________________
निश्चय चारित्र ]
( द्रव्यसं. २१-२२ ) । ४. पदार्थ परिणतेर्यत्सहकारित्वं सा वर्तना भण्यते । सैव लक्षणं यस्य स वर्तनालक्षण: कालाणुद्रव्य रूपो निश्चयकालः । × × × योऽसावनाद्यनिधनस्तथैवामूर्ती नित्यः समयाद्युपादानकारणभूतोऽपि समयादिविकल्परहितः कालाणुद्रव्यरूपः स निश्चयकालः । (बृ. द्रव्यसं. टी. २१, पृ. ५२ ) । ५. अनाद्यनिधनः समयादिकल्पनाभेदरहितः कालाणुद्रव्यरूपेण व्यवस्थितो वर्णादिमूर्तिरहितो निश्चयकालः । (पंचा. का. जय. बु. १०१ ) । १ व्यवहारकाल के श्राधारभूत द्रव्य को - कालाणु को - निश्चय काल कहते हैं । निश्चय चारित्र - १. रागादिविकल्पोपाधिरहितस्वाभाविक सुखास्वादेन निश्चलचित्तं वीतरागचारित्रम्, तत्राचरणं परिणमनं निश्चयचारित्राचारः । (बृ. द्रव्यसं. टी. ५२, पृ. १६२ ) । २. तेषामेव शुद्धात्मनो भिन्नत्वेन निश्चयं कृत्वा रागादिविकल्परहितत्वेन स्वशुद्धात्मन्यवस्थानं निश्चयचारित्रम् । ( समयप्रा. जय. वृ. १६५ ) । ३. × × × वान्दाशेषकषायकर्मभिदुदासीनं च रूपं चितः । (अन. घ. १-६१ ) ; वान्ताश्छर्दिता स्वतो विश्लेषिता अशेषाः सर्वे कषायाः क्रोधादयो हास्यादयश्च यस्य तद्वान्ताशेषकषायम्, कर्म ज्ञानावरणादि मनोवाक्कायव्यापारांश्च भिनत्तीति कर्मभित्, उदास्यते इत्युदासीनमुपेक्षाशीलम्, वान्ताशेषकषायं च तत् कर्मभिच्च तद् वान्ताशेषकषायकर्मभित्, तच्च तदुदासीनं च तत् तथाभूतमात्मनो रूपं निश्चयसम्यक्चारित्रं स्यात् । (अन. ध. १-६१ ) । ४. तत्रानवरताभ्यासइचारित्रं निश्चयात्मकम् । कर्मोपचय हेतूनां निग्रहो व्यवहारतः ॥ निराकुलत्वजं सौख्यं स्वयमेवावतिष्ठतः । यदात्मनैव संवेद्यं चारित्रं निश्चयात्मकम् ॥ अगोचरं तद्वचसामक्षसौख्यातिरेकभाक् । न भयं न स्पृहा यत्र चारित्रं निश्चयात्मकम् ।। ( मोक्षपं. ४४-४६)।
१ श्रोपाधिक रागादि विकल्पों से रहित स्वाभाविक सुख के स्वाद से जो चित्त की स्थिरता होती है, इसका नाम वीतराग चारित्र या निश्चय चारित्र है । निश्चय ज्ञान - X X X शत्यत्रयविभावपरिणामप्रभृतिसमस्त शुभाशुभसंकल्प-विकल्परहितेन परमस्वास्थ्यसंवित्तिसमुत्पन्नतात्त्विक परमानन्दे कलक्षणसुखामृततृप्तेन स्वेनात्मना स्वस्य सम्यग् निर्विकल्प
Jain Education International
[निश्चय प्रतिक्रमण
रूपेण वेदनं परिज्ञानमनुभवनमिति निर्विकल्पस्वसंवेदनज्ञानमेव निश्चयज्ञानम् । (बू. द्रव्यसं . टी. ४२, पृ. १६१) ।
समस्त शुभाशुभ संकल्प-विकल्पों से रहित परमानन्दरूप श्रात्मा के स्वरूप का वेदन करना, यह निश्चय ज्ञान कहलाता है । निश्चय तपश्चरणाचार- समस्त परद्रव्येच्छानिरोधेन तथैवानशनादिद्वादशतपश्चरणबहिरंग सहकारिकारणेन च स्वस्वरूपे प्रतापनं विजयनं निश्चयतपश्चरणाचारः । (बृ. द्रव्यसं. टी. ५२, पू. १६२ ) । समस्त परद्रव्यों की इच्छाओं को रोककर अनशन श्रादि बारह प्रकार के तपों को तपते हुए श्रात्मस्वरूप में तपन को निश्चय तपश्चरणाचार कहते हैं ।
निश्चय दर्शनाचार - भूतार्थनयविषयभूतः शुद्धसमयसारशब्दवाच्यो भावकर्म द्रव्यकर्म-नोकर्मादिसमस्त परद्रव्येभ्यो भिन्नः परमचैतन्यविलासलक्षणः स्वशुद्धात्मैवोपादेय इति रुचिरूपं सम्यग्दर्शनम्, तत्राचरणं परिणमनं निश्चयदर्शनाचारः । (बु. द्रव्यसं. टी. ५२ ) ।
द्रव्यकर्म, भावकर्म और नोकर्मादि समस्त परद्रव्यों से भिन्न उत्कृष्ट चैतन्यस्वरूप अपनी शुद्धात्मा ही उपादेय है, इस प्रकार के श्रद्धानरूप निश्चयसम्यग्दर्शन में श्राचरण करने को निश्चय दर्शनाचार कहते हैं ।
निश्चय नय - १. XXX भूदत्थो सिदो दु सुद्धणो । ( समयप्रा. १३) । २. निश्चयमिह भूतार्थं XXX। (पु. सि. ५) । ३. शुद्धद्रव्यनिरूपणात्मको निश्चनयः । ( प्रव. सा. अमृत. वृ. २-६७ ) । ४. भूतार्थदर्शिनस्तु स्वमतिनिपातितशुद्धनयानुबोधमात्रोपजनितात्मकर्मविवेकतया स्वपुरुषाकाराविर्भावित सहजै कज्ञायकस्वभावत्वात् प्रद्योतमानैकज्ञायकस्वभावं तमनुभवन्ति । तदत्र ये भूताधमाश्रयन्ति त एव सम्यक् पश्यन्तः सम्यग्दृष्टयो भवन्ति, न पुनरन्ये, कतकस्थानीयत्वात् शुद्ध नयस्य । ( समयप्रा. श्रमृत. वृ. १३) । ५. श्रभिन्नकर्तृ - कर्मादिविषयो निश्चयो नयः । (तत्त्वानु. २९ ) । ३ शुद्ध द्रव्य के निरूपण करने वाले नय को निश्चय नय या शुद्ध नय कहते हैं । निश्चय प्रतिक्रमण - शुद्ध निर्विकल्प परमात्मतत्त्व
६२६, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org