________________
कषशुद्ध ]
तुम दो या तीन हाथ भूमि खोदो, मैं तुम्हें इतना धन दूंगा, इस प्रकार ठेका पर भूमि खोदने वाले मनुष्य को कव्वाडभृतक कहा जाता है । कषशुद्ध - १. विधि प्रतिषेधो कप इति । (ध. बि. २-५३) । २. विधिः अविरुद्ध कर्तव्यार्थोपदेशकं वाक्यम् —— यथा स्वर्ग केवलार्थिना तपोध्यानादि कर्तव्यं समिति गुप्तिशुद्धा क्रिया इत्यादि । प्रतिषेधः पुन: 'न हिंस्यात् सर्वभूतानि नानृतं वदेत्' इत्यादि । ततो विधिश्च प्रतिषेधश्च विधि प्रतिषेधौ, किमित्याह- 'कष : ' सुवर्णपरीक्षायामिव कषपट्टके रेखा | इदमुक्तं भवति - यत्र धर्म उक्तलक्षणो विधि: प्रतिबेघरच पदे पदे सुपुष्कल उपलभ्यते स धर्मः कषशुद्धः । (ध. बि. मु. वृ. २- ३५ ) ।
कर्तव्य कार्य के विधायक -- जैसे स्वर्ग या केवलज्ञान - के अभिलाषी को तप व ध्यान श्रादि करना चाहिए
धौर प्रकर्तव्य कार्य के निषेधक – जैसे किसी भी प्राणी की हिंसा नहीं करना चाहिए, प्रसत्यभाषण नहीं करना चाहिये प्रादि-वाक्य कष हैं-धर्म के विषय में कषौटी के समान हैं । श्रभिप्राय यह है कि जिस धर्म में पूर्वोक्त विधि और प्रतिषेध पदपद में प्रचुरता से उपलब्ध होते हैं वह धर्म कषशुद्ध कहलाता है ।
कषाय - १. कम्मं कसभवो वा कसमान सिं जो कसाया तो । कसमाययंति व जम्रो गमयंति कसं कसायत्ति ॥ श्राश्रो व उवायाणं तेण कसाया जो कसस्साया । जीवपरिणामरूवा जेण उनामाइनियमोऽयं ।। (विशेषा. ३५४५ - ४६ ) । २. सुहदुक्खं बहुसस्सं कम्मक्खित्तं कसेइ जीवस्स । संसारगदी मेरं तेण कसा त्तिणं विति ॥ ( प्रा. पंचसं. - १-१०९; घव. पु. १, पृ. १४२ उद्; गो. जी. २८१) । ३. चारित्रमोहविशेषोदयात् कलुषभावः कषाय प्रदयिकः । चारित्रमोहस्य कषायवेदनीयस्योदयादात्मनः कालुष्यं क्रोधादिरूपमुत्पद्यमानं कषत्यात्मानं हिनस्तीति कषाय इत्युच्यते । (त. वा. २, ६, २ ) ; कषत्यात्मानमिति कषायः । क्रोधादिपरिणामः कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः । (त. वा. ६, ४, २ ) । ४. 'कष गतो' इति कषशब्देन कर्माभिधीयते भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः । ( श्राव. हरि. वृ. १०६, पृ. ७७ ) । ५. कषः संसारः, तस्यायाः
Jain Education International
३३०, जन-लक्षणावली
[ कषाय
प्राप्तयः कषायाः कषायमोहनीयम् । (पंचसं. स्वो. वृ. ३ - १२३, पृ. ३५) । ६. क्रोधादयोऽप्रीति गर्वपरवञ्चना- मूर्च्छालक्षणाः कषायाः । ( त. भा. सिद्ध. वृ. ६ - ६ ) । ७. सुख-दुःखबहुशस्यं कर्मक्षेत्र कृषन्तीति कषायाः । XX X ( धव. पु. १, पृ. १४१ धव. पु. ७, पृ. ७ ) ; दुःखशस्यं कर्मक्षेत्र कृषन्ति फलवत्कुर्वन्तीति कषायाः क्रोध- मान-मायालोभाः । ( धव. पु. ६, पृ. ४१ ) ; सुख-दुःखशस्यकर्मक्षेत्र कृषन्तीति कषायाः । (धव. पु. १३, पृ. ३५६ ) | ८. कषन्ति हिंसन्ति प्रात्मानमिति कषायाः । कषायशब्देन वनस्पतीनां त्वक् पत्र मूल- फलरस उच्यते । स यथा वस्त्रादीनां वर्णमन्यथा संपादयति एवं जीवस्य क्षमामार्दवार्जव संतोषाख्यगुणान् विनाश्यान्यथा व्यवस्थापयन्तीति क्रोध-मान- माया-लोभाः कषाया इति भण्यन्ते । (भ. प्रा. विजयो. २७ ); कषन्ति हिंसन्ति श्रात्मक्षेत्रमिति कषायाः । अथवा तरूणां वाल्कलरसः कषायः, कषाय इव कषायः । (भ. प्रा. विजयो ११५ ) । ६. कषणादात्मनां घातात कषायः कुगतिप्रदः । (त. इलो. ६, ४, २) । १०. ये चारित्रपरीणामं कषन्ति शिवकारणम् । कुन्मानवं चनालोभास्ते कषायाश्चतुर्विधाः । ( पंचसं श्रमित. १ - २०३ ) । ११. क्रोधादिपरिण, मवशेन कषन्तीति कषायाः । (मूला. वृ. १२ - १५६ ) ; दुःखसस्यं कर्मक्षेत्रं कृषन्ति फलवत्कुर्वन्तीति कषायाः । (मूला. वृ. १२ - १५६ ) । १२. चारित्रपरिणामानां कषायः कषणान्मतः । (त. सा. २ - ८२ ) । १३. X X X कषायः कर्षतीत्यसी । ( आचा. सा. ५ - १५ ) । १४. कष्यते ऽस्मिन् प्राणी पुनः पुनारावृत्तिभावमनुभवति कषोपलक ष्यमाणकनकवदिति कषः संसारः, तस्मिन् श्रा समन्तादयन्ते गच्छन्त्येभिरसुमन्त इति कषायाः । यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकषायकलुषिते वाससि मञ्जिष्ठादिरागः श्लिष्यति चिरं चावतिष्ठते तथैतत् कलुषित प्रात्मनि कर्म सम्बध्यते चिरतरस्थितिकं च जायते तदायत्वात् तत्स्थिते: । (उत्तरा. नि. शा. वृ. १८०, पृ. १९०) । १५. तत्र कृषन्ति - विलिखन्ति कर्मक्षेत्र सुख-दुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः । उक्तं च- सुहदुक्ख बहुसईयं कम्म खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं टेण कसायत्ति वुच्चति । अथवा कषति —
For Private & Personal Use Only
www.jainelibrary.org