________________
दानविधि] ५१८, जैन-लक्षणावली
[दापना ५. दानं सर्वेष्वेतेषु स्वस्याहारादेः प्रतिसर्जनलक्षणम्। नोत्सहते दातुम् । (श्रा. प्र. टी. २६)। २. जस्स (त. भा. हरि. व.६-१३)। ६. रत्नत्रयवद्भ्यः कम्मस्स उदएण देंतस्स विग्धं होदि तं दाणंतरास्ववित्तपरित्यागो दानं रत्नत्रयसाधनदित्सा वा। इयं । (धव. पु. ६, पृ.७८); दानस्य विघ्न कृदन्त(धव. पु. १३, पृ. ३८६)। ७. स्वं धनं स्यात् रायो दानान्तरायः। (घव. पु. १३, पृ. ३६०); परिन्यागोनिसर्गस्तस्य त स्फट: । तहानमिति दाणविग्घयरं दाणंतराइयं । (धव. प. १५. प. १४)। निर्देशोऽतिप्रसंगनिवत्तये ।। (त. इलो, ७-३८)। ३. दानं देयम् । सत्यपि द्रव्ये न ददाति तद्धि कर्मो८. यत् तेष दानं भक्त-पान-वस्त्र-पात्राश्रयादेर्दाना- दितं दीयमानस्य कर्मणो विघ्नम्-अन्तरायमन्तनाथ-वनीपकादिषु अगारिष्वनगारेषु च ज्ञान-दर्शना- धनं करोतीति दानान्तरायः। द्रव्ये प्रतिग्राहके च चरणसम्पन्नेषु त्वेकान्तकर्मनिर्जराफलं च भवति । सन्निहितेऽस्मै दत्तं महाफलमिति जानानोऽपि अथवा xxx स्वस्य परानुग्रहाभिप्रायेणातिसर्गो दातव्यं न ददाति । (त. भा. सिद्ध.व. ८-१४)। दानम् । (त. भा. सिद्ध. . ६-१३)। ६. परात्म- ४. सइ फासुयंमि दाणे दाणफलं तह य बुज्झई नोरन्ग्राही धर्मवृद्धिकरत्वतः। स्वस्योत्सर्जनमिच्छ. अउलं । बंभच्चेराइजुयं पत्तंपि य विज्जए तत्थ ।। न्ति दानं नाम गृहिव्रतम् ॥ (त. सा. ४-६६)। दाउं नवरि न सक्कइ दाणविधायस्स कम्मणो १०. प्रात्मनः श्रेय सेऽन्येषां रत्नत्रयसमृद्धये। स्वपरा. उदए । दाणंतरायमेयं xxx॥ (कर्मवि. ग. नग्रहायेत्थं यत्स्यात्तहानमिष्यते ॥ (उपासका. १६०-६१)। ५. सति दातव्ये वस्तुनि समागते च ७६६)। ११. दानं पात्रष द्रव्यविश्राणनम् । (योग- गुणवति पात्रे दानस्य च कल्याणकं फल विशेष शा. स्वो. विव. २-३१)। १२. अनुग्रहार्थं स्वोप- विद्वानपि यदुदयादातुं नोत्सहते तद्दानान्तरायम् । काराय विशिष्टगुणसंचयलक्षणाय परोपकाराय (कर्मस्त. गो. व. १०, पृ.८८)। ६. तत्र यदुदयवसम्यग्दर्शन-ज्ञान-चारित्रादिवृद्धये स्वस्य धनस्य शात् सति विभवे समागते च गुणवति पात्रे दत्तप्रतिसो ऽतिसर्जनं विश्राणनं प्रदानं दानम् । (त. मस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तद्दावृत्ति श्रुत.७-३८)।
नान्तरायम् । (प्रज्ञाप. मलय. वृ. २३-२९३, पृ. १ अपने और दूसरे के अनुग्रह के लिए जो धन का ४७५) । ७. तत्र यदुदयात् सति दातव्ये पात्रवित्याग किया जाता है उसे दान कहते हैं । ३ दान से शेषे च प्रतिग्राहके स्वर्गाङ्गनोपभोगसम्प्राप्यादि च वाता के जो पुण्य का संचय होता है, यह हुआ दानफलं जानन्नपि दातुं नोत्सहते तत् दानान्तरा
कानया साथ ही उसके प्राश्रय से पात्र के यम् । (धर्मसं. मलय. व. ६२३)। ८. यस्यान्तजो सम्यग्ज्ञानादि की अभिवृद्धि होती है, इसे उससे रायस्य प्रभावतो दातुं न लभते जीवस्तहानान्तरा. पर का उपकार भी जानना चाहिए।
यम् । (प्रव. सारो. व. १२६०)। दानविधि-१.प्रतिग्रहादिक्रमो विधिः। (स. सि. १जिसके उदय से देने योग्य वस्तु के होने पर, ७-३६)। २. प्रतिग्रहादिक्रमो विधिः। प्रतिग्रह ग्राहक पात्र विशेष के उपस्थित रहने पर तथा दान उच्चदेशस्थापनं पादप्रक्षालनम् अर्चनं प्रणमनमि- के फल को जानते हए भी देने के लिए उत्साह त्येवमादिक्रियाविशेषाणां क्रमो विधिरित्याख्यायते। नहीं होता है उसे दानान्तराय कहते हैं। २ जो
.वा. ७.३९.१)। ३. तत्र प्रतिग्रहोच्चदेश- कर्म दान देने में विघ्न किया करता है वह दानास्थापनमित्येवमादीनां क्रियाणामादरेण करणं विधि. न्तराय कहलाता है। विशेषः। (चा. सा. पृ. १५)।
दान्त-दान्तो नाम इन्द्रिय-नोइन्द्रियजयसम्पन्नः। अ शान करना. ऊंचे स्थान में बैठाना, परों का (व्यव. भा. मलय. व. १-३४०, पृ. १६)।
जा करना और प्रणाम करना; इत्यादि इन्द्रिय और मन के वश में रखने वाले पुरुष को क्रियाविशेषों के क्रम को दान की विधि कहा दान्त कहते हैं । जाता है।
दापना-दापना शय्याहारोपधि-स्वाध्याय-शिष्यदानान्तराय-१. तत्र दानान्तरायं यदुदयात् सति गणानां प्रदापनम् । (व्यव. भा. मलय. ५-४६)। दातव्ये प्रतिग्राहके च पात्रविशेषे दानफलं च जान- शय्या, माहार, उपधि, स्वाध्याय और शिष्यसमह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org