________________
निर्विचिकित्स]
६२५, जैन लक्षणावली
[निविचिकित्सा
खाने से सुस्वादु बनता है उसे विकृति समझना नां यस्तनुमस्तसंस्कृति जिनेन्द्रधर्म सुतरां सुदुष्करम् । चाहिए। इस प्रकार की विकृति से जो भोजन- निरीक्षमाणो न तनोति निन्दनं स भण्यते धन्यतमो. रहित होता है उसे निविकृति कहते हैं।
ऽचिकित्सन् ।। (अमित. श्रा. ३-७५) । ८. भेदा. निविचिकित्स-देखो निविचिकित्सा अंग। १. भेदरत्नत्रयमाराधकभव्यजीवानां दुर्गन्ध बीभत्सादिकं विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा दृष्ट्वा धर्मबुद्धया कारुण्यभावेण वा यथायोग्य मतिविभ्रमो यतोऽसौ निविचिकित्सः। xxx विचिकित्सापरिहरणं द्रव्यनिविचिकित्सागुणो भण्य. यद्वा साधुजुगुप्सारहितः। (दशवं. नि. हरि.व. ते । यत्पुनर्जनसमये सर्व समीचीनम, परं किन्तु १८२; घ. बि. मु. व. २-११; व्यव. मलय. व. वस्त्र प्राबरण जलस्तानादिकं च न कुर्वन्ति तदेव १, प. २७)। २. तथा निर्गता विचिकित्सा चित्त- दूषणमित्यादिकुत्सितभावस्य विशिष्टविवेकबलेन विप्लुतिविद्वज्जुगुप्सा वा यस्यासौ निबिचिकित्सः। परिहरण सा निविचिकित्सा ।xxx निश्चयेन (सूत्रकृ. सू. शी. व. २, ७, ६६) । ३. विचिकित्सा पूनस्तस्यैव व्यवहारनिविचिकित्सागुणस्य बलेन फलं प्रति सन्देहः, विदः विज्ञाः, ते च तत्त्वतः साधव समस्त द्वेषादिविकल्परूपकल्लोलमालात्यागेन निर्म. एव, तज्जुगुप्पा वा; तदभावो निविचिकित्सं निवि- लात्मानुभूतिलक्षणे निजशद्धात्मनि व्यवस्थान निविज्जुगुप्सं वा । (उत्तरा. ने. व. २८-३१) । चिकित्सागुणः। (बु. द्रव्यसं. टी. ४१, पृ. १५१) । १ विचिकित्सा का अर्थ मतिविभ्रम-यक्ति और ६. विचिकित्सा जुगुप्सा अस्नान-मलधारण-नग्नप्रागम से संगत भी अर्थ में फल के प्रति संमोह त्वादिवतारुचिः, विचिकित्साया निर्गतो निविचि. (अस्थिरता) है। इस प्रकार के मतिविभ्रम से जो कित्सस्तस्य भावो निविचिकित्सता द्रव्य-भावद्वारेण रहित है उसे निविचिकित्स कहते हैं। अथवा विपरिणामाभावः । (मला. व. ५-४) । १०. तीव्र नामान्तर से उसे निविद्वज्जुगुप्स -विद्वान् साघुत्रों जैनतपस्तत्र निन्द्यं चामज्जनादिकम् । सम्यगन्यके विषय में ग्लानि से रहित-भी कहा जाता है। दिति स्वान्तत्यागः स्यान्निर्जुगुप्सता ॥ रत्नत्रययह दर्शनाचार का तीसरा भेद है।
पवित्राणां छदिलालाद्यपोहने । विचिकित्सात्ययो वा निविचिकित्सा-देखो निर्विचिकित्स । १. जो ण सा ज्ञात्वा गात्रापवित्रताम् ॥ (प्राचा. सा. ३,
गंछ चेदा सब्वेसिमेव धम्माणं। सो खल ५७-५८)। ११. स्वभावमलिने देहे रत्नत्रयपवि. णिब्विदिगिको सम्मादिट्री मूणेदवो ॥ (समयप्रा. त्रिते। जुगुप्सारहितो भावो सा स्यान्निविचिकित्स२४६) । २. स्वभावतोऽशुचौ काये रत्नत्रयपवि. ता ।। (भावसं. वाम. ४१२)। १२. शरीरादिक त्रिते । निर्जुगुप्सा गुणप्रीतिर्मता निविचिकित्सता॥ पवित्रमिति मिथ्यासंकल्पनिरासो निर्विचिकित्सता । (रत्नक. १३)। ३. शरीराद्यशु चिस्वभावमवगम्य (त. वृत्ति श्रुत. ६-२४) । १३. शरीरादो शुचीति शुचीति मिथ्यासंकल्पापनयः, अर्हत्प्रवचने वा इदम- मिथ्यासंकल्परहितत्वं निविचिकित्सता । मुनीनां युक्तं घोरं कष्टम्, न चेदिदं सर्वमुपपन्नमित्यशुभ- रत्नत्रयमण्डितशरीरमलदर्शनादौ निःशूकत्वं तत्र भावनाविरहः निविचिकित्सता। (त. वा.६, २४, समाढौक्य वयावृत्त्यविधानं वा निविचिकित्सता। १)। ४. यतो हि सम्यग्दृष्टि: टंकोत्कीर्णकज्ञायक- (भावप्रा. टी. ७७)। १४. शरीराद्यशचिस्वभाव. स्वभावमयत्वेन सर्वेष्वपि वस्तुधर्मेषु जुगुप्साभावान्नि- मवगम्य शुचीति मिथ्यासंकल्पनि राश:, अथवा अर्हत. जगुप्सः, ततोऽस्य विचित्साकृतो नास्ति बन्धः, प्रवचने इदं मलधारणमयुक्तं घोरकष्टम्, न चेदिदं किन्तु निर्जरैव । (समयप्रा. अमृत. वृ. २४६)। सर्वमुपन्नम् इत्यशुभभावनानिराशः सम्यक्त्वस्य ५. क्षुत्तृष्णाशीतोष्णप्रभृतिषु नानाविधेषु भावेषु। निविचिकित्सतानामा तृतीयो गुणः । (कातिके. टी. द्रव्येषु पुरीषादिषु विचिकित्सा नैव करणीया ॥ ३२६) । १५. दुर्दैवाद् दुःखिते पुंसि तीव्रासाता-घृणा
सि. २५)। ६. दहविहधम्मजूदाणं सहावद- स्पदे । यन्नासूयापर चेतः स्मृतो निविचिकित्सकः॥ ग्गंध-असुइदेहेसु । जं णिदणं ण कीरदि णि विदि- (लाटीसं. ४-१०२; पंचाध्या. २-५८०)। गिछा गुणो सो हु । (कातिके. ४१७) । ७. तपस्वि. १ जो प्रात्मा (जीव) सभी वस्तुधर्मों में जुगुप्सा
ल. ७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org