________________
दिक्शुद्धि] ५२०, जैन-लक्षणावलो
[दिग्विरति (दिशा) कहा जाता है। तदनुसार दिशास्वरूप वधि दिक्षु दशस्वपि निजेच्छया । नाक्रामति पुनः देवों को दिक्कुमार जानना चाहिए।
प्रोक्तं प्रथमं तद् गुणवतम् ॥ (सुभा. सं. ७९२) । दिकशुद्धि-दिकशद्धिः प्राच्यदीचीजिन-जिन चैत्या. ११. कबष्टकेऽपि कृत्वा मर्यादां यो न लङयति धधिष्ठिताशासमाश्रयणस्वरूपा। (ध. वि. म.व. धन्यः । दिग्विरतेस्तस्य जिनर्गुणवतं व.थ्यते प्रथमम् ।। ३-१४)।
(अमित. श्रा. ६-७६) । १२. यद्दशस्वपि काष्ठासु पूर्व व उत्तर दिशागत जिन और जिनचैत्यालय । विधाय विधिनाऽवधिम् । न ततः परतो याति मादि से अधिष्ठित दिशात्रों के प्राश्रय से की जाने प्रथमं तद् गुणवतम् ।। (धर्मप. १९-७४, पृ. २७६)। वाली शुद्धि को दिक्शुद्धि कहते हैं।
१३. तत्र प्राची-प्रवाची-उदीधी-प्रतीची-ऊर्ध्व-अधोदिगाचार्य-दिगाचार्य: सचित्ताचित्त-मिश्रवस्त्वनु- विदिशश्चेति । तासां परिमाणं योजनादिभिः पर्व. ज्ञायी। (त.भा. सिद्ध. वृ. ६-६, पृ. २०८ तादिप्रसिद्धाभिज्ञानश्च, ताश्च दिशो दुष्परिहारः योगशा. स्वो. विव. ४-६०)।
क्षुद्रजन्तुभिराकुला । अतस्ततो बहिर्न यास्यामीति सचित्त, प्रचित्त और मिश्र वस्तनों के प्रहण करने निवृत्तिदिग्विरतिः। (चा. सा. पृ.८) । १४. पूवकी अनुज्ञा देने वाले प्राचार्य को विगाचार्य कहते हैं। त्तर-दक्खिण-पच्छिमासु काऊण जोयणपमाणं । परदो दिग्दाह-दिशां दाह उत्पातेन दिशोऽग्निवर्णाः ।। गमणणियत्ती दिसि विदिसि गुणव्वयं पढमं ॥ (वसु. (मूला. व. ५-७७)।
श्रा. २१३)। १५. तत्र सूर्योदयलक्षिता पूर्वा, उपद्रवस्वरूप से दिशामों के अग्नि के समान लाल शेषाश्च पूर्व-दक्षिणादिकाः सप्त, तथा ऊर्ध्वमधश्च वर्ण होने को दिग्दाह कहा जाता है।
द्वे, एवं दशसु दिक्षु विषये गमनपरिमाणकरणलक्षणं दिग्विरति-१. दिसि विदिसि माण पढमं व्रतं नियमो दिग्वतम्। (घ. बि. मु.ब. ३-१७) । xxx 1 (चा. प्रा. २४) । २. दिग्वलयं परि. १६. जंतु दिसावेरमणं गमणस्स दुजं च परिमाणं। गणितं कृत्वातोऽहं बहिर्न यास्यामि । इति सङ्कल्पो- तं च गुणव्वयपढमं भणियं जियरायदोसेहि ।। (धर्मदिग्वतमामृत्यणुपापविनिवृत्त्य ।। (रत्नक.४-६८)। र. १४८)। १७. दशस्वपि कृता दिक्षु यत्र सीमा ३. दिक् प्राच्यादिः, तत्र प्रसिद्धरभिज्ञानरवधिं कृत्वा न लध्यते । ख्यातं दिग्विरतिरिति प्रथमं तद् गुणनियमनं दिग्विरतिव्रतम् । (स. सि. ७-२१)। व्रतम् ॥(योगशा. ३-१; त्रि.श. पु. च. १, ३, ६५); ४. दिग्वतं नाम तिर्यगूर्वमधो वा दशानां दिशां ऐन्द्री, माग्नेयी, याम्या, नैऋती, वारुणी, वायव्या, यथाशक्ति गमनपरिमाणाभिग्रहः। (त. भा.७-१३)। कौवेरी, ऐशानी, नागी, ब्राह्मीति दश दिशस्तासु, ५. ऊधिोदिग्विदिकस्थानं कृत्वा तत्परिमाणतः। अपिशब्दादेक-द्वि-व्यादिदिक्ष्वपि, सीमा मर्यादा पूनराक्रम्यते नैव प्रथमं तद गुणव्रतम ।। (वरांगच. कृता प्रतिपन्ना यत्र व्रते सति न लध्यते नाति१५-११७) । ६. तत्र दिशा सम्बन्धि दिक्ष वा व्रत- क्रम्यते तत्प्रथम गुणवतम् । (योगशा. स्वो. विव. मेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयम्, न ३-१) । १८. यत्प्रसिद्ध रभि ज्ञानः कृत्वा दिक्षु दशपरतः; इत्येवंभूतं दिग्वतम् । (प्राव. हरि. वृ. ६, स्वपि । नात्येत्यणुव्रती सीमा तत्स्यादिग्विरतिव्रतम् ॥ पृ. ८२७)। ७. यः प्रसिद्धरभिज्ञानः कृतावध्य- (सा. घ. ५-२)। १६. कृत्वा संख्यानमाशायां नतिक्रमः। दिग्विदिक्ष गुणेष्वाद्यं वेद्यं दिग्विरवि- ततो बहिर्न गम्यते । यावज्जीवं भवत्येतद् दिग्वतव्रतम् ॥ (ह. पु. ५८-१४४)। ८. जह लोहणासण→ संगपमाणं हवेइ जीवस्स । सव्वदिसाण दिक्षु प्रदिक्षु च हिमाचल-विन्ध्यपर्वतादिकमभिज्ञानपमाणं तह लोहं णासए णियमा ॥ जं परिमाणं पूर्वक मर्यादां कृत्वा परतो नियमग्रहणं दिग्विरतिकोरदि दिसाण सव्वाण सुप्पसिद्धाणं । उवमोगं व्रतमुच्यते । (त. वृत्ति भुत. ७-२१)। २१. दशजाणित्ता गुणव्वदं जाण तं पढम ॥ (कातिके. दिक्ष्वपि संख्यानं कृत्वा यास्यामि नो बहिः । तिष्ठे३४१-४२)। ६. प्रविधाय सुप्रसिद्धर्मर्यादा सर्वतो- दित्याऽऽमृतेयंत्र तत्स्याद् दिग्विरतिव्रतम् ।। (धर्मसं. .ऽप्यभिज्ञानः। प्राच्यादिभ्यो दिग्भ्यः कर्तव्या विरति- श्रा. ७-३) । २२. सुप्रसिद्धानां जगद्विख्यातानां रविचलिता ।। (पु. सि. १३७)। १०. यद्विधाया- दशदिशानामाशानां पूर्व-पश्चिम-दक्षिणोत्तर-दिशानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org