________________
निर्जरा] ६१९, जैन-लक्षणावला
[निर्जरा (त. बा. १, ४, १६); पूर्वाजितकर्मपरित्यागो देशसंक्षयलक्षणा । निर्जरा xxx ॥ (योगशा. निर्जरा। पीडानुग्रहावात्मने प्रदायाभ्यवहृतोदनवत् ६-१)। २०. कमैकदेशगलनं निर्जरा। (चा. सा. व्यावर्तते स्थितिक्षयादवस्थानाभावात् । (त. वा.८, पृ. ७)। २१.xxxनिर्जरा कर्मक्षपण लक्षणा। २३, १)। ७. तवसा उ निजरा इह निज्जरणं (चन्द्र. च. १८-१०६)। २२. सचितं पून: तत् खवणनासमेगा । कम्माभावापायणमिह निज्जरमो (कर्म) निर्जरातः प्रलीयते, उपात्तकर्मणां निहरणं जिना विति ।। (श्रा. प्र. ८२)। ८. कर्मणां बिपाक- निर्जरा इति वचनात् । (न्यायकु. ७६, पृ. ८१२ तस्तपसा वा शाटो निजरा। (त. भा. हरि. व. उद्.)। २३. पूर्वोपाजितकमैकदेशसंक्षयलक्षणा । १-४); प्रथमबद्धस्य च निर्जरणं निर्जरा आत्म- सविपाकाविपाका च द्विविधा निर्जराकथि ॥ प्रदेशेभ्यः परिशटनं कर्मणः। (त. भा. हरि.व (अमित. श्रा. ३-६३)। २४. जह कालेण तवेण य सिद्ध. व. १०-२)। ६. बद्धस्य कर्मणः शाटो यस्तु भुत्तरसं कम्म-पुग्गलं जेण । भावेण सडदि या सा निर्जरा मता। (षडद. स. ५२)। १०. निर्जर- तस्सडणं चेदि णिज्जरा दुविहा ।। (द्रव्यसं. ३६) । णं निर्जरा कर्मक्षयलक्षणा। (प्राव. नि. हरि. वृ. २५. शुद्धोपयोगभावनासामर्थ्येन नोरसीभूतकर्म-पु. ११०८, पृ. ५१६)। ११. गुणसेढीए एक्कारस- द्गलानामेकदेशगलनं निर्जरा। (ब. द्रष्यसं. टी. भेदभिण्णाए कम्मगलणं णिज्जरा णाम। (धव. पु. २८)। २६. यया कर्माणि शीर्यन्ते बीजभूतानि १३. प. ३५२) । १२. पूर्वोपाजितकर्मपरित्यागो जन्मनः। प्रणीता यमिभिः सेयं निर्जरा जीर्णबन्धनिर्जरा। xxx ततोऽनुभूतानां गृहीतवीर्याणां नैः । (ज्ञाना. पृ. ४७)। २७. निर्जरणं निर्जरा पदगलानां निवतिनिर्जरा। (त. श्लो. ८-२३) । विशरणं परिशटनमित्यर्थः, देशतः कर्मक्षयो निर्जरा। १३. कर्मणां तु विपाकात तपसा वा यः शाटः सा (स्थाना. अभय. व. १-१६, पृ. १८); निर्जरा निर्जरा। (त. भा. सिद्ध. व. १-४); निर्जरणं कर्मणोऽकर्मत्वभवनमिति । (स्थाना. अभय. व. ४, निर्जरा-विपक्वानां कर्मावयवानां परिशटनम्, १,२५०, पृ. १८४)। २८. निर्जरा देशत: कर्म. दानिरित्यर्थः। Xxx निर्जरा च भवतीति क्षयः । (प्रौपपा. अभय. व. ३४, प. ७६)। चिरन्तन बद्धकर्माभावप्रतिपत्तिः। (त. भा. सिद्ध. २६. णिज्जराए पूव्वोवचियसुहासूहकम्मपोग्गलपरिव. ६-३); निर्जरणं निर्जरा प्रात्मप्रदेशेभ्योऽनुभूत- साडो, Xxx णिज्जरा पुण गुत्ति समिइ-समण. रसकर्म पुद्गलपरिशटना। (त. भा. सिद्ध. व. ६, धम्म-भावणा-मूलगुण-उत्तरगुण-परीसहोवसग्गाहिया७)। १४. निर्जीयते निरस्यते यया, निर्जरणं वा सणरयस्स भवइ । (जीतकच. २, प. ५) । निर्जरा। प्रात्मप्रदेशस्थं कर्म निरस्यते यया परि- ३०. निर्जरणं निर्जरत्यनया वा निर्जरा जीवलग्नपरिणत्या सा निर्जरा । निर्जरणं पृथग्भवनं कमंप्रदेशहानिः। (मला. व. ५-६)। ३१. गलन विश्लेषणं बा कर्मणां निर्जरा । (भ. प्रा. निर्जरांशस्य स्याच्चिरन्तनकर्मणः । (प्राचा. सा. विजयो. ३८); पूर्वगतकर्मपुद्गलस्कन्धावयवानां ३-३३)। ३२. निर्जरा शातनं प्रोक्ता पूर्वोपार्जितजीवप्रदेशेभ्यो ऽगमनं निर्जरा। तथा चोक्तम- कर्मणाम् । तपोभिर्बहभिः सा स्याद वैराग्याश्रितएकदेशकर्मसंक्षयलक्षणा निज रेति । (भ. प्रा. चेष्टितैः ।। (पद्म. पं. ६-५३) । ३३. कर्मणां भवविजयो. १८४७)। १५. उपात्तकर्मणः पातो हेतूनां जरणादिह निर्जरा। (योगशा. स्वो. विव. निर्जरा xxx । (त. सा. ७-२) । १६. कर्म- १-१६, पृ. ११४ उद.); संसारबीजभूतानां कर्मणां वीर्यशातनसमर्थो बहिरङ्गान्तरङ्गतपोभिबृहितशुद्धो- जरणादिह । निर्जरा सा स्मृता द्वघा सकामा कामपयोगो जीवस्य, तदनुभावनीरसीभूतानामेकदेश- वजिता ॥ (योगशा. ४-८६)। ३४. निर्जीयते संक्षयः समुपात्तकर्मपुद्गलानां च निर्जरा। (पंचा. कर्म निरस्यते यया पुंसः प्रदेशस्थितमेकदेशतः । सा का. अमृत. वृ. १०८)। १७. पुवकयकम्मसडणं निर्जरा पर्ययवृत्तिरंशतस्तत्संक्षयो निर्जरणं मताऽथ णिज्जराXXXI (भावसं. दे. ३४४)। १८. तद- सा ।। (अन. घ. २-४२)। ३५. निर्जरा एकदेशेन णतरं (विवागाणंतरं) तु सडणं कम्माणं णिज्जरा संक्षयो विश्लेषः इत्यर्थः । केषाम? कर्मणां सिद्ध. जाण ॥ (कातिके. १०३)। १६. पूर्वोपाजितकमक- योग्यपेक्षयाऽशु भानां च शुभाना साध्ययोग्यपेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org