________________
छद्मस्थमरण]
( स्थाना. अभय वृ. २, १, ७२ ) । ४. छाद्यते केवलज्ञान- दर्शनमात्मनोऽनेनेति छद्म ज्ञानावरणदर्शनावरणान्तराय-मोहनीयकर्मोदयः सति तस्मिन् केवलस्यानुत्पादात्तदपगमानन्तरं चोत्पादाच्छद्मनि तिष्ठतीति छद्मस्थ: । ( कर्मस्त. गो. वृ. २, पृ. ५) । ५. छाद्यते यथावस्थितमात्मनः स्वरूपं येन तच्छद्म ज्ञानावरणीयादि कर्म, तस्मिन् तिष्ठन्तीति छद्मस्था: । (बृहत्सं. मलय. वृ. १७० ) । ६. छादयतीति छद्म ज्ञानावरणीयादिघातिक्रमं चतुष्टयम्, छद्मनि तिष्ठतीति छद्मस्थ: । (श्राव. नि. मलय. वृ. २३३, पृ. २०२) ।
१ ज्ञानावरण और दर्शनावरण कर्म का नाम छद्म है, इस छद्म में जो स्थित रहते हैं उन्हें छद्मस्थ कहते हैं ।
४४७, जैन- लक्षणावली
छद्मस्थमररण - १. छउमत्थमरणं छउमत्थसंयताण मरणं जाव मणपज्जवणाणीणं । (उत्तरा चू. पू. १२६ ) । २. छद्मस्थमरणम् – अकेवलि - मरणम् । (समवा. श्रभय. य. १७, पृ. ३३) । ३. मणपज्जवोहिणाणी सुय-मइणाणी मरंति जे समणा । छउमत्थमरणमेयं XX X ॥ ( प्रव. सारो. १०१५ ) । ४. मन:पर्ययज्ञानिनोऽबधिज्ञानिनः श्रुतज्ञानिनो मतिज्ञानिनश्च म्रियन्ते ये श्रमणाः तपस्विनः छादयन्तीति छद्मानि ज्ञानावरणादीनि कर्माणि तेषु तिष्ठन्तीति छद्मस्थास्तेषां मरणं छद्मस्थमरणम् । ( प्रव. सारो वृ. १०१५ पृ. ३०० ) ।
१ मन:पर्ययज्ञानी तक चार क्षायोपशमिक ज्ञान वाले - छद्मस्थ संयतों के मरण को छद्मस्थमरण कहते हैं ।
छन्दना - १. Xx X पुव्वगहिएण छंदण X X X ।। (श्राव. नि. ६६७ ) । २. पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कर्तव्या - इदं मयाऽशनाद्यानीतम्, यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । ( श्राव. नि. हरि. वृ. ६६७) । ३. छन्दना प्रोत्साहना, इदं भक्तं भुंक्ष्व इति । ( श्रनुयो, हरि वृ. पू. ५८ ) ।
२ इस प्रशन (भोजद) श्रादि को मैं लाया हूं, यदि किसी के लिए उपयोगी हो तो इच्छाकार के साथ ग्रहण कर ले, इस प्रकार पूर्व गृहीत प्रशन आदि से शेष साधुनों के लिए छन्दना की जाती है ।
Jain Education International
[छन्नदोष
छन्दोनिरोध -- छन्दो वशस्तस्य निरोधः छन्दोनिरोधः -- स्वच्छन्दतानिषेधः x x x यद्वा छन्दसा - गुर्वभिप्रायेण, निरोधः श्राहारादिपरिहाररूप: छन्दोनिरोध: X X X अथवा छन्दो वेद ग्रागम इत्यनर्थान्तरम्, ततः छन्दसा 'प्राणाए च्चिय चरणं इत्यादिना निरोधः इन्द्रियादिनिग्रहात्मकः छन्दोनिरोध: । (उत्तरा. सू. शा. वृ. ४-८, पृ. २२२, २३) ।
छन्द का अर्थ वश या प्रभुता है, उसके निरोध कोस्वच्छन्दता के निषेध को – छन्दोनिरोध कहते हैं । reat गुरु के अभिप्रायानुसार श्राहार आदि के निरोध को भी छन्दोनिरोध कहते हैं । अथवा छन्द का अर्थ वेद या श्रागम होता है। तदनुसार छन्द अर्थात् 'प्रज्ञा के अनुसार आचरण करना चाहिये' इत्यादि श्रागम से किये जाने वाले इन्द्रियों के निग्रह रूप निरोध को छन्दोनिरोध जानना चाहिए। छन्दोऽनुवर्तन - १. छंदाणुवट्टणं नाम आयरियाण सीसेण कालं तुलेऊणं आहार उवहि उवस्सगाण उववायणं कायव्वं । (दशवं. चू. १, पृ. २८) । २. छन्दोऽनुवर्तनम् अभिप्रायानुवृत्तिः । (समवा. अभय वृ. १, पृ. ८९ ) ।
१ शिष्य के द्वारा समय के अनुसार प्राचार्यों के लिये श्राहार, उपधि और उपाश्रय की जो व्यबस्था की जाती है, इसका नाम छन्दोनुवर्तन है । यह सात प्रकार की श्रौपचारिक विनय में से एक है । छन्दोऽनुवर्ती – छन्दो गुरूणामभिप्रायस्तमनुवर्तते श्राराघयतीत्येवंशीलः छन्दोऽनुवर्ती । ( व्यव. सू. भा. मलय. वृ. १-७८ ) |
गुरुजनों के अभिप्रायानुसार उनकी सेवा करने वाले को छन्दोऽनुवर्ती कहते हैं ।
छन्नदोष – १. ईदृशे व्रतातिचारे सति किं नः [ नुः ] स्यत् प्रायश्चित्तमित्युपायेन गुरूपासना षष्ठः । (त. वा. ६, २२, २ ) । २. ईदृशे दोषे किं प्रायश्चित्तमित्युपाथेन प्रच्छन्न [न] म् । (त. इलो, ६-२२) । ३. छष्णं प्रदृष्टालोचना । (भ. श्री. विजयो. ५६२) । ४. ईदृशे व्रतातिचारे सति नुः किं स्यात् प्रायश्चित्तमित्युपायेन गुरूपासना षष्ठच्छन्नदोषः । (चा. सा. पृ. २१) । ५. दोषे सतीदृशे देयं कि प्रायश्चित्तमित्यलम् । प्रश्न: स्वच्छादनेन स्याच्छन्नं लज्जाभयादिभि: ।। ( श्राचा. सा. ६-३३ ) ।
For Private & Personal Use Only
www.jainelibrary.org