________________
दृष्टान्ताभास]
१ जिस अर्थ के विषय में लौकिक जनों - तत्त्व से वहिर्भूत ग्वाला प्रादि-प्रोर परीक्षक जनों मेंव्याकरण एवं न्यायादि शास्त्रों के ज्ञाता विद्वानों मेंबुद्धि की समानता हो - किसी प्रकार का विसंवाद न हो, उसे दृष्टान्त कहते हैं । २ जहाँ साध्य श्रौर साधन धर्मों का सम्बन्ध जाना जाता है वह दृष्टान्त कहलाता है ।
५३१, जैन - लक्षणावलो
दृष्टान्ताभास - १. XX X तदाभासाः साध्यादिविकलादय: । ( न्यायवि. २ - २११) । २. साध्यसाघनोभयविकला दृष्टान्ताभासाः । (लघीय. अभय. बृ. ४–३, पृ. ४६) ।
१ साध्य आदि ( साघन ) से रहित दृष्टान्तों को दृष्टान्ताभास कहते हैं ।
दृष्टि-विष, दृष्टि निर्विष - १. रोग-विसेहि पहदा दिट्ठीए जीए भत्ति पावंति । णीरोग णिव्विसत्तं सा भणिदा दिट्टिणिव्विसा रिद्धी ॥ ( ति. प. ४- १०७६) । २. येषामालोकनमात्रादेवातितीव्रविषदूषिता श्रपि सन्तः विगतविषा भवन्ति ते दृष्टयविषाः । (त. वा. ३, ३६, ३, पृ. २०३; चा. सा. पृ. ६६ ) । ३. अथवा X XX दृष्टिविषाणां विषमविषं येषां ते दृष्टयविषाः । (चा. सा. पृ. EE ) ।
१ जिसके प्रभाव से रोग व विष से व्याप्त प्राणी देखने मात्र से ही शीघ्र नीरोग व विष से रहित हो जाते हैं उसे दृष्टिनिविषा ऋद्धि कहते हैं । ३ श्रथवा जिनके देखने मात्र से दृष्टिविष सप का विष विषरूपता से रहित हो जाता है वे दृष्ट्यविष कहलाते हैं ।
दृष्टिपात - देखो दृष्टिवाद ।
दृष्टिराग - १० तत्र त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानामात्मीयात्मीयदर्शनानुरागो दृष्टिरागः । यथोक्तम् - असियसयं किरियाणं अकिरियवाईणमाहु चुलसीई | अन्नाणिय सत्तट्ठी वेणइयाणं च 'बत्तीसा || जिणवयणवाहिरमई मूढा णियदंसणाणुराए । सव्वष्णुकहियमेते मोक्खपहं न उ पवज्जंति ॥ (प्राव. नि. हरि. वू. ६१८ ) । २. दृष्टिरागः पुनर्येयं दर्शनिनां निज- निजदर्शनेषु युक्तिपथावताचन्हसे ष्वपि कम्बललाक्षारागवत् प्रायेणोत्तारयितुमशक्यः पूर्वराग (स्नेहराग-कामराग) द्वयापेक्षयातिदृढस्व
Jain Education International
[दृष्टिवाद
भावः प्रतिबन्धो विजृम्भते स इति । ( उपदे, मु. बू. १८६) ।
१ तीन सौ तिरेसठ प्रवादियों का अपने-अपने दर्शनविषयक जो राग है उसे दृष्टिराग कहते हैं । दृष्टिवाद - १. से किं तं दिट्टिवाए ? दिट्टिवाए जं सव्वभावपरूवणा श्राघविज्जइ । (नन्दी. सू. ५६, पृ. २३५) । २. कौत्कल- काणेविद्धि कौशिक हरिश्मश्रुमांछ (घव. 'मांद्ध' ), पिक- रोमश हारीत मुण्डाश्वलायनादीनां क्रियावाददृष्टीनामशीतिशतम्, मरीचि - कुमारकपिलोलूक- गार्ग्य व्याघ्रभूति वाद्वलि माठरमौद्गल्यायनादीनामक्रियावाददृष्टीनां चतुरशीतिः, साकल्य- वल्कल - कुथुमि सात्य मुग्रि नारायण कठ (घव. 'कण्व') - माध्यं दिन- मोद-पैप्पलाद वादरायणाम्बष्ठिकृदीबिकायन- (. 'वादरायणः स्वष्टकृदैतिकायनं' ) बसु - जैमिन्यादीनामज्ञानिक दृष्टीनां सप्तषष्टिः, वशिष्टपाराशर जदु ग- ( घव. 'कर्ण' ) - वाल्मीकि-रोमहर्षाणि (घव. 'हर्षणी') - सत्यदत्त - व्यासंलापुत्रोपमन्यवेन्द्रदत्तायस्थूणादीनां वैनयिकदृष्टीनां द्वात्रिंशत् । एषां दृष्टिशतानां त्रयाणां त्रिषष्ठ्युत्तराणां प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते । (त. वा. १, २०, १२; धव. पु. १, पू. १०७; धव. पु. ६, पृ. २०३-२०४ ) । ३. दृष्टीनां प्रज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तासां व यत्र पातः । ( त. भा. हरि. व सिद्ध. वृ. १ -२० ) ; दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादः दृष्टिवादः, दृष्टीनां वा पातो यत्रासो दृष्टिपातः, सर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः तथा चाह - दृष्टिवादेन दृष्टिपातेन दृष्टिवादे दृष्टिपाते वा सर्वभावप्ररूपणा श्राख्यायते । ( नन्दी. हरि. वृ. पृ. १०६ ) । ४. दिट्ठीओ वददीदि ! दिट्टिवादं ति गुणणामं । ( धव. पु. १, पृ. १०९ ) । ५. दृष्टयो दर्शनानि नयाः, उद्यन्ते श्रभिधीयन्ते पतन्ति वा प्रव तरन्ति यस्मिन्नसो दृष्टिवादी दृष्टिपातो वा द्वादशमङ्गम् । ( स्थाना. अभय वृ. ४, १, २६२ ) । ६. दिट्ठीणं तिष्णिसया तेसट्टीणं वि मिच्छवायाणं । जत्थ णिराकरणं खलु तण्णामं दिट्टिवादंगं ॥ ( अंगप १-७३) ।
१ जिस श्रुत में सब भावों (पदार्थों) की प्ररूपणा की जाती है वह दृष्टिवाद अंग कहलाता है । २ जिसमें कौत्कल, काणेविद्धि, कौशिक, हरिश्मश्रु, मांछपिक, रोमश, हारीत और मुण्डाश्वलायन प्रादि
For Private & Personal Use Only
-
www.jainelibrary.org