________________
परमाणु ]
भेदः स परमाणुः । ( पंचा. का. अमृत. वृ. ७७) १७ X XX परमाणुरनंशकः ॥ ( योगप्रा. २-११) । १८. Xx X अविभागी चेव परमाणू ।। (गो. जी. ६०४ ) । १६. परमाणू प्रविहा - उ असेसु । ( जसहरच. ४-१२, पृ. ८३ ) । २०. अंतादि - मज्भहीणं प्रपदे णेव इंदिए गेज्भं । जं दव्वं प्रविभागी तं परमाणू मुणेयव्वा ।। जस्स कोइ अणुदरो सो प्रणुओ होदि सव्वदव्वाणं । जावे परं तं तं परमाणू मुणेयव्वा ॥ सत्थेण सुतिक्खेण
६६६, जैन-लक्षणावली
छेत्तुं भेत्तुं च जं किर ण सक्कं । तं परमाणु सिद्धा भणंति आदि पमाणेण । ( जं. दी. प. १३, १६-१८) २१. परमाणू श्रविभागी पुग्गलदव्वं जिणुद्दिट्ठ ।। ( वसु श्रा. १७) । २२. प्रणुश्च पुद्गलोऽभेद्यावयवः प्रचयशक्तितः । कायश्च स्कन्धमेदोत्थश्चतुरस्रस्त्वतीन्द्रियः ।। ( श्राचा. सा. ३-१३) । २३. परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः
णुकादिस्कन्धानां कारणभूतः । ( स्थाना. अभय वृ. ४५, पृ. २४); परमाणुः अस्कन्धपुद्गल इति । ( स्थाना. अभय वृ. १६६ ) । २४. अविभागिभूतं परमाणु । (गो. जी. जी. प्र. ६०४ ) ।
१. जो समस्त स्कन्धों के अन्तिम भेदरूप होता हुआ एक, प्रविभागी, नित्य (अनादिनिधन ) रूपादि परिनाम (मूर्ति) से उत्पन्न होने के कारण मूर्तिभव और शब्द से रहित है वह परमाणु कहलाता है । परमात्मा - १. कम्मलं कवि मुक्को परमप्पा भण्णए देवो । (मोक्षप्रा . ५ ) । २. णिस्सेसदोसर - हि केवलणाणाइपरमविभवजुदो । सो परमप्पा उच्च तव्विवरी ण परमप्पा ॥ (नि. सा. ७) । ३. X X X परमात्मातिनिर्मलः । ( समाधि. ५ ) । ४. अप्पा लद्धउ णाणमउ, कम्मविमुक्के" जेण । मेल्लिवि सयलु विदव्व परु, सो परु मुणहि मणेण ।। ( परमा १-१५) । ५. मुक्तामुक्तैकरूपो यः कर्मभिः संविदादिना । अक्षयं परमात्मानं ज्ञानमूर्ति नमामि तम् । ( स्वरूपसं . १ ) । ६. XX X परमप्पा दोसपरिचत्तो ।। दोसा छुहाइ भणिया अट्ठारस होति तिविहलोयम्मि । सामण्णा संयलजणे तेसिमभावेण परमप्पा ॥ ( भावसं. २७२-७३) । ७. ससरीरा श्ररहंता केबलणाणेण मुणियसयलत्था । णाणसरीरा सिद्धा सव्युत्तमसुक्खसंपत्ता ॥ णीसेसकम्म'णासे अप्पसहावेण जा समुप्पत्ती । कम्मजभावखए
Jain Education International
[परमानन्ददोग्रन्थिकप्राभूत
विय सा विय पत्ती परा होदि । ( कार्तिके. १६८ - १ ) 1 ८. साकारं निर्गताकारं निष्क्रियं परमाक्षरम् । निर्विकल्पं च निष्कम्पं नित्यमानन्दमन्दिरम् ॥ विश्वरूपमविज्ञातस्वरूपं सर्वदोदितम् । कृतकृत्यं शिवं शान्तं निष्कलं करुणच्युतम् ॥ निःशेषभवसम्भूतक्लेश- द्रुमहुताशनम् । शुद्धमत्यन्तनिर्लेप ज्ञान - राज्यप्रतिष्ठितम् ॥ विशुद्धादर्श संक्रान्तप्रतिबिम्बसमप्रभम् । ज्योतिर्मयं महावीर्यं परिपूर्ण पुरातनम् । विशुद्धाष्टगुणोपेतं निर्द्वन्द्व निर्गतामयम् । अप्रमेयं परिच्छिन्नं विश्वतत्त्वव्यवस्थितम् ॥ यदग्राह्यं बहिर्भावग्रह्यश्चान्तर्मुखैः क्षणात् । तत्स्वभावात्मकं साक्षात् स्वरूपं परमात्मनः ।। (ज्ञानार्णव ३१, २२-२७, पृ. ३१२ ) ; निर्लेपो निष्कलः शुद्धो निष्पन्नोऽत्यन्तनिवृतः । निर्विकल्पश्च शुद्धात्मा परमात्मेति वर्णितः ।। (ज्ञानार्णव ३२-८, पृ. ३१७) । ६. मट्टगुणेहिं जुदो अनंतगुणभायणो णिरालंबो । णिच्छेो णिब्भेस्रो प्रणिदिदो मुणह परमप्पा ॥ ( ज्ञा. सा. ३४ ) । १०. संपुण्णचं दवयणो जडमउडविवज्जिनो णिराहरणो । पहरण- जुवइविमुक्का संतियरो होइ परमप्पा ॥ ( धम्मर. १२२ ) । ११. परमात्मा सकलप्राणिभ्य उत्तम आत्मा । ( समाधि टी. ६) । १२. चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । प्रत्यक्षोऽनन्तगुणः परमात्मा कीर्तितः तज्ज्ञैः ॥ ( योगशा. १२ - ८ ) । १३. गतनिःशेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः । ( अध्या. सा. २०-२१ ) । १४. यः केवलज्ञान- दर्शनोपयुक्तः शुद्धसिद्धः स परमात्मा सयोगी केवली सिद्धश्च सः परमात्मा उच्यते । ( ज्ञा. सा. टी. १३ -२ ) । १५. परा सर्वोत्कृष्टा मा अन्तरङ्ग - बहिरङ्गलक्षणा अनन्तचतुष्टयादिसमवसरणादिरूपा लक्ष्मीर्येषां ते परमाः, ते च ते प्रात्मानः परमात्मानः । ( कार्तिके. टी. १६२ ) । १६. संसारिभ्यः परो ह्यात्मा परमात्मेति भाषितः । ( प्राप्तस्व. १८ ) ।
२ सर्व दोषों से रहित और केवलज्ञानादिरूप परमैश्वर्य से सम्पन्न शुद्ध श्रात्मा को परमात्मा कहते हैं । परमानन्द - सुस्वास्थ्यं च परमानन्दः । (ध. बि. ८-५१) ।
प्रतिशय स्वास्थ्य को परमानन्द कहते हैं । परमानन्ददो ग्रन्थिकप्राभृत — तत्थ परमाणंचदोगंधियपाहुडं जहा जिणवइणा केवलणाण- दंसणति
For Private & Personal Use Only
www.jainelibrary.org