितेनानिशितेनापि शस्त्रेण चिरात्तर छिन्दन्निव सवियारं पुण भणिस्सामो । जोएहि तीहि वियर मोहप्रकृतीरुपशमयन क्षपयंश्च पृथक्त्ववितर्कवीचार- अक्खर-अत्थेसु तेण सवियारं। पढमं सक्कझाणं ध्यानभाग् भवति । पुनर्वीर्य विशेषहानेर्योगाद् योगा- अतिक्खपरसोवमं भणियं ।। (भावसं. दे. ६४४ से न्तरं व्यञ्जनाद् व्यञ्जनान्तरमर्थादर्थान्तरमाश्रयन् ६४६) । १२. पृथक्त्वेन वितर्कस्य वीचारो यत्र ध्यानविधूतमोहरजाः ध्यानयोगान्निवर्तते इति । विद्यते । सवितर्क सवीचारं सपृथक्त्वं तदिष्यते ॥ उक्तं पृथक्त्ववितर्कवीचारम् । (त. वा. ६-४४)। (ज्ञानार्णव ४२-१३, पृ. ४३३)। १३. पृथक्त्वम् नाना५. पृथक्त्वं भेदः, वितर्कः श्रुतं द्वादशांगम्, वीचारः त्वम्, वितर्को द्वादशांगश्रुतज्ञानम्, वीचारोऽर्थ-व्यञ्जसंक्रान्तिः अर्थ-व्यञ्जन-योगेषु पृथक्त्वेन भेदेन वित- न-योगसंक्रान्तिः, व्यञ्जनमभिधानम्, तद्विषयोऽर्थः,
स्य श्रुतस्य वीचारः संक्रान्तिः यस्मिन् ध्याने तत् मनोवाक्कायलक्षणो योगः, अन्ये न्योऽन्यतः परिपृथक्त्ववितर्कवीचारम् । (धव. पु. १३, पृ. ७७)। वर्तनं संक्रान्तिः, पृथक्त्वेन वितर्कस्यार्थ-व्यञ्जन-योगेषु ६. पृथक्त्वेन भेदेन वितर्कस्य श्रुतस्य द्वादशाङ्गादे- संक्रान्तिवी [:] चारो यस्मिन्नस्तीति तत्पृथक्त्वविर्वीचारो ऽर्थ-व्यञ्जन-योगेषु सङक्रान्तियस्मिन् ध्याने तर्कवीचारं प्रथमं शुक्लम् । (चा. सा. प.)। तत् पृथक्त्ववितर्कवीचारं ध्यानम् । (जयध. १, १४. द्रव्य-गुण-पर्यायाणां भिन्नत्वं पृथक्त्वं भण्यते, पृ. ३४४) । ७. द्रव्याद् द्रव्यान्तरं याति पर्याय स्वशुद्धात्मानुभूतिलक्षणं भावश्रुतं तद्वाचकमचान्यपर्ययात् । व्यञ्जनाद् व्यञ्जनं योगाद्योगान्तर- न्तर्जल्पवचनं वा वितर्को भण्यते, अनीहितवृत्त्यार्थामुपैति यत् ॥ शुक्लं तत् प्रथमं शुक्लतरलेश्याबला- न्तरपरिणमनं वीचारो भण्यते । अत्रायमर्थः यद्यपिश्रयम् । (ह. पु. ५६, ६२-६३)। ८. पृथक्त्वेन ध्याता पुरुषः स्वशुद्धात्मसंवेदनं विहाय बहिश्चिन्तां वितर्कस्य वीचारो यत्र तद्विदुः । सवितर्क सवीचार न करोति तथापि यावतांशेन स्वरूपे स्थिरत्वं नास्ति पृथक्त्वादिपदाह्वयम् ॥ पृथक्त्वं विद्धि नानात्वं तावतांशेनानीहितवृत्त्या विकल्पाः स्फरन्ति, तेन वितर्कः श्रुतमुच्यते । अर्थ-व्यञ्जन-योगानां वीचारः कारणेन पृथक्त्ववितर्कवीचारं ध्यानं भण्यते । (ब. संक्रमो मतः ॥ अर्थादर्थान्तरं गच्छन् व्यञ्जनाद् द्रव्यसं. टी. ४८, पृ. १७८) । १५. पृथक्त्वेन एकव्यञ्जनान्तरम् । योगाद् योगान्तरं गच्छन ध्याय- द्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन, वितर्को तीदं वशी मुनिः ॥ त्रियोगः पूर्वविद् यस्माद् ध्याय- विकल्पः पूवगतश्रुतालम्बनो नानानयानुसरणलक्षणो त्येनन्मुनीश्वरः । सवितर्क सवीचारमतः स्याच्छु- यत्र तत् पृथक्त्ववितर्कम्, तथा विचारः अर्थाद क्लमादिमम ।। (म.प.२१, १७० व १७२-७४)। व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चायस्माद६. कृतगुप्त्याद्यनुष्ठानो यतिर्वीर्यातिशायनः । अर्थ- न्यतरस्मिन् विचरणम्, सह विचारेण यत् तत् सविव्यञ्जन-योगेषु संक्रान्तौ पृथगुद्यतः ॥ तदोपशमना- चारि । (प्रौपपा. अभय. व. पृ. ४४)। १६. एकन्मोहप्रकृतीः क्षपयन्नपि । यथापरिचयं ध्यायेत क्व- त्र पर्यायाणां विविधनयानुसरणं श्रतद्रव्ये । अर्थचिद्वस्तूनि सक्रियः ।। सवितर्क सवीचारं पृथक्त्वेना- व्यञ्जन-योगान्तरेषु संक्रमणयुक्तमाद्यं तत ॥ दिमं मुनिः । ध्यानं प्रक्रमते ध्यातुं पूर्वदेही निराकुलः। (योगशा ११-६)। १७. द्रव्याण्यनेकभेदभिन्नानि (त. इलो. ६,४४,३-५)। १०. द्रव्याण्यनेकभे- त्रिभिर्योगैर्यतो ध्यायति ततः पृथक्त्वमित्युच्यते । दानि योगायति यत् त्रिमिः । शान्तमोहस्ततो वितर्कः श्रुतम्, यस्माद्वितर्केण श्रुतेन सह वर्तते ह्येतत् पृथक्त्वमिति कीर्तितम् ॥ श्रुतं यतो वितर्कः यस्माच्च नव-दश-चतुर्दशपूर्वधरैरारभ्यते तस्मात् स्याद्यतः पूर्वार्थशिक्षितः । पृथक्त्वं ध्यायति ध्यानं सवितर्क तत् । विचारोऽर्थ-
व्यञ्जन-योगसंक्रमणः । सवितर्क ततो हि तत । अर्थ-व्यजन-योगानां वीचारःXxx अस्य त्रिप्रकारस्य (पृथकत्व-वितर्कसंक्रमो मतः । वीचारस्य हि सद्भावात् सवीचारमिदं विचाररूपस्य) ध्यानस्योपशान्तकषायः स्वामी । भवेत् ॥ (त. सा. ७, ४५-४७) । ११. पज्जायं च (मूला. वृ. ५-२०७)। १८. आद्यं शुक्लमनेकधा गुणं वा जम्हा दव्वाण मुणइ भेएण। तम्हा पुहुत्त- स्वविषये वृत्त्या पृथक्त्वेन यत्, सर्वद्रव्यगतश्रतस्य णामं भणियं झाणं मुणिदेहि ॥ भणियं सुयं वियक्कं परमस्यास्मिन् वितर्कस्य यः। संचारोऽर्थ-वचस्त्रियोग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org