________________
परोक्ष] ६८८, जैन-लक्षणावली
[परोक्षाभास (स्थाना. अभय. वृ. २, १, ७१) । २५. अस्पष्टं अक्षस्यात्मनः उत्पद्यते यत् ज्ञानद्वयं तत्परोक्षम् । परोक्षम् xxx। (प्र. न. त. ३-१)। २६. (त. वृत्ति श्रुत. ११-१) । ३५. ज्ञानस्यापि इन्द्रिय-मनःपरोपदेशावलोकादिवहिरङ्गनिमित्तमता- परोक्षस्यावशद्यस्वरूपम्। (सत. पृ. ४७) । ३६. त्तथैव च ज्ञानावरणीयक्षयोपशमजनितार्थग्रहणशक्ति- अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम्, अस्पष्ट रूपाया उपलब्धेरावधारणरूपसंस्काराच्चान्तरंग- ज्ञानमित्यर्थः । (जैनत. पृ. ११४)। कारणभूतात् सकाशादुत्पद्यते यद्विज्ञानं तत्पराधीन- १ जो पर से–इन्द्रिय, मन, परोपदेश एवं प्रकाश त्वात्परोक्षमित्युच्यते । (प्रव. सा. जय. वृ. १-५८)। प्रादि के निमित्त से-पदार्थ का ज्ञान होता है उसे २७. अक्षेभ्यः परतो वर्तते इति परेणेन्द्रियादिना परोक्ष कहा जाता है। ४ प्रक्ष अर्यात जीव के जो चोक्ष्यत इति परोक्षम् । (प्रमाणमी. स्वो. वु, १, पर से- इन्द्रिय व मन के द्वारा-वर्तमान ज्ञान १, १०); अविशदः परोक्षम् । (प्रमाणमी. १, २, उत्पन्न होता है वह परोक्ष कहलाता है। ५ अक्ष १)। २८. द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात्पराणि, (जीव) की द्रव्य इन्द्रियां व मन चूंकि पुद्गलकृत तेभ्यः पुनरक्षस्य वर्तमानं ज्ञानं भवति परोक्षम् । हैं, अतएव वे पर हैं-उससे भिन्न हैं, उनसे जो किमक्तं भवति ? यदिन्द्रियद्वारेण मनोद्वारेण वा ज्ञान होता है वह परोक्ष कहलाता है। जैसे—अनऽऽत्मनो ज्ञानमुपजायने तत्परोक्षम् ।xxx यदि मान ज्ञान । वा परैर्द्रव्येन्द्रिय-मनोभिरक्षसम्बन्धो यस्मिस्तत्परो
परोक्ष-उपचारविनय--१. परोक्षेष्वप्याचार्यादिक्षमिति व्युत्पत्तिः। (बृहत्क. मलय. वृ. २५)। वंजलिक्रिया-गुणसंकीर्तनानुस्मरणाज्ञानुष्ठायित्वादिः २६. 'अशा व्याप्तौ' अश्नुते-ज्ञानात्मना सो- काय-वाङमनोभिरवगन्तव्यः, राग-प्रहसन-विस्मरणनर्थान् व्याप्नोतीत्यक्षः, यदि वा 'अश् भोजने' ।
रपि न कस्यापि पृष्ठमांसभक्षणं करणीयमेवमादिः प्रश्नाति-सर्वानर्थान् यथायोगं भुङ्क्ते पालयति ।
परोक्षोपचारविनयः प्रत्येतव्यः । (चा. सा. पृ. वेत्यक्षो जीवः, उभयत्रापि 'मावावद्यमिकमिहनिक
६५-६६) । २. Xxx गुरुणा विणा वि ष्यशी' त्यादिना उणादिकसप्रत्ययः, अक्षस्य-पात्मनो
प्राणाए। अणुवट्टिज्जए जंतं परोक्खविणो त्ति विद्रव्येन्द्रियाणि द्रव्यमनश्च पुदगलमयत्वात् पराणि
ण्णेयो। (वसु. श्रा. ३३१)। ३. ज्ञान-विज्ञानवर्तन्ते, पृथग्वर्तन्त इति भावः, तेभ्यो यदक्षस्य ज्ञान
सत्कीतिर्नतिराज्ञानुवर्तनम् । परोक्षे गणनाथानां मुदयते तत्परोक्षम्, 'पृषोदरादयः' इति रूपनिष्पत्तिः,
परोक्षप्रश्रयः परः ॥ (श्राचा. सा. ६-८२) । अथवा परैः इन्द्रियादिभिः सह उक्षा सम्बन्धो
१ परोक्ष में अर्थात् प्राचार्यादि के सम्सुख न होने विषय-विषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षा
पर भी काय, वचन व मन से क्रमशः उन्हें हाथ दात्मना, तत्परोक्षं धूमादग्निज्ञानवत् ।xxx उक्तं
जोड़ नमस्कार करने, गुणगान करने और उनकी च-अक्खस्स पोग्गलमया जं दव्वेंदियमणा परा
प्राज्ञानसार चलने को परोक्ष उपचारविनय होति। तेहिंतो जं नाणं परोक्ख मिह तमणुमाणं
कहते हैं। व ॥ (प्राव. नि. मलय. वृ. १, पृ. १३)। ३०. उपात्तानपात्तपरप्रत्ययापेक्ष परोक्षम । (गो. जी. मं. परोक्षदृष्टि-पुन्वुत्तसयलदव्वं णाणागुण-पज्जएण प्र. व जी. प्र. टी. ३६६)। ३१. शेषमवितथं ज्ञानं
संजुत्तं । जो ण य पेच्छदि सम्म परोक्ख दिट्ठी हवे
सजुत्त । जा स्मृति-प्रत्यभिज्ञान-तर्कानमानागमभेदभिन्नं परोक्षम। तस्स ॥ (नि. सा. १६७)। (लघीय. अभय. व, पृ. १२) । ३२. अविशदप्रति- जो अनेक गुणों और पर्यायों से संयुक्त मूर्त-अमूर्त भासं परोक्षम् । (न्यायदी. पृ. ५१)। ३३. अक्षा- एवं चेतन-अचेतन सब द्रव्यों को भले प्रकार (अथवा णां परम् ---अक्षव्यापारनिरपेक्षं मनोव्यापारेणासा- एक साथ) नहीं देखता है उसे परोक्षदृष्टि जानना क्षादर्थपरिच्छेदकं परोक्षमिति परशब्दसमानार्थेन चाहिए। 'परस्' शब्देन सिद्धम् । (षड्द. स. गु. वृ. ५५, पृ. परोक्षाभास–वैशोऽपि परोक्षं तदाभासं मीमांस२०४-५)। ३४. xxx मति-श्रुतज्ञानावरण- कस्य करणज्ञानवत् । (परीक्षा. ६-७)। क्षयोपशमश्च परमुच्यते, तत्परं बाह्यनिमित्तमपेक्ष्य विशद प्रतिभास के होने पर भी उसे परोक्ष मानना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org