________________
नय] ५८६, जैन-लक्षणावली
निय सो वि णमो लिंगसंभूदो ॥ (कार्तिके. २६३)। (अनुयो. हेम. वृ. १४५, पृ. २२३) । ३३. नयः २१. जं पाणीण वियप्पं सुयभेयं वत्थुयंससंगहणं । प्रमाणपरिगृहीतार्थक देशे वस्त्वध्यवसायः । (प्रा. तं इह णयं पउत्तं णाणी पुण तेहि णाणेहिं ॥ मी. वसु. वृ. २३); जातियुक्तिनिबन्धनो वितकों (नयच. २; द्रव्यस्व. १७४) । २२. प्रमाणेन नयः । (प्रा. मी. वसु. ७. १०१); एकधर्मप्रतिपत्तिवस्तृसंगृहीतार्थकांशो नयः, नानास्वभावेभ्यो ब्यावर्त्य नयः । (प्रा. मी. वसु. व. १०६)। ३४. श्रतनिएकस्मिन् स्वभावे वस्तु नयति प्रापयतीति वा नयः। रूपितैकदेशाध्यवसायो नयः । (मला. व. ६-६७) । (अालाप. पृ. १४५)। २३. वस्तुनो ऽनन्तधर्मस्य ३५. अत्रकवचनमतन्त्रम्, तेनांशावशा वा येन पराप्रमाणव्यजितात्मनः। एकदेशस्य नेता यः स नयो- मर्शविशेषेण श्रुतप्रमाण प्रतिपन्नवस्तुनो विषयीक्रियन्ते नेकधा मतः । (त. सा. १-३७)। २४. नय तदितरांशीदासीन्यापेक्षया स नयो ऽभिधीयते । इति प्रभाण गृहीतकदेशाव्य [ध्य ] बसायाभिप्रायः । (रत्नाकरा. ७-१, पृ. १)। ३६. नयो नाम (सिद्धि. वि. व. १०-३)। २५. नयस्तु विकल- प्रतिनियतकवस्त्वं शविषयो ऽभिप्रायविशेषः । यदाहः संकथा-वस्त्वेक देशकथनम् । (न्यायकु. ६२, पृ. समन्तभद्रादयः-नयो ज्ञातुरभिप्राय इति । (सर्यप्र. ६८८)। २६. तवाऽनिराकृतप्रतिपक्षो वस्त्वंशग्राही मलय. व. १-७, पृ. ३६)। ३७. नयनं नीयते वा ज्ञातुरभिप्रायो नयः । (प्र. क. मा. ६-७४)। अनेनेति नयः-वस्तुनो वाच्यस्य पर्यायाणां सम्भ. २७. स्याद्वादप्रविवेचितार्थकदेशप्रतिपत्त्रभिप्रायो वतोऽधिगमः । (प्राव, नि. मलय.व.७६. प.80): नयः। (न्यायवि. व. ३-६१)। २८. नयनं- अनेकधर्मकं वस्त्ववधारणपूर्वक मेकेन नित्यत्वाद्यन्यअनन्तधर्मात्मकस्य वस्तुनो नियतकधर्मावलम्बनेन तमेन धर्मेण प्रतिपाद्यस्य बुद्धि नीयते प्राप्यते येनाप्रतीतो प्रापणं नयः । xxx नयनं नयः । अन- भिप्रायविशेषेण स ज्ञातुरभिप्रायविशषो न यः। पाह न्तधर्मणोऽर्थस्यकांशेनेति निरुक्तयः ॥ (उत्तरा. नि. च-एगेण वत्थुणोऽणे गधम्मूणो जमवधारणेण शा. व. २८, पृ. ११); नयति-अनेकांशात्मकं (इट्ठण)। नयणं धम्मेण नो होइ तो सत्तहा वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपपति, नीयते सो य ।। (प्राव. नि. मलय. वृ. ७५४, पृ. ३६६ वा तेन तस्मिस्ततो वा, नयन वा नयः, प्रमाणप्रवृ- प्रव. सारो. वृ. ८४७); ज्ञेये प्रमाणपरिच्छेदोवस्तानि त्युत्तरकालभावी परामर्श इत्यर्थः। उक्तं च-स ये भेदाभेदाभिसन्धयः सामान्य-विशेषविषयाः पुरुषानयइ तेण तहि वा ततोऽहवा वत्थुणो व जं णयणं । भिप्रायाः अपेक्षानपेक्षाभ्यां लक्ष्यन्ते ते यथासंख्यं बहहा पज्जायाणं संभवयो सो णतो णामं ।। (उत्तरा. नय-दुर्नया ज्ञातव्याः। किमुक्तं भवति ? विशेषा. स. शा. व.४८, पृ. ६७, । २६. नयनं नयः, कांक्षः सामान्यग्राहको वा अभिप्रायः सामान्यसापेक्षो नीयतेऽनेनास्मिन्नस्मादिति वा नय:-अनन्तधर्मात्म- विशेषग्राहको वा नयः। [लघीयस्त्रयस्य ३०तमाकस्य वस्तुनः एकांशपरिच्छेद इत्यर्थः। (स्थाना. याः कारिकावा इयं व्याख्या] । (प्राव. नि. मलय.व. सू. अभय. व. १, पृ. ४); नयन्ति परिच्छि- ७५४, पृ. ३७०)। ३८. अनन्तधर्मात्मकस्य वस्तुनो न्दन्त्यनेकधर्मात्मकं सद्वस्तु सा(अन)वधारण- अन्यतमधर्मपरिच्छेदस्तदविनाभाविधर्मपरिच्छेदबलतय केन घमणेति नयाः । (स्थाना. सू. अभय. प्रसूतो नयः। (भ. प्रा. मूला. ५) । ३६. नयनं व. ३, ३, १८६, पृ. १५२)। ३०. नीयते वस्तुनो विवक्षितधर्मप्रापणं नयः । (लघीय. अभय. येन श्रताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशो- व. ६२, पृ. ८४)। ४०. प्रमाणगृहीतार्थंकदेशग्राही दासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः। (प्र. प्रमातुरभिप्रायविशेषो नयः। (न्यायदी. . १२५)। न. त. ७-१)। ३१. नीयते गम्यते श्रुतपरिच्छिन्ना- ४१. जीवादी अनेकान्तात्मनि अनेकरूपिणि वस्तुनि
देशोऽनेनेति नयः। (स्या. र. १-१, पृ. ८)। अविरोधेन प्रतीत्यऽनतिक्रमेण हेत्वर्पणात द्रव्य-पर्या३२. नयन नयो नीयते परिच्छिद्यते अनेनास्मिन्न- याद्यर्पणातू साध्य विशेषयाथात्म्यप्रापणप्रवणप्रयोगो स्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्त्वेका नयः उच्यते । अस्यायमर्थः-साध्यविशेषस्य नित्यशग्राहको बोव इत्यर्थः। (अनुयो. मल. हेम. व. ५६, त्वानित्यत्वादेः याथात्म्यप्रापणप्रवणप्रयोगो यथावपृ. ४५); अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः। स्थितस्वरूपेण प्रदर्शनसमर्थव्यापारो नयः । (त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org