________________
हैं।
देशविप्रकृष्ट]
५३८, जैन-लक्षणावली [देशविषय मिथ्यादृष्टिप्रशंसा विधि का अर्थ भोजन व मणिमय भूमिका मादि की ७-२१)। २. ग्रामादीनां प्रवक्तपरिमाणः प्रदेशो रचना है, यह देशविधि है। अथवा जो जहां प्रथमतया देशः । ग्राम-नगर-गृहापवरकादीनामवधृतपरिमाणाखाया जाता है। अभिप्राय यह है कि अमुक देश में नां प्रदेशो देशः इत्युच्यते । xxx विरमणं अमुक प्रकार की भोजनपद्धति प्रादि है तथा अमुक विरतिः, निवृत्तिरिति यावत्, देशाद् विरतिः देशदेश के लोग पहले प्रमक वस्तु को खाते हैं, इत्यादि विरतिः। (त. वा. ७, २१, ३-४)। ३. ग्रामादीनां प्रकार से विभिन्न देशों के भोजन प्रादि की विधि प्रदेशस्य परिमाणकृतावधिः । बहिर्गत निवृत्तिर्या की कथा करने को देशविधिकथा कहते हैं। तद् देशविरतिव्रतम् ॥ (ह. पु. ५८-१४४) । देशविप्रकृष्ट-देशविप्रकृष्टा मष्टिस्थादि द्रव्यम्। ४. ग्रामादीनामवधूतपरिमाणप्रदेशो देशः।xxx (मा. मी. वसु. वृ, ५)।
ततो विरतिव्रतम् । (त. श्लो. ७-२१)। ५. तथापि मट्टी में स्थित प्रादि द्रव्य को देश विप्रकृष्ट कहते च परिमाणं प्रामापण-भवन-पाटकादीनाम् । प्रवि.
घाय नियतकालं करणीयं विरमणं देशात् ॥ (पु. देशविरत-देखो देशयति । १. सण वय सामा. सि. १३९)। ६. मदीयस्य गृहान्तरस्य तागस्य इय पोसह सचित्त रायभत्ते य । बम्हारंभ परिग्गह वा मध्यं मुक्त्वा देशान्तरं न गमिष्यामीति तम्निअणुमण उद्दिट्ट देशविरदेदे ॥ (चारित्रप्रा. २१; वृत्तिर्देशविरतिः। (चा. सा. पृ. ६)। ७. देशाद्वादशान. ६६, प्रा. पंचसं. १-१३६; गो. जी. वधिमपि कृत्वा यो नाकामति सदा पुनस्षा । ४७३) । २. सर्वासंयमप्रत्याख्यानस्यासमर्थः हिसा- देशविरतेद्वितीयं गुणवतं तस्य जायेत ॥ (अमित. द्येकदेशाद्विरतः स्थूलभूतप्राणातिपातादिपंचकाद् देश- भा. ६-७८)। ८. यदि विज्ञानतः कृत्वा देशावधिविरतः। (भ. प्रा. विजयो. २०६८)। ३. देश- महर्निशम् । नोल्लभ्यते पुनः पुंसां द्वितीयं तद् गुणविरतस्तु पूर्वोक्तस्त्रिभिः पदैः शुद्धः एकव्रतादियुक्तो व्रतम् ॥ (सुभा. सं. ७६६)। ६. यद् देशस्यावधि यावदुत्कृष्टोऽनुमतिसेवको भवति । (पंचसं. स्वो. व. कृत्वा गम्यते न दिवानिशम । ततः परं बुधरुक्तं द्वितीयं उपश. ३०)। ४. स्थूलहिंसादिपंचकान्मनोवाक्काय- तद् गुणव्रतम् ॥ (प. प. १६-७७, पृ. २७४) । कृतादिना व्यावृत्तो देशविरतः। (भ. प्रा. मला. १०. वयभंगकारणं होइ जम्मि देसम्मि तत्थ णिय२०७८) । ५. एकव्रतविषयस्थूलसावद्ययोगादौ सर्व. मेण । कीरइ गमणणियत्ती तं जाण गुणव्वयं व्रतविषयानुमतिवर्जसावद्ययोगान्ते करणत्रय-योग- विदियं ॥ (सु. पा. २१५)। ११. कृत्वा कालात्रयविषयसर्वसावद्ययोगस्य, देशे विरतमस्यास्तीति वर्षि शक्त्या कियत्प्रदेशवर्जनम् । तद् देशविरतिर्नाम देशविरतः । (कर्मस्त. गो. व. २, पृ. ३)। व्रतं द्वितीयकं विदुः ।। (भावसं. वाम. ४६०)। ६. यस्तु देशतो विरतः स देशविरतः । (पंचसं. १२. गन्तव्यायामपि दिशि नियतदेशात् ग्राम-नदीमलय. वृ. उपश. ३०, पृ. १६७)।
क्षेत्र-योजन-वन-गृह-कटकादिलक्षणात् परतो विरमणं १ दर्शन, व्रत, सामायिक, प्रोषध, सचित्तविरत, देशविरतिव्रतम् । (त. वृत्ति भुत. ७-२१)। रात्रिभक्तविरत, अब्रह्मविरत, प्रारम्भविरत, परिग्रह- १३. इयन्तीं मां गमिष्यामि कृतसंख्यां दिशं तथा। विरत, अनुमतिविरत और उद्दिष्टविरत ये ग्यारह इत्युक्त्वा गम्यते यत्तत् द्वितीयं स्याद् गुणवतम् ।। देशविरत श्रावक माने गये हैं । २ सर्व असंयमभाव (पू. उपासका. २६)। के छोड़ने में असमर्थ जो व्यक्ति हिंसादि पांच पापों १ प्राम-नगरादि के जितने प्रदेश का प्रमाण निश्चित के एकदेश से विरत होता है उसे स्थूल हिंसादि पांच किया गया है उसका नाम देश है। उसके बाहिर पापों से देशविरत कहते हैं। ३ ज्ञान, ग्रहण और गमन का परित्याग करना, इसे देश विरतिव्रत कहा अनुपालन इन तीन पदों से शुद्ध एक व्रत प्रावि- जाता है। प्रथम प्रतिमा से लेकर-उत्कृष्ट अनुमतिसेवक तक देशविषय मिथ्यादृष्टिप्रशंसा-देशविषयं तु इददेशविरत कहलाता है।
मेब बुद्धवचनं साङ्ख्य-कणादादिवचनं वा तत्त्वमिति । देशविरति-१. ग्रामादीनामववृतपरिमाणः प्रदेशो (योगशा. स्वो. विव. २-१७)। देशः । ततो बहिनिवृत्तिर्देशविरतिव्रतम् । (स. सि. यह बुद्ध का वचन, सांख्य का वचन अथवा कणाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org