________________
पल] ६६६, जैन-लक्षणावली
[पल्योपम अष्टाचत्वारिंशतः संवत्सराणांमुपरि सूर्यस्य । (व्यवहारपल्यात्) वर्षशते वर्षशते गते एकैकलोमा(सर्यप्र. मलय. व. २०-१०५, प्र. २९०)। पकर्षणविधिना यावता कालेन तद रिक्तं भवेत १ पर्वराहु वे हैं जो छह मासों में पूर्णिमा के अन्त तावान् कालो व्यवहारपल्योपमाख्यः । तैरेव लोममें अपनी गतिविशेष से चन्द्रबिम्बों को आच्छादित च्छेदैः प्रत्येकमसंख्येयवर्षकोटीसमयमात्रछिन्नस्तत्पूर्णकिया करते हैं । २ पर्वराहु वे हैं जो जघन्य से छह मुद्धारपल्यम् । ततः समये समये एककस्मिन् रोममासों में चन्द्र व सूर्य को तथा उत्कर्ष से ज्यालीस च्छेदेऽपकृष्यमाणे यावता कालेन तद रिक्तं भवति मासों में चन्द्र को व अडतालीस वर्षों में सूर्य तावान् काल उद्धारपल्योपमाख्यः । Xxx को प्राच्छादित किया करते हैं।
पुनरुद्धारपल्योपमरोमच्छेदैर्वर्षशतसमयमात्रछिन्नैः पूपल-१. करिसा चत्तारि पलम् xxx। र्णमद्धापल्यम् । ततः समये समये एक कस्मिन् रोम(ज्योतिष्क. १९) । २. चत्वारः कंसा: पलम् । च्छेदेऽपकृष्यमाणे यावता कालेन तद् रिक्तं भवति (त. वा. ३, ३८, ३१) । ३. चत्वारः कर्षाः पलम्। तावान् कालोऽद्धापल्योपमाख्यः । (स. सि. ३-३८% (ज्योतिष्क. मलय. वृ. १६)। ४. चतुःकर्ष पलं त. वा. ३, ३८, ८)। ३. योजनविस्तीर्ण योजनोXXX । (लोकप्र. २८-२५७)। ५. पले च च्छायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामदश गद्याणा: xxx । (कल्पसू. वि. वृ. ६, पृ. ङ्गलोम्नां गाढं पूर्ण स्याद्, वर्षशताद्वर्षशतादेकैकस्मि२१)।
न्नुध्रियमाणे यावता कालेन तद्रिक्तं स्यादेतत्पल्यो१चार कर्षों का एक पल होता है। ५ दस गद्याणों पमम् । (त. भा. ४-१५, पृ. २६४)। ४. जं का एक पल होता है।
जोयणवित्थिण्णं तं तिउणं परिरएण सविसेसं । तं पलित-असंख्येययुगात्मक पलितम् । (प्राव. नि. चेव य उव्विद्धं (ज्योतिष्क. व त्रि. सा. 'तं जोयणहरि. वृ. ६६३)।
मुब्बिद्धं') पल्लं पलिनोवमं नाम ॥ (जीवस. ११८% असंख्यात युग प्रमाण काल को पलित या पल्य ज्योतिष्क. ७८; त्रि. सा. ६५; बृहत्सं. मलय. वृ. कहते हैं।
४ उद.)। ५. उवमाणं-जं कालप्पमाणं ण सक्कइ पल्य-१. प्रमाणांगुलपरिमितयोजनविष्कम्भायामा- घेत्तुं तं उवमियं भवति, धण्णपल्ल इव तेण उवमा वगाहानि त्रीणि पल्यानि, कुशूला इत्यर्थः । (स. सि. जस्स तं पल्लोवमं भण्णति। (अनुयो. चू. पृ. ५७) । ३-३८%; त. वा. ३, ३८, ७) । २. योजनविस्तीर्ण ६. धान्यपल्यवत्पल्यः, तेनोपमा यस्मिस्तत् पल्योपयोजनोच्छायं वृत्तं पल्यम् । (त. भा. ४-१५)। मम् । (अनुयो. हरि. वृ. पृ. ८४) । ७. असंखेज्जेहि ३. विष्कम्भमान खलु योजनं स्यात् परिक्षिपन्तं त्रिगु- वस्सेहि पलिदोवमं होदि । (धव. पु. १३, पृ. ३००)। णाधिकं च । उत्सेधतो योजनमेव यस्य तत्पल्यमाहु- ८. एकाहिक सप्तदिनानि यावज्जातस्य रोम्णां गणितप्रधानाः ।। (वरांगच. २७-१६)। ४. तत्रा- खलू बर्करस्य । अनेककल्पप्रतिखण्डितानां निरन्तरं याम-विष्कम्भाभ्यामवगाहेन चोत्सेधाङ्गुलप्रमितयोज- तिन्दुसमं प्रपूर्णम् ॥ पूर्णे तथा वर्षशते च तस्मादेकैकनप्रमाणः पल्यः । (बृहत्सं. मलय. वृ. ४)। मुद्धृत्य हि लोमखण्डम् । निष्ठां प्रयाते खलु रोम१ प्रमाणांगुल के प्रमाण से एक योजन विस्तार, राशौ पल्योपमं तं प्रवदन्ति कालम् ।। (वरांगच. पायाम और अवगाह (गहराई) वाले गोल गड्ढे २७, १७-१८) । ६. तस्स (महाजोयणस्स) पमाणे को पल्य कहा जाता है। २ एक योजन विस्तृत खम्मइ खाणी, परिवटुलिय सपरियर तिउणी । और एक योजन ऊंचे गोल गड्ढे का नाम पल्य है। कर्त्तरियहि अविहायहिं सुहुमुहुँ, सा पूरिज्जइ सिसुपल्यङ्कासन-देखो पर्यङ्कासन।
अविरोमहुं ॥ होउ पहुच्चइ लेखें म गहि संवच्छपोपम-१. जं जोयणवित्थिण्णं प्रोगाढं जोयणं रसइ एक्क जि अवहिं । जइयहं रोमरासि सा खितु बालस्स । एगदिणजायगस्स उ भरियं बालग्ग- ज्जइ तइयतुं पलिअोव, ध्रुव पज्जइ ॥ (म. पु.
कोडीणं ॥ वाससए वाससए एक्केक्के प्रवहियम्मि पुष्प. १, २-७, पृ. २४)। १०. पल्येन योजनप्रमा.. जो कालो। कालेण तेण एवं हवइ य पलिग्रोवमं णायाम-विष्कम्भावगाहेनोपमा यस्मिन् कालप्रमाणे
एक्कं ॥ (पउमच. २०, ६५-६६) । २. ततो तत्पल्योपमम् । (बृहत्सं. मलय. वृ. ४)। ११. तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org