________________
कायक्लेश
३३७, जैन-लक्षणावली
[कायगुप्ति
६)। १२. कायस्य निग्रहं प्राहस्तपः परमदुश्चरम् । शीतलद्रव्यप्रदेशानां स्मरणम्, कठोरातपद्वेषः, (म. पु. २०-७८)। १३. अनेकप्रतिमास्थानं मौनं शीतलाद्दे शादकृतगात्रप्रमार्जनस्य आतपप्रवेशः, शीतसहिष्णुता । आतपस्थानमित्यादि कायक्लेशो आतपसन्तप्तशरीरस्य वा अप्रमृष्टगात्रस्य छायानु. मतं तपः ॥ (त. सा. ७-१३)। १४. वृक्षमूला- प्रवेशः इत्यादिकः । (भ. प्रा. विजयो. ४८७)। भ्रावकाशाऽऽतपनयोग वीरासन-कुक्कुटासन-पर्यकार्द्ध- उष्णता से पीड़ित होने पर शीतल द्रव्यों के समापर्यक-गोदोहन -मकर मुख-हस्तिशुण्डा- मृतकशयनैक- गम की इच्छा करना, यह मेरा सन्ताप कैसे दूर पार्श्वदण्ड-धनुःशय्यादिभिः शरीरपरिखेदः काय- होगा, इस प्रकार का विचार करना, पूर्व अनुभूत क्लेश इत्युच्यते । (चा. सा. पृ. ६०)। १५. सुखो. शीतल द्रव्य वाले प्रदेशों का स्मरण करना, कठोर पलालितः कायो नालं सद्ध्यानसिद्धये। तद्दे हदमनं प्रातप के प्रति द्वेषबुद्धि रखना, शीतल स्थान से कायक्लेश: क्लेशर्मतो चितः ।। (प्राचा. सा. ६-१७)। प्राकर शरीर के विना प्रमार्जन किये ही प्रातप में १६. ऊर्कािद्ययनैः शवादिशयनैर्वीरासनाद्यासनैः, प्रवेश करना, तथा घाम से संतप्त होने पर विना स्थानैरेकपदाग्रगामिभिरनिष्ठीवाग्रिमावग्रहैः । योग- शरीर के प्रमार्जन किये ही छाया में प्रवेश करना; श्चातपनादिभिः प्रशमिना संतापनं यत्तनोः, कायक्ले- इत्यादि प्रातपन-कायक्लेश के अतिचार हैं। शमिदं तपोऽयुपनतौ सद्ध्यानसिद्ध्यै भजेत् ॥ कायगुप्ति-१. बंधणछेदणमारणाकुंचण तह (अन. घ. ७-३२)। १७. कायक्लेशः जलौदनभोज- पसारणादीया । कायकिरियाणियत्ती णिद्दिट्टा कायनादि । (भावप्रा. टी. ७८)। १८. कायस्य क्लेशो गुत्ति त्ति ।। (नि. सा. ६८)। २. कायकिरियाणिदुःखं कायक्लेश: । उष्णतौ पातपे स्थितिः, वर्षतौं यत्ती काउस्सग्गो सरीरगे गुत्ती। हिंसादिणियत्ती तरुमूलनिवासित्वम्, शीततौ निवारण [निरावरण] वा सरीरगुत्ती हवदि एसा ।। (मूला. ५-१३६; भ. स्थाने शयनम्, नानाप्रकारप्रतिमास्थानं चैत्येवमा- प्रा. ११८८)। ३. तत्र शयनासनादान-निक्षेपदिकः कायक्लेशः षष्ठं तपः। (त. वृत्ति श्रुत. ६, स्थान चंक्रमणेषु कायचेष्टानियम: कायगुप्तिः । (त. १६)। १६. आतापनादियोगेन वीर्य [वीर] चर्यास- भा. ९-४)। ४. कायस्य गुप्तिः संरक्षणमुन्मार्गनेन वा । वपुषः क्लेशकरणं कायक्लेशः प्रकीर्तितः ॥ गतिरागमत: । (त. भा. हरि. वृ. ९-४) । ५. (लाटीसंहिता ७-८०)।
कायक्रियानिवृत्तिः कायोत्सर्गे शरीरगुप्तिः स्यात् । १ स्थान (कायोत्सर्ग), एक पार्श्वभाग से सोना, दोषेभ्यो वा हिंसादिम्यो विरतिस्तयोगुप्तिः ।। (त. प्रासन-उत्कुटिका-वीरासन आदि; इन विविध भा. सिद्ध. व. ६-४ उद्.)। ६. अप्रमत्ततया यदप्रकार के बहुत से अवग्रहों-धर्मोपकारक हेतुओं- प्रत्यवेक्षिताप्रमाजितभूभागेऽचंक्रमणं, द्रव्यान्तरादानके द्वारा प्रागमानुसार आतापनयोग आदि से निक्षेप-शयनासनक्रियाणामकरण कायगुप्तिः कायोशरीर को क्लेश पहुंचाना; इसका नाम कायक्लेश त्सर्गो वा। Xxx प्राणिपीडाकारिण्याः कायहै । ४ स्थान-ऊर्ध्वस्थित रहना (कायोत्सर्ग क्रियाया निवृत्तिः कायगुप्तिः। (भ. प्रा. विजयो. करना), वीरासन, उत्कटुकासन, दण्ड के समान ११५); कायस्य सम्बन्धिनी क्रिया कायशब्देशरीर को स्थिर करके एक कर्वट से सोना, प्राता- नोच्यते, तस्या: कारणभूतात्मनः क्रिया कायक्रिया, पन-ग्रीष्म में तीक्ष्ण सूर्य की किरणों के सन्ताप तस्या निवृत्तिः कायोत्सर्गः, शरीरस्याशुचितामको सहन करते हुए ध्यानावस्थित रहना, और सारतामापन्निमित्ततां चावेत्य तद्गतममतापरि. अप्रावृत -- शीतकाल में खुले आकाश में प्रावरण से हारः कायगुप्तिः। (भ. प्रा. विजयो. ११८८)। रहित होकर-ध्यान करना; इत्यादि प्रकार से ७. सम्यग्दण्डो वपुषः XXX गुप्तीनां त्रितयमकायक्लेश तप अनेक प्रकार का है।
वगम्यम् ।। (पु. सि. २०२)। ८. कायावद्यक्रियाकायक्लेश-प्रातपनातिचार-कायक्लेशस्यातपन- त्याग: कायगुप्तिर्मताऽथवा । कायोत्सर्गः समुत्सर्ग: स्यातिचार:-उष्णादितस्य शीतलद्रव्यसमागमेच्छा, संगस्य द्विविधस्य यः ।। (प्राचा. सा. ५-१४०)। सन्तापायायो मम कथं स्यादिति चिन्ता, पूर्वानुभत-ह. स्थिरीकृतशरीरस्य पर्यसंस्थितस्य वा। परी
ल. ४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org