________________
नगमनय ]
श्रचष्टे 'अहं गमी' इति संप्रत्यगच्छत्यपि गमीति व्यवहारः । एवंप्रकारोऽन्योऽपि नेगमनयस्य विषयः ॥ (त. वा. १, ३३, २) । ७. प्रन्योन्यगुणभूतै कभेदाभेदप्ररूपणात् । नैगमो XXX ॥ ( लघीय. ३९); स्वलक्षणभेदाभेदयोरन्यतरस्य प्ररूपणायाम् इतरो गुणः स्यादिति नैगमः । यथा जीवस्वरूपनिरूपणायां गुणाः सुख-दुःखादयः, तत्प्ररूपणायां च आत्मा । (लघीय. स्व. वि. ३९ ) : गुण- प्रधानभावेन धर्मयोरेकर्मणि । विवक्षा नैगमो X XX ॥ ( लघीय. ६८) ; ८. XXX अविवक्षिततादात्म्यलक्षणत्वात् नैगमस्य । सिद्धिवि. स्वो वृ. १० - ७); विद्याविद्याविनिर्भासात् नित्यानित्यत्वसंभवात् । स्वार्थस्वरूपयोः सिद्धिः द्वयरूपेति नैगमः ॥ ( सिद्धिवि. १२-११, पृ. ७४७) । ६. निगम्यन्ते परिच्छिद्यन्ते इति निगमाः पदार्थाः लौकिकाः, तेषु भवो नैगमः । ( त. भा. हरि. वृ. १-३४) । १०. न एक नैकम्, प्रभूतानीत्यर्थः, नैकैमनिः महासत्तासामान्य विशेषज्ञानमिमीते मिनोनीति वा नैकम इति, इयं नेकमस्य निरुक्तिः । निगमेषु वा भवो नैगमः, निगमाः पदार्थपरिच्छेदाः । (श्राव. नि. हरि. खु. ७५५) । ११. तत्रानेकगमो नंगमः इति कृत्वाऽऽह - प्रविशुद्धो नैगमो भणति श्रभिधत्ते 'प्रस्थकस्य गच्छामि' कारणे कार्योपचारात् XXX विशुद्धतरो नंगमो भणति - प्रस्थकं छिनद्मि । (अनुयो. हरि. वृ. पू. १०५); न एकं नैकं, प्रभूतानीत्यर्थः । एतैः कः ? मानैः महासत्तासामान्य विशेषज्ञानंमिमीते मिनोतीति वा नैकम इति नैकमस्य निरुक्तिः । निगमेषु वा भवो नैगमः, निगमाः पदार्थपरिच्छेदाः । (अनुयो. हरि. वृ. पु. १२३ ) । १२. यदस्ति न तद् द्वयमतिलङ्घ्य वर्तत इति नैकगमो नंगमः, संग्रहा संग्रहस्वरूपद्रव्यार्थिको नैगमः इति यावत् । (धव. पु. १, पू. ८४ ) ; यदस्ति न तद् द्वयमतिलङ्घ्य वर्तत इति संग्रहव्यवहारयोः परस्परविभिन्नोभयविषयावलम्बनो नैगमनयः, शब्द शील- कर्म कार्य-कारणाधाराधेयभूत-भविष्यद्वर्तमान मेयोन्मेयादिकमाश्रित्य स्थितोपचारप्रभवः इति यावत् । (घव. पु. ६, पृ. १७१ ; जयब. १, पु. २२१ ) ; नैकगमो नैगमः, द्रव्यपर्यायद्वयं मिथो विभिन्नमिच्छन् नंगम इति यावत् । ( धव. पु. १३, पृ. १६९ ) । १३. अर्थसंकल्पमात्रस्य ग्राहको नगमो नय: । (ह. पु. ५६-४३; त.
६४२, जैन - लक्षणावली
Jain Education International
[ नैगमनय
सा. १-४४) । १४. तत्र संकल्पमात्रस्य ग्राहको नैगमो नयः । सोपाधिरित्यशुद्धस्य द्रव्यार्थस्यामिघानतः ॥ संकल्पो निगमस्तत्र भवोऽयं तत्प्रयोजनः । तथा प्रस्थादिसंकल्पः तदभिप्राय इष्यते ॥ यद्वा नैकं गमो योऽत्र स सतां नैगमो मतः । धर्मयोर्धमिणो वापि विवक्षा धर्म - धर्मिणोः ।। (त. इलो. १-३३, १७, १८ व २१) । १५. द्रव्ययोः पर्याययोर्द्रव्य-पर्याययोर्वा गुणप्रधानभावेन विवक्षायां नैगमत्वात्, नैकं गमो नंगम इति निर्वचनात् । (अष्टस. पू. २८७ ) । १६. निगम्यन्ते परिच्छिद्यन्ते इति निगमाः लौकिका अर्था:, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानाख्यः स नैगमः । ( त. भा. सिद्ध. वृ. १-३४) । १७. सामान्य विशेषात्मकस्य वस्तुनो नकेन प्रकारेणावगमः परिच्छेदो निगमस्तत्र भवो नैगमः, नैकगमो वा नैगम: - महासामान्यापान्तराल सामान्यविशेषाणां परिच्छेदक: । (सूत्रकृ. सू. शी. वृ. २, ७, ८१, पृ. १८७ ) । १८. जो साहेदि अदीदं वियप्परूवं भविस्समत्थं च । संपडिकालाविट्ठे सो हु णो णेगमो श्रो । ( कार्तिके. २७१) । १६. नैकं गच्छतीति निगमो विकल्पस्तत्र भवो नंगमः । ( श्रालाप. पू. १४६ ) । २०. सर्वेण देशादिप्रकारेणानयोर्द्रव्य-पयययोरतादात्म्यात् नंगमः । (सिद्धिवि. वृ. १० - ७, पु. ६७० ); विद्या तत्त्वज्ञानम्, अविद्या विप्लवज्ञानम्, तयोर्विनिर्भासात् प्रतीतेः नित्यानित्यत्वसंभवो य एकत्र तस्मात् स्वार्थस्वरूपयोः स्व-स्वरूपस्य श्रर्थस्वरूपस्य च सिद्धिः निष्पत्ति: निर्णीतिर्वा द्वयरूपा नित्यानित्यस्वभावा इत्येवं नंगमः । (सिद्धिवि. वृ. १२-११, पृ. ७४७ ) । २१. राश्यन्तरोपलब्धं नित्यत्वमनित्यत्वं च नयतीति निगमव्यवस्थाभ्युप गमपरो नैगमनयः । निगमो हि नित्या नित्यसदसत्-कृतकाकृतकस्वरूपेषु भावेष्वपास्तसाङ्कर्य - स्वभाव : सर्वथैव धर्म-धर्मिभेदेन सम्पद्यत इति । ( सम्मति. अभय वृ. ३, पृ. ३१० ) । २२. स्वलक्षणं पर्यायात्मकं द्रव्यं तदात्मकाः पर्यायाश्च तस्य यौ भेदाभेदी तयोर्मध्येऽन्यतरस्य भेदस्याभेदस्य वा प्ररूपणायां क्रियमाणायां इतरो भेदप्ररूपणायामभेदस्तत्प्ररूपणायां वा भेदो गुणः स्यादित्येवंविधो नैगमो नयः । ( न्यायकु. ३६, पृ. ६२३ ) ; गुणप्रधानभावेन मुख्या मुख्यरूपतया धर्मयोरेकस्मिन् धर्मिणि विवक्षा प्रतिपत्तुरभिसन्धिः नैगमः । ( न्याय.
For Private & Personal Use Only
www.jainelibrary.org