________________
परमहंस] ६६५, जैन-लक्षणावली
[परमाणु युक्त है। वही परमसुख कहलाता है और वह श्च ॥ (त. भा. ५-२५ उद्.; षड्द. स. गु. वृ. ६४ सिद्धात्मा के ही सम्भव है।
उद्.) । ४. परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः । परमहंस-१. कर्मात्मनोविवेक्ता यः क्षीर-नीरसमा- (प्रशमर. २०८)। ५. सत्थेणं सुतिक्खेणवि छेत्तुं नयोः। भवेत् परमहंसोऽसौ नाग्निवत्सर्वभक्षकः ॥ भेत्तुं जं न किर सक्का । तं परमाणुं सिद्धा वयंति (उपासका. ८७६)। २. तदेवैकदेशव्यक्तिरूपविवक्षि- आई पमाणाणं ॥ (भगवती. ६, ७, ५, पृ. ८२७; तैकदेशशुद्धनिश्चयेन स्वशुद्धात्मसंवित्तिसमुत्पन्नसुखा- जं. दी. प. १३-१२; संग्रहणी २४५) । ६. एगरस मृतजलसरोवरे रागादिमलरहितत्वेन परमहंसस्व- एगवण्णे एगे गंधे तहा दुफासे वा । परमाणु रूपम् । (बृ. द्रव्यसं. टी. ५६) ।
Xxx ॥ (उतरा. नि. ३३, पृ. २३) । ७.पर१ जैसे हंस मिले हुए क्षीर और नीर को पृथक् कर मश्चासावणुश्च परमाणुः निरंशः । (उत्तरा. चू., पृ. देता है उसी प्रकार जो क्षीर-नीर के समान मिले २८१) । ८. xxx अविभागी होदि परमाणू ।। हुए कर्म और प्रात्मा की भिन्नता का अनुभव करता सत्थेण सुतिक्खेणं छेत्तुं भेत्तुं च ज किरस्सक्कं । जलहै वह परमहंस कहलाता है, किन्तु जो अग्नि के यणलादिहिं णासं ण एदि सो होदि परमाणू ॥ एक्कतमान सर्वभक्षक हो वह परमहंस नहीं हो सकता। रस-वण्ण-गधं दो फासा सद्दकारणमसइं। खंधंतरिदं परमागम-यदिदं जीवादिपदार्थस्वरूपनिरूपणं दव्वं तं परमाणु भणंति बुधा ॥ अंतादिमझहीणं नय-प्रमाणाद्यधिगमोपायप्रापितयूक्तिबन्ध-मोक्षादिप्र- अपदेस इंदिएहि ण ह गेझं। जं दव्वं अविभत्तं तं तिपादनसमर्थमित्येवमादीनामतिशयज्ञानानामाकरः परमाणुं कहंति जिणा ॥ पूरंति गलंति जदो पूरण
आहेत आगमः रत्नानामिवोदधिः, अतोऽस्य परमाग- गलणेहिं पोग्गला तेण । परमाणु च्चिय जादा इय मत्वम् । (त. वा. ८, १, १६)।
दिळं दिढिवादम्हि ।। वण्ण-रस-गंध-फासे पूरण-गलनय और प्रमाण प्रादि जो अधिगम के उपायभूत णाइ सव्वकालम्हि । खंदं पिव कुणमाणा परमाणू हैं उनके प्राश्रय से प्राप्त युक्ति के बलसे बन्ध- पुग्गला तम्हा ॥ आदेसमत्तमुत्तो धादुचउक्कस्स मोक्षादि के प्रतिपादन में समर्थ जो जीवादि पदार्थों कारणं जादो। सो यो परमाणु परिणामगुणो य के स्वरूप का निरूपण है वह अतिशयित ज्ञान रूप खंदस्स ।। (ति. प. १, ६५-१०१)। ६. अन्तादिरत्नों को खानिस्वरूप भगवान् अरहन्त के द्वारा मध्यहीनः अविभागोऽती न्द्रियः एकरस-वर्ण-गन्धः प्रणीत है, इसीसे उसे परमागमता सिद्ध है। द्विस्पर्शः परमाणुः । (त. वा. ३, ३८, ६)। १०, परमाणु-१.xxx परमाणू चेव अविभागी। 'अपदेसं णेव इंदिए गेझ' इदि परमाणूणं णिरवयवत्तं (पंचा. का. ७५; मूला. ५-३४); सब्वेसि परियम्मे वुत्तमिदि xxx। (धव. पु. १३, पृ. खंधाणं जो अंतो तं वियाण परमाणू । सो सस्सदो १८ उद्.); न विद्यन्ते द्वितीयादयः प्रदेशाः यस्मिन् असद्दो एक्को अविभागी मुत्तिभवो । आदेसमत्तमुत्तो सोऽप्रदेशः परमाणुः । (धव. पु. १४, पृ. ५४) । घादुचदुक्कस्स कारणं जो दु । सो णेप्रो परमाणु परि- ११. आदि-मध्यान्त-निर्मुक्तं निविभागमतीन्द्रिणामगुणो सयमसद्दो । (पंचा. का. ७७-७८); यम् । मूर्तमप्यप्रदेशं च परमाणुं प्रचक्षते ॥ (ह. पु. एयरस-वण्ण-गंधं दोफासं सहकारणमसह । खधंतरिदं ७-३२)। १२. अणवः कार्यलिङ्गाः स्यूद्विस्पर्शाः दव्वं परमाणुं तं वियाणेहि ।। (पंचा. का. ८१, परिमण्डलाः । एकवर्ण-रसा नित्याः स्युरनित्याश्च ति. प. १-६७-चतुर्थ च. 'तं परमाणु भणंति पर्ययैः ॥ (म. पु. २४-१४८) । १३. आदि-मध्याबुधा')। २. अत्तादि अत्तमझ अत्तंतं व इंदिये न्तप्रदेशः परिहीण एव परमाणुरिष्यते । (त. भा. गेझं । अविभागी जं दव्वं परमाणुं तं विप्राणाहि ।। सिद्ध. वृ. ५-११)। १४. xxx अविभागी (नि. सा. २६ स. सि. ५-२५ उद्.)। ३. अनादिर- होइ परमाणू ।। (भावसं. दे. ३०४)। १५. प्रात्मामध्योऽप्रदेशो हि परमाणुः । (त. भा. ५-११); दिरात्ममध्यश्च तथात्मान्तश्च नेन्द्रियः। गृह्यते उक्तं च-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति योऽविभागी च परमाणुः स उच्यते ॥ (स. सा. परमाणुः । एकरस-गन्ध-वर्णो द्विस्पर्शः कार्यलिङ्ग- ३-५६)। १६. उक्तानां स्कन्धपर्यायाणां योऽन्त्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org