________________
[नाम
नाग्न्यपरीषहजय]
५६३, जन-लक्षणावली जी. मलय. व. ३, १, ११७)। ४. नागकुमाराः निर्भूषणविश्वपूज्यनारन्यव्रतो दोषयितुं प्रवृत्ते । शिरोमखेष्वधिकरूपशोभाः श्वेतरुचयो ललितगतयः। चित्तं निमित्त प्रबलेऽपि यो न स्पश्येत द (संग्रहणी दे. वृ. १७) । ५. नगेषु पर्बतेषु चन्दाना- न्यरुक् सः ।। (अन. प. ६-६४)। ८. नान्यं दिषु वृक्षेषु वा भबा नागा: xxx ते च ते नाम जात्यसुवर्णवदकलङ्कम्, परं विषयिभिरशक्तकः कुमारा नागकुमाराः। (त. व. श्रुत. ४-१०)। शेफविकारवभिश्च धतुं न शक्यते । तद्धरतां पर१ जो देव शिर व मुख में अधिक सुन्दर, वर्ण से प्रार्थनं न भवति । नान्यं हि नाम याचनावन-जन्तुकृष्ण, श्याम, कोमल व शोभायमान गति से सहित घातादिदोषरहितमपरिग्रहत्वात् मुक्तिप्राणाद्वितीयऔर शिर में सर्प के चिह्न से युक्त होते हैं वे नाग- कारणं परेषां बाधाया प्रकारकम् । यो मुनिस्तन्नाकुमार कहलाते हैं। ५ जो नगों (पर्वतों) या ग्न्यं विभति तस्य मनसि विकृति!त्पद्यते, स्त्रीरूपचन्दनादि वृक्षों पर होते हैं उन्हें नागकुमार कहा मतीवापवित्र मृतकरूपसमानमहनिशं भावयति । जाता है।
ब्रह्मचर्यमक्षुण्णं तस्य भवति । एवमचेलव्रतधारणं नाग्न्यपरीषहजय - देखो अचेलपरीषहजय । नाग्न्यं निष्पापं ज्ञातव्म् । (त. वृत्ति श्रुत. ६-६)। १. जातरूपवन्निष्कलंकजातरूपधारणमशक्यप्रार्थनीयं १ नग्नता (निर्वस्त्रता) का धारण करना उत्पन्न याचन रक्षण हिंसनादिदोषविनिर्मक्तं निष्परिग्रहत्वा. हुए बालक की नग्नता के समान निर्दोष, अशक्य. निर्वाणप्राप्ति प्रत्येक साधनमनन्यबाधनं नान्यं प्रार्थनीय-वस्त्रादि की याचना से रहित विभ्रतो मनोविक्रियाविप्लूतिविरहात् स्त्रीरूपाण्य-रक्षण और हिंसा प्रादि दोषों से रहित; परिग्रह से त्यन्ता शुचिकुणपरूपेण भावयतो रात्रिदिवं ब्रह्मचर्य- रहित होने के कारण निर्वाणप्राप्ति का प्रमुख हेतु मखण्डमातिष्ठमानस्याचेलव्रतधारणमनवद्यमवगन्त- तथा अन्य बाधाों से रहित है। इस नग्नता का व्यम् । (स. सि. ६-९)। २. जातरूपधारणं धारक साघु मानसिक विकार से रहित होता हुआ नाग्न्यम् । गुप्ति-समित्यविरोधिपरिग्रहनिवृत्ति-परि. स्त्रियों के रूपों को निर्जीव शरीर (शव) के समान पूर्णब्रह्मचर्यमप्रार्थिकमोक्षसावनचारित्रानुष्ठानं यथा- अपवित्र देखता है। इस प्रकार से वह रात-दिन जातरूपम् असंस्कृतमविकारं मिथ्यादर्शनाविष्टवि- अखण्ड ब्रह्मचर्य का परिपालन करता हुमा निर्दोष द्विष्टं परममांगल्यं नान्यमभ्युपगतस्य स्त्रीरूपाणि अचेलव्रत को धारण करता है-नाम्यपरीषह को नित्याशुचि-बीभत्स कुणपभावेन पश्यतो वैराग्यभाव. जीतता है। नावरुद्धमनोविक्रियस्याऽसंभावितमनुष्यत्वस्य नाम्य- नान्तरीयक-न अन्तरा भवतीति नान्तरीयकम्, दोषासंस्पर्शनात् परिषहजयसिद्धिरिति जातरूपधार. अविनाभावीत्यर्थः । (सिद्धिवि. प. ४३, टि. १०)। णमुत्तमं श्रेयःप्राप्तिकारणमित्युच्यते । (त. बा.६, जो जिसके विना नहीं होता है वह उसका नान्त६, १०)। ३. वासोऽशभं न वा मेऽस्ति नेच्छेत् रीयक कहलाता है। जैसे-अग्नि के बिना न होने तत्साध्वसाधु वा । लाभालाभविचित्रत्वं जानन्नाग्येन वाला पुत्रां उसका नान्तरीयक या अविनाभावी है। विप्लुतः ।। (प्राव. नि. हरि. प. ६१८, पृ. ४०३)। नाभ्यधोनिर्गम-१. नाभ्यधो निर्गमनं नाभे४. जातरूपधारणं नागन्य सहनम् । (त. श्लो. ६-६; रधो मस्तकं कृत्वा यदि निर्गमनं भवेत् । (मला. व. चा. सा. पु.५१)। ५. नाग्न्यपरीषहस्तु न निरुप- ६-७७) । २.xxx निर्गमो नाभ्यधः शिरः।। करणव दिगम्बरभौतादिवत् । कि तहि ? प्रवच. नाभ्यथोनिर्गमःxxx1(मन. घ. ५-४७,४८)। नोक्तविधानेन नाग्न्यम् । प्रवचने तु xxxI (त. १ नाभि के नीचे मस्तक को करके यदि कहीं भा. सिद्ध.व.ह-६)। ७. भूषावेषविकारशस्त्रनिचय- निकलना पड़ता है तो यह नाभ्यधोनिर्गम नाम का त्यागात् प्रशस्ताकृतेर्बालस्येव मनोजजातविकृतिश्चि. भोजन का अन्तराय माना जाता है। त्तस्य लज्जेति ताम् । हित्वा मातृसमानमेव सकलं नाम-१. नमयत्यात्मानं नम्यते ऽनेनेति वा नाम । कान्ताजनं पश्यत: पूज्यो नान्यपरीषहस्य विजयस्त- (स. सि. ८-४)। २. गति-जात्यादीन् नमयतिस्वज्ञतापोदयः ।। (प्राचा. सा. ७-२०)। ६. निर्ग्रन्थ. अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते ।
ल.७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org