________________
नैगमनय] ६४३, जैन-लक्षणावली
[नषेधिकी कु. ६८, पृ. ७८६)। २३. तत्रानिष्पन्नार्यसंकल्प- ६८); तदत्यन्तभेदाभिसन्धि: नेगमाभासः । मात्रग्राही नगमः । निगमो हि संकल्पस्तत्र भवस्त. (लघीय. स्वो. व.६८)। २. तेषां जीवसुखादीनां त्प्रयोजनो वा नैगमः। (प्रमेयक. ६-७४, पृ. प्रक्रमादेकान्तेनार्थान्तरताभिसन्धिः नैगमाभासः । ६७६) । २४. सामान्य-विशेषादिपरस्परापेक्षानेका. (न्यायकु. ५-३६); तयोः सुखाद्यात्मनोरत्यन्त भेत्मकवस्तुनिगमनकुशलो नंगमः। (मला. व. ६, दाभिसन्धि गमाभासः । xxx यतोऽसी धर्म६७)। २५. नैकेन सामान्य-विशेषग्राहकत्वात्त- मिणोस्तादात्म्यं सदयविवक्षितत्वात् स्वदुरागमवास्याने केन ज्ञानेन मिनोति परिच्छिनत्तीति नैकमः, सनाविपर्यासितमतेः प्रतिपत्तुः प्रवर्तते ततोऽसौ नंगअथवा निगमा:-निश्चितार्थबोधास्तेष कुशलो भवो माभास इति । (न्यायकु. ६-६८, पृ. ७८६)। वा नैगमः, अथवा नको गमः अर्थमागों यस्य स ३. सर्वथानयोरन्तरत्वाभिसन्धिस्तू नैगमाभासः, प्राकृतत्वेन नेगमः। (स्थाना. अभय. व.३,३, धर्म-मिणोः सर्वथार्थान्तरत्वे मिणि धर्माणां वत्ति१८६) । २६. धर्मयोर्धमिणोधर्म-धर्मिणोश्च प्रधा- विरोधस्य प्रतिपादितत्वादिति । (प्रमेयक. ६-७४)। नोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः। (प्र. ४. धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि:गमान. त.७-७)। २७. अन्योन्य गुण-प्रधानभूतभेदा- भासः। (प्र. न. त. ७-११)। ५. प्रादिशब्दाद् भेदप्ररूपणो नैगमः, नैकं गमो नैगमः इति निरुक्तेः। धर्मिद्वय-धर्म-धमिद्वययोः परिग्रहः। ऐकान्तिकपार्थ(प्रमेयर. ६-७४)। २८. न एक नैकम्, xxx क्याभिसन्धिरैकान्तिकभेदाभिप्रायो नेगमाभासो नैगनैकैः प्रभूतसंख्याकैर्मानः-महासामान्यावान्तरसा- मदुर्नय इत्यर्थः । (रत्नाकरा. ७-११, पृ. १२०)। मान्य-विशेषादिविषयः प्रमाणमिमीते-परिच्छिन्न- ६. सर्वथाऽभेदवादस्तदाभासः। (प्रमेयर. ६-७४)। त्ति वस्तुजातमिति नैगमः।xxx निश्चितो ७. अर्थान्तरत्वं गुण-गुण्यादीनामत्यन्तभेदः, तस्योक्ती गमो निगमः-परस्परविविक्तसामान्यादिवस्तुग्रह- प्ररूपणायां नैगमाभास इष्यते । (लघीय. अभय.. णम्, स एव प्रज्ञादेराकृतिगणतया स्वाथिकाण्प्रत्यय- २-६, पृ. ५६)। विधानात् नैगमः, यदि वा निगम्यन्ते परिच्छिद्यन्ते १गण-गणी और धर्म-धर्मा प्रादि में प्रत्यन्त भेवइति निगमास्तेषु भवो योऽभिप्रायो नियतपरिच्छेद- का प्रतिपादन करना, इसे नैगमाभास माना रूपः स नैगमः। xxx अथवा गमाः पन्थानः, जाता है।
के गमा यस्य स नंगमः। (प्राव. नि. मलय. व. नमित्तिक-१. नैमित्तिको लक्ष्यवेधी दैवज्ञो वा। ७५५, प्रव. सारो. ७.८४७)। २६. नैगमः निगमो (नीतिवा. १४-३१, प. १७४)। २. निमित्तं मुख्य-गौणकल्पना, तत्र भवो नयो नैगमः । (लघीय. कालिकं लाभालाभादिप्रतिपादकं शास्त्रम्, तत्त्यअभय. वृ. २-६, पृ. ५८)।
घीते वा नैमित्तिकः। (योगशा. स्वो. विव. २, १जो अभी उत्पन्न नहीं हना है-भविष्य में १६)। उत्पन्न होने वाला है-ऐसे पदार्थ को जो संकल्प १ लक्ष्य के वेधने वाले अथवा ज्योतिषीको नमिमात्र से ग्रहण करता है उसे नंगमनय कहते हैं। त्तिक कहते हैं। २ तीनों कालों सम्बन्धी लाभ २ निगमों (जनपदों) में जो शब्द कहे गये हैं व प्रलाभ प्रादि के वर्णन करने वाले शस्त्र का उनके अर्थ-जैसे 'घट' शब्द का अर्थ जलधारण नाम निमित्त है। इस शास्त्र को जो जानता है या मादि में समर्थ-तथा शब्द और अर्थ के वाच्य- पढ़ता है वह नैमित्तिक कहलाता है। वाचकभावरूप परिज्ञान को नैगमनय कहते हैं। नेश्चयिक प्रवग्रह-तत्र नैश्चयिको नाम मामा. यह नैगमनय देश (विशेष) और समग्र (सामान्य) न्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिद्धितः । को ग्रहण करने वाला है।
(त. भा. सिद्ध. व. १-१६)। नगमाभास-१.xxxअर्थान्तरत्वोक्तो नैगमा- सामान्य के ग्रहण करने वाले ज्ञान को नैश्चयिक भास दृष्यते ॥ (लघीय. ३९); तदर्थान्तरताभि- प्रवग्रह कहा जाता है। उसे शास्त्र में एकसामयिक सन्धिः नंगमाभासः । (लघीय. स्वो. वृ. ३९); -एक समय वाला-कहा गया है। xxxअत्यन्तभेदोक्तिः स्यात्तदाकृतिः । (लघीय. नैषधिको-१. पावस्सियं च णितो जं च अइंतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org