________________
कर्मवर्गणा]
३२३, जैन-लक्षणावलो
[कर्मसंवत्सर
कर्मनिमित्तो योगः कर्मयोगः । तस्यां विग्रहगतौ ग्गस्स ततो जा संजायति जा य कज्जाणं ॥ कार्मणशरीरकृतो योगो भवति यत्कृतं कर्मादानम् । (विशेषा. भा. ३६३२-३६) । ३. अनाचार्यकं कर्म यदुपपादिता चाऽमनस्कस्यापि विग्रहार्था गतिः । xxx कादाचित्कं वा कर्म XXX कर्मजा (त. वा. २, २५, ३-४)। ३. कर्म कार्मणं शरी- इति, कर्मणो जा कर्मजा। (प्राव. हरि. व. ६३८, रम्, कमैव योगः कर्मयोगः। कार्मणरीरालम्बनात्म- पृ. ४१५) । ४. कर्मजा पुनः धीः साधुकारफला प्रदेशपरिस्पन्दरूपा क्रियेत्यर्थः । (त. श्लो. २-२५)। अनाचार्यजं कर्म, तत्र पुनः पुनरुपयोगात् प्रतिक्षण४. जीवस्य विग्रहगतौ कर्मयोगं जिनेश्वराः । प्राहर्दे- मभ्यस्यतस्तादशी बुद्धिरुत्पद्यते येन प्रथम हान्तरप्राप्तिः कर्म ग्रहणकारणम् ।। (त. सा. २-६७)। शायी पाश्चात्यं कर्मोपजायते । (त. भा. हरि.. ५. निखिल शरीराङकुरबीजभूतं कर्मणां वपुः कर्म ६-६)। इति कथ्यते । Xxx वाङ्मनस्कायवर्गणाकारण- १ जो बद्धि उपयोग की स्थिरता से कर्भ (क्रिया या भूतं जीवप्रदेशपरिस्पन्दनं योग: कथ्यते, कर्मणा कार्य) की यथार्थता को जानती है, कर्म के अभ्यास विहितो योगः स कर्मयोगः। स कर्मयोगो विग्रहगता- व विचार से विस्तार को प्राप्त होती है, और साधुवुत्तरशरीरग्रहणे भवति । (त. वृत्ति श्रुत. २-२५)। कार (प्रशंसा के साथ फलवती-प्राथिक लाभ १ कर्म से अभिप्राय अन्य सब शरीरों के कारणभूत आदि रूप फल से संयुक्त-होती है वह कर्मसमुत्था कार्मण शरीर का है; वचन, मन और काय वर्ग- -कर्मजा-बुद्धि कहलाती है । उसके स्पष्टीकरण णाओं के निमित्त से जो प्रात्मप्रदेशों में परिस्पन्दन के लिए हैरण्यिक ( सुनार ), कर्षक, कौलिक (हलन-चलन) होता है उसका नाम योग होता है; (जुलाहा), दवी (परोसने वाली), मौक्तिक, अतः उक्त कार्मणशरीरभत कर्म के द्वारा जो योग- (मणिकार), घृतविक्रयी, प्लवक (बन्दर), तुन्नाग प्रात्मप्रदेशपरिस्पन्दन-होता है उसे कर्मयोग -फटे वस्त्रादि ठीक करने वाला, बढ़ई, प्रापिक, जानना चाहिए।
घटकार और चित्रकार, ये बारह उदाहरण दिपे कर्मवर्गणा (कम्मवग्गणा)-कम्मवग्गणा णाम गये हैं। अट्टकम्मक्खंधवियप्पा । (धव. पु. १४, पृ. ५२) । कर्मसंवत्सर-१. संवच्छरो उ बारस मासो पक्खा आठ कर्मस्कन्धों के भेदभूत वर्गणा का नाम कर्म- य ते चउव्वीसं । तिन्नेव सया सट्ठा हवंति राइंदियावर्गणा है।
णं तु ।। इय एस कमो भणियो नियमा संवच्छरस्स कर्मसमुत्था बुद्धि - देखो कर्मजा बुद्धि । १. उव- कम्मस्स । कम्मो त्ति सावणो त्ति य उउ त्ति य
टुसारा कम्मपसंगपरिघोलणविसाला । साह- तस्स नामाणि ।। (ज्योतिष्क. २, ३१-३२)। २. कारफलवई कम्मसमुत्था हवइ वृद्धी । हेरण्णिए १ एवं विधद्वादशमासनिष्पन्नः सावनसंवत्सरः, स चायं करिसए २ कोलिन ३ डोवे अ४ मूत्ति ५ घय ६ त्रीणिशतान्यह्रां षष्टयधिकानि (३६०) । (त. पवए ७ । तुन्नाए ८ वड्ढइय ६ पूयइ १० घड ११ भा. सिद्ध. व. ४-१५)। ३. कर्म-लौकिको व्यवचित्तकारे अ १२ ॥ (नन्दी. गा. ६७-६८, पृ. हारः, तत्प्रधानः संवत्सरः कर्मसंवत्सरः, लोको हि १७४, आव. नि. ९४६-४७, उपदेशपद ४६-४७)। प्रायः सर्वोऽप्यनेनैव संवत्सरेण व्यवहरति तथा चैतद्२.. उवयोगोऽभिनिवेसो मणसो सारो य कम्म- गतं मासमधिकृत्यान्यत्रोक्तम्-कम्मो निरंसयाए सम्भावो । कम्मो णिच्चब्भासो कम्मपसंगो हि मासो व्यवहारकारगो लाए (?) । सेसाप्रो संसयाए तप्पभवो ।। परिघोलणं वियारो विन्नासो वा तद- ववहारे दुक्करो घेत्तुं । (सूर्यप्र. मलय. वृ. १०, २०, ण्णहा वहुहा । साहुकयं सुठ्ठ त्ति य साहुक्कारो पसं. ५७, पृ. १६६); कर्मसंवत्सरस्य परिमाणं त्रीणि सत्ति । चित्तोवोगादाणा हि दिसारत्ति दिद. शतानि षष्टयधिकानि रात्रिदिवानाम-तिन्नि परमत्था। कम्मपसंगपरिघोलणेहि सुवियारवित्थि- सया पुण सट्टा कम्मो संवच्छरो होइ। (सूर्यप्र. ण्णा ।। वि उसे हितो संसंसुट्ठ कयं साहुकारो अहवा। मलय. वृ. १०, २०, ५७); विसमं पवालिणो परिसेसं पि फलं तेण उ तोसे तप्फलवती तो सा ।। जा णमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म दीहकालपुव्वावरचितणनो भवे सयं मणसा। एग- वासइ तमाह संवच्छरं कम्मं ॥ यस्मिन् संवत्सरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org