________________
[पर्याय
पर्याप्तिनामकर्म]
६६१, जैन-लक्षणावली पर्याप्तिनामकर्म-देखो पर्याप्तनाम । १: यदुदया- पर्यायो हि विनाशपर्याय:, यथा प्राप्तपर्यायो देवदत्त दाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम । (स. सि. इति । (त. भा. सिद्ध. वृ. ५-३१, पृ. ४०१); ८-११; त. श्लो. ८-११; मूला. वृ. १२-१६५)। अगपदवस्थायिनः पर्यायः, वस्तुतः पर्याया गुणा २. पर्याप्तिनिवर्तकं पर्याप्तिनाम । (त. भा. ८, इत्यैकात्म्यम् । (त. भा. सिद्ध. वृ. ५-३७) । १२) । ३. यदयादाहारादिपर्याप्तिनिर्वृत्तिस्तत्पर्या- ७.xxxविसेसरूवो हवेइ पज्जावो। (कातिके प्तिनाम । यस्योदयात् आहारादिपर्याप्तिभिरात्मा २४०)। ८. अनेकान्तात्मकस्य वस्तुनो xxx अन्तर्महत पर्याप्ति प्राप्नोति तत्पर्याप्तिनाम । (त. व्यतिरेकिणः पर्यायाः। (पंचा. का. अमृत. वृ. १०)। वा. ८, ११, ३१)। ४. पर्याप्ति: पुद्गलरूपा ६. गुणविकाराः पर्यायाः। (अलापप. पृ. १३४); प्रात्मनः कर्तुः करणविशेषः येन कर्मविशेषेणाहारा- क्रमवर्तिनः पर्यायाः । (मालापप. पृ. १४०); स्वदिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यः भाव-विभावरूपतया याति पर्येति परिणमतीति पुद्गलैंनिर्वय॑ते ते पुद्गला आत्मनात्तास्तथाविध- पर्याय इति पर्यायस्य व्युत्पत्तिः। (प्रालापप. प. परिणतिभाज: पर्याप्तिशब्देनोच्यन्ते । (त. भा. हरि. १४०-४१) । १०. पर्यायाः क्रमभाविनः सुख-दुःखा. व सिद्ध. वृ. ८-१२)। ५. एयासिं (पज्जत्तीणं) दयः (जीवस्य), शिवकादयश्च (पुद्गलस्य) । निप्फत्ती उदएणं जस्स होइ कम्मस्स । तं पज्जत्तं (सिद्धिवि. वृ. ३-२०, पृ. २१३, पं. १); भेदात्मनाम इयरुदये नस्थि निप्फत्ती ॥ (कमवि. ग. काः पर्यायाःXXXपर्याया: परिणामाः । (सिद्धि१३७) । ६. षड्विधपर्याप्तिहेतुर्यत्कर्म तत्पर्याप्ति- वि. वि. १०-१, पृ. ६६२)। ११. एकस्मिन् द्रव्ये नाम । (मूला. वृ. १२-१६६)। ७. पर्याप्तकनामयदयवशात स्वयोग्यपर्याप्तिनिवर्तनसमर्थो भवति दादिवत् । (परीक्षा. ४-८)। १२. कमभुवो विवर्ताः तत्पर्याप्तिनाम-आहारादिपुद्गलग्रहण-परिणमनहेतु- पर्यायाः । (न्यायकु. १-५, प. ११७)। १३. पर्यारात्मनः शक्तिविशेषः । (प्रज्ञाप. मलय.व. २३-२६३, याश्च क्रमभाविनः चेतनस्य सुख-दुःखादयः, अचेतनस्य पृ. ४७४) । ८. आहारादिपर्याप्तिनिवर्तकं पर्याप्ता- कोश-कुशूलादयः । (न्यायवि. वि. १-११५, प. ख्यं नामकर्म । (भ. प्रा. मूला. २१२१)।
४२८)। १४. XXX तद्विशेषास्तु पर्यायाः । जिस कर्म के उदय से आहारादि पर्याप्तियों की (प्राचा. सा. ३-८); एकस्य वस्तुनो भावाः पर्यायाः रचना होती है उसे पर्याप्तिनामकर्म कहते हैं। क्रमभाविनः। तोष-रोषादयो भावा जीवे वा क्रम२ पर्याप्तियों के उत्पादक कर्म को पर्याप्तिनामकर्म भाविनः ॥ (प्राचा. सा. ४-६)। १५. पर्यायरत कहा जाता है।
क्रमभावी, यथा तत्रैव सुख-दुःखादिः । (प्र. न. त. पर्याय-१. भावान्तरं संज्ञान्तरं च पर्यायः । (त. भा. ५-३७) । २. तस्य (द्रव्यस्य) मिथो भवनं प्रतिक्षणभवनादिक्रियाभिसम्बन्धाः । (धर्मसं. मलय. प्रति विरोध्यविरोधिनां धर्माणामुपात्तानुपात्तहेतुका- वृ. ३३८)। १७. ये तु क्रमवृत्तयः सुख-दुःख-हर्षनां शब्दान्तरात्मलाभनिमित्तत्वादर्पितव्यवहारविष- विषादादयः ते पर्यायाः । (रत्नाकरा. ५-८, प. योऽवस्थाविशेषः पर्यायः । (त. वा. १, २६, ४); ८२); पर्येत्युत्पाद-विनाशौ प्राप्नोतीति पर्यायः । परि समन्तादायः पर्यायः । (त. वा. १, ३३, १)। (रत्नाकरा. ७-५)। १८. पर्यायः स्वाभाविक प्रौपा३. क्रमवर्तिनः पर्यायाः। (प्राव. नि. हरि. व मलय. धिको वा फलानां पाकपरिणामः । (बहत्क. क्षे.व. व.६७८)। ४. परि भेदमेति गच्छतीति पर्याय:। ८३६)। १६. स्वभाव-विभावपर्यायरूपतया परि (धव. पु. १, पृ. ८४); जं पुण कमेण उप्पाद- समन्तात् परिप्राप्नुवन्ति परिंगच्छन्ति ये ते पर्यायाः । द्विदि-भंगिल्लं सो पज्जायो। (धव. पु. ४, पृ. (त. वृत्ति श्रुत. ५-३८) । २०. क्रमवतिनो ह्यनि३३७) । ५. परि भेदं ऋजुसूत्रवचनविच्छेदम् एति त्या अथ च व्यतिरेकिणश्च पर्यायाः। उत्पाद-व्ययगच्छतीति पर्यायः । (जयध. १, पृ. २१७)। रूपा अपि च ध्रौव्यात्मकाः कथंचिच्च ।। (पंचाध्या. ६. उत्पाद-विनाशलक्षणः पर्यायः । (त. भा. सिद्ध. १-१६५); अंशाः पर्याया इति xx व. ५-३०): पर्यायो भेदो विनाशलक्षणः xxx ध्या. १-५१६)। २१. Xxx पर्यायो नयगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org