________________
धर्मध्यान] ५७२, जैन लक्षणावली
[धर्मरुचि ६. इत्याश्रवनिरोधोऽयं कषायस्तम्भलक्षणः । तद् तम् ॥ (प्राचा. सा. १०-४५)। १७. धर्मो वस्तुधम्यम् XXX॥ (द्वात्रिशिका १०-२७) । स्वभावः शम-घतिरथवा स्वोत्थशुद्धोपयोगः सद्वृत्तं ७. तत्रानपेतं यद्धर्माद् घHध्यानमितीष्यते । धर्मो वा श्रुतं वा दशविधविलसल्लक्षणो वापि धर्मः । हि वस्तयाथात्म्यमुत्पादादित्रयात्मकम् ॥ (ह. पु. धर्मस्थं धर्मघाम प्रगुणगुणगणं पंचकं वा गुरूणां २१-२३); बाह्यात्मिकभावानां याथात्म्यं धर्म नेदृक्षाद् ध्येयधर्माद् व्यपगतमिति हि ध्यानमाभाति उच्यते । तद्धर्मादनपेतं यद्धम्यं तद् ध्यानमुच्यते ॥ धर्म्यम् ॥ प्राज्ञामपायं बिविधं विपाकं संस्थानमित्थं (ह. पु. ५६-३५)। ८. सूत्रार्थसाधनमहाव्रतधार• न तदन्यथेति । वै चिन्त्यते येन यतोऽथ यत्र चत्वारि णेष बन्ध-प्रमोक्षगमनागमहेतुचिन्ता। पञ्चेन्द्रिय- तत्त्वानि तदेव धर्म्यम् ॥ (प्रात्मप्र. ८६-८७)। व्युपरमश्च दया च भूते ध्यानं तु धर्ममिति तत्प्र. १८. धर्मों वस्तुस्वरूपम्, तस्मादनपेतम् प्राश्रितं वदन्ति तज्ज्ञाः ॥ (दशवं. हरि. वृ., प. ३२ उद्.)। धर्म्यम् । (भावप्राटी. ७८)। है. जिनप्रणीतभाव-श्रद्धानादिलक्षणं धर्म्यम् । (प्राव. १ प्रार्जव (सरलता), लघता (अपरिग्रहता), प्र.४, हरि. व. पृ. ५८२)। १०. दहलक्खण- मदुता-जात्यादिविषयक अभिमान का प्रभाव संजुत्तो अहवा धम्मो त्ति वण्णिप्रो सुत्ते । चिंता जा और हितोपदेश ये धर्मध्यान के लक्षण हैं । २ प्रा. तस्स हवे भणियं तं धम्मझाणुत्ति ॥ अहवा वत्थ. ज्ञाविचय, अपायविचय, विपाकविचय और संस्थानसहावो धम्मं वत्थू पुणो व सो अप्पा । झायंताणं विचय के लिए जो बार बार स्मृति को उसी मोर कहियं धम्मज्झाणं मुणिदेहि ।। (भावसं. दे. ३७२, लगाया जाता है; यह धर्मध्यान या धर्मध्यान कह३७३) । ११. जिनप्रणीतभावश्रद्धानादिलिङ्ग लाता है। विचय का अर्थ विवेक या विचारणा धर्म्यम् । (त. भा. सिद्ध.व.६-२७)। १२. वज्जि- है। ५ दस प्रकार के मनिधर्म से जो प्रनगत य सयलवियप्पे अप्पसरूवे मणं णिरुंघतो। जं चित- होता है उसे धर्मध्यान कहा जाता है। दि साणंदं तं धम्म उत्तमं झाणं ॥ (कातिके. धर्मध्यान का ध्याता-सम्यनिर्णीतजीवादिध्येय४८२)। १३ सदृष्टि-ज्ञान-वृत्तानि धर्म धर्मेश्वराः वस्तुव्यवस्थितिः। प्रार्त-रौद्रपरित्यागाल्लब्धचित्त. विदुः । तस्माद्यदनपेतं हि घम्यं तद् ध्यानमभ्यधुः॥ प्रसत्तिकः ।। मुक्त.लोकद्वयापेक्षः षोढाशेषपरीषहः । प्रात्मनः परिणामो यो मोहक्षोभविवजितः। स च अनुष्ठितक्रियायोगो ध्यानयोगे कृतोद्यमः ॥ महाधर्मोऽनपेतं यत्तस्मात् तद्धय॑मित्यपि ॥ शून्यीभवदिदं सत्त्वः परित्यक्तदुर्लेश्या शुभभावनः । इतीदृग्लक्षणो विश्व स्वरूपेण धृतं यतः। तस्माद् वस्तुस्वरूपं हि ध्याता धर्मध्यानस्य सम्मतः ॥ (तत्त्वानु. ४३-४५)। प्राहधर्म महर्षयः ।। ततोऽनपेतं यज्ज्ञातं तद् धम्यं जिसने ध्येयभूत जीवादि तत्त्वों की व्यवस्था का ध्यानमिष्यते । धर्मो हि वस्तुयाथात्म्यमित्यार्षेऽप्य- भली भांति निर्णय कर लिया है, जिसने प्रातं और भिधानतः ।। यस्तूत्तमक्षमादिः स्याद्धमों दशतया रौद्र ध्यान से रहित होकर चित्त की प्रसन्नताको परः । ततोऽनपेत यद् ध्यानं तद्वा धर्म्यमितीरितम् ॥ प्राप्त कर लिया है, जो उभय लोक की अपेक्षा से (तत्त्वान. ५१-५५)। १४. माज्ञापाय-विपाकानां रहित है, सर्व परीषहों का सहन करने वाला है. विवेकाय च संस्थितेः । मनसः प्रणिधानं यद् धर्म- क्रियायोग के अनुष्ठानपूर्वक ध्यानयोग में उद्यत है. ध्यानं तदुच्यते ॥ (त. सा. ७-३९) । १५. सुत्त तथा जो प्रशुभ लेश्या व अशुभ भावना से रहित है. स्थधम्ममग्गण-वय-गुत्ती-समिदि-भावणाईणं । जं ऐसा जीव धर्नध्यान का ध्याता होता है। कीरड चितवणं धम्मज्झाणं च इह भणियं ।। धर्मपत्नी-परिणीतात्मज्ञातिश्च धर्मपत्नी च संव जीवाइ जे पयत्था कायव्वा ते जहट्टिया चेव । च। धर्मकार्य च सध्रीची यागादौ शभकर्मणि ।। धम्मज्झाणं भणियं रायबोसे पमुत्तूणं ॥ (जा. सा. (लाटीसं. २-१८०)। १६-१७) । १६. श्रद्धानं सदशंकितादिसदनं तत्त्वा- जिसके साथ विधिपूर्वक विवाह किया गया है, जो थं संचिन्तनं संवेगः प्रशमोदयेन्द्रियदमः प्राज्योद्यमः सजातीय है, और पूजादिरूप धर्मकार्यों में सदा सहसंयमः ।। वैराग्यं वरगुप्तिताऽतिमृदुता निर्मायिता- योग प्रदान करती है। उसे धर्मपत्नी कहते है। इसंगता धर्मस्येति समस्तवस्तुपरमोपेक्षा च लक्ष्मोदि. धर्मरुचि-जो अस्थिकायघम्म सयधम्म खलु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org