________________
परिहारविशुद्धि] ६८५, जैन-लक्षणावली
[परीक्षण वह परिहार प्रायश्चित्त कहलाता है। वह कम से त्रम् । (चा. सा. पृ. ३७)। ११. सावद्यपरिहारेण कम एक मास और अधिक से अधिक छह मास प्राप्यते यः समाहितः। व्रत-गुप्ति-समित्याढय: स तक होता है।
परीहारसंयमः ॥ (पंचसं. अमित. १-२४१) । परिहारविशुद्धि-१. परिहरणं परिहारः प्राणि- १२. मिथ्यात्व-रागादिविकल्पमलानां प्रत्याख्यानेन वधान्निवृत्तिः, तेन विशिष्टा शुद्धिर्यस्मिस्तत्परिहार- परिहारेण विशेषेण स्वात्मनः शुद्धि मल्यं परिहारविशुद्धिचारित्रस् । (स. सि. ६-१८)। २. पंच- विशुद्धिश्चारित्रम् । (बृ. द्रव्यसं. टी. ३५) । समिदो तिगत्तो परिहरइ सदा वि जो ह सावज्जं । १३. परिहारेण दोषाणां शुद्धिर्यस्मिन स संयमः । पंचजमेयजमो वा परिहारयसंजदो साहू। (प्रा. परिहारविशुद्धिः स्याद् ऋद्धिरीदृग्विधस्य सा ॥ पंचसं. १-१३१; धव. पु. १, पृ. ३७२ उद्.; गो. (प्राचा. सा. ५-१४२)। १४. परिहारः प्राणिजी. ४७२) । ३. परिहरतु विसुद्धं तु पंचजामं अणु- वधान्निवृत्तिः, तेन विशिष्टा शुद्धिर्यत्र तत्परिहारत्तरं धम्म । तिविहेण फासयंतो परिहारियसंजतो स विशुद्धिसंयम चारित्रम् । (प्रा. चारित्रभ. टी. खलु ॥ (व्याख्याप्र. २५, ७, ३, पृ. २८४८)। ३, पृ. १९४)। १५. परिहरणं परिहार:-विशि४. परिहारेण विशिष्टा शुद्धिस्मिस्तत्परिहार विशु- ष्टतपोरूपस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिद्धिचारित्रम् । परिहरणं परिहारः प्राणिवधान्निवृत्तिः, कम् । (उत्तरा. ने. वृ. २८-३२; षडशी. मलय. तेन विशिष्टा शुद्धिर्यस्मिस्तत् परिहारविशुद्धि- वृ. १५; पंचसं. मलय. वृ. १-८, पृ. ११; भगचारित्रं प्रत्येतव्यम् । (त. वा. ६, १८, ८)। वती. दा. वृ. ८-२, पृ. १२०)। १६. परिहरणं ५. परिहार: तपोविशेषः, तेन विशुद्धं परिहारवि- परिहारः प्रा णिवधान्निवृत्तिः, तेन विशिष्टा शुद्धिशुद्धम्, परिहारो वा बिशेषेण शुद्धो यत्र तत्परिहार- यस्मिन् स परिहारविशुद्धिः । (गो. जी. जी. विशुद्धम् । (अनुयो. हरि. वृ. पृ. १०४) । ६. परि- प्र. ४७३)। १७. परिहरइ जो बिशुद्धं पंचज्जामं हरणं परिहारः तपोविशेषः, तेन विशुद्धिर्यस्मिस्तत्प- अणुत्तरं धम्म । तिबिहेणं फासंतो परिहारियसंजयो रिहारविशुद्धिकम् । (प्राव. नि. हरि. व मलय. वृ. स खलु ॥ (गु.गु. षट् स्वो. वृ. ३, पृ.१३ उद्.)। ११४)। ७. परिहारप्रधानः शुद्धिसंयतः परिहार- १८. परिहरणं परिहारः प्राणिवधनिवृत्तिरित्यर्थः, विशुद्धिसंयतः । त्रिंशद् वर्षाणि यथेच्छया भोगमनुभूय परिहारेण विशिष्टा शुद्धिः कर्ममलकलंकप्रक्षालनं सामान्यरूपेण विशेषरूपेण वा संयममादाय द्रव्य- यस्मिन् चारित्रे तत्परिहारविशद्धिचारित्रम । (त. क्षेत्र-काल-भावगतपरिमितापरिमितप्रत्याख्यानप्रतिपा- वृत्ति श्रुत.६, १८)। दकप्रत्याख्यानपूर्वमहार्णवं सम्यगधिगम्य व्यपगत- १प्राणिघात के परिहार से जो विशिष्ट शदियक्त सकलसंशयस्तपोविशेषात् समुत्पन्नपरिहारद्धिस्तीर्थ- संयम होता है उसे परिहारविशुद्धिसंयम कहते हैं। करपादमूले परिहारशुद्धिसंयममादत्ते । एवमादाय २ जो साघु पांच समितियों व तीन गुप्तियों से स्थान-गमन-चक्रमणाशन-पानासनादिषु व्यापारे- युक्त होता हुआ सदा पाप का परित्याग करता है ब्बशेषप्राणिपरिहरणदक्षः परिहारशुद्धिसंयतो नाम। तथा पांच यमरूप भेद संयम अथवा एक ही सामा(धव. पु. १, पृ. ३७०-३७१); सव्वसुही होदूण यिकरूप अभेरसंयम से विभूषित होता है उसे परिती बस्साणि गमिय तदो वासपुधत्तेण तित्थयरपाद- हारविशुद्धिसंयत कहा जाता है। ३ जो परिहार
पच्चक्खाणणामधेयपुव्वं पढिदूण पुणो पच्छा पूर्वक अनुपम पांच यमरूप धर्म का मन-वचन-काय परिहारसुद्धिसंजमं पडिवज्जिय Xxx। (धव. से स्पर्श करता है-परिपालन करता पु. ७, पृ. १६७)। ८. परिहारस्तपोविशेषस्तेन पारिहारिकसंयत कहलाता है। विशुद्धं परिहारविशुद्धिकम् । (त. भा. सिद्ध. वृ. परिहारिक संयत, परिहारियसंयत- देखो ६-१८)। ६. विशिष्टपरिहारेण प्राणिघातस्य यत्र परिहारविशुद्धि । हि। शुद्धिर्भवति चारित्रं परिहारविशुद्धि तत् ।। परीक्षण–परीक्षणं परीक्षा गण-परिचारकादिगो(त. सा. ६-४७)। १०. प्राणिवधान्निवृत्तिः परि- चरा । (अन. ध. स्वो. टी. ७-६८)।। हारनेन विशद्विय ग्मिन तत्परिहारविशुद्धिचारि- परीक्षण से परीक्षा का अभिप्राय
औ
र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org