________________
ऋजुमति] २८८, जैन-लक्षणावली
[ऋजुसूत्र १५)। ३. रिउ सामण्णं तम्मत्तगाहिणी रिउमई (मूला. वृ. १२-१८७) । १५. ऋज्वी सामान्यतो मणो नाणं । पायं विसेसविमुहं घउमेत्तं चितियं मनोमात्रग्राहिणी मतिः मनःपर्यायज्ञानं येषां ते मुणइ ॥ (विशेषा. ७८४; प्रव. सारो. १४६६)। तथा (ऋजुमतयः)। (औप. सू. अभय. वृ. १५, पृ. ४. ऋज्वी मतिः ऋजुमतिः, सामान्यग्राहिका इत्यर्थः, २८; प्रश्नव्या. वृ. पृ. ३४३) । १६. प्रगुणनिर्वतितमनःपर्ययज्ञानविशेष: । (प्राव. नि. हरि. वृ. ६६, पृ. मनोवाक्-कायगतसूक्ष्मद्रव्यालम्बनः ऋजुमतिमन:४७; स्थानांग अभय. वृ. २-१, पृ. ४७)। ५. पर्ययः । (लघीय. अभय. वृ. ६१, पृ. ८२)। मननं मतिः, संवेदनम् इत्यर्थः, ऋज्वी सामान्यग्रा. १७. मननं मतिविषयपरिच्छित्तिरित्यर्थः। ऋज्वी हिणी मतिः, घटोऽनेन चिन्तितः इत्यध्यवसायनिब- अल्पतरविशेषविषयतया मुग्धा मतिर्यस्य तदजुमतिः। न्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः, xxx अथवा (शतक मल. हेम. वृ. ३७-३८, पृ. ४४)। १८. ऋज्वी सामान्यग्राहिणी मतिरस्य सोऽयम् ऋजुमतिः, ऋज्वी प्रायो घटादिमात्रग्राहिणी मतिः ऋजुमतिः, तद्वानेव गृह्यते । (नन्दी. हरि. वृ. पृ. ४५)। ६. विपुलमतिमनः-पर्यायज्ञानापेक्षया किञ्चिदशुद्धतरं ऋजुमतिः घटादिमात्रचिन्तनद्रव्यज्ञानाद् ऋजुमतिः, मनःपर्यायज्ञानामेव । (प्राव. नि. मलय. वृ. सव मन:पर्यायज्ञानम् । (त. भा. हरि. व. १-२४)। ७०, पृ. ७८)। १६. वाक्काय-मनःकृतार्थस्य पर७. परकीयमतिगतोऽर्थः उपचारेण मतिः। ऋज्वी मनोगतस्य विज्ञानात् निर्वतिता पश्चाद्वालिता व्याअवका, xxx ऋज्वी मतिर्यस्य स ऋजुमतिः। घोटिता ऋज्वी मतिरुच्यते, सरला च मतिः ऋज्वी उज्जुवेण मणोगदं उज्जुवेण वचि-कायगदमत्थमुज्जुवं कथ्यते ।xxx ऋज्वी मतिविज्ञानं यस्य मनःजाणतो, तविवरीदमणुज्जुवं अत्थमजाणतो मण- पर्ययस्य स ऋजुमतिः । (त. वृत्ति श्रुत. १-२३) । पज्जवणाणी उज्जुमदि त्ति भण्णदे। (धव. पु. ६, २०. अनेन चिन्तितः कुम्भ इति सामान्यग्राहिणी। पृ. ६२-६३)। ८. निर्वतितशरीरादिकृतस्यार्थस्य मनोद्रव्यपरिच्छित्तिर्यस्याशावृजुधीः श्रुतः ।। (लोकप्र. वेदनात् । ऋज्वी निर्वतिता त्रेधा प्रगुणा च प्रकीति- ३-८५२)। २१. ऋजुमतयस्तु सर्व पूर्णमनुष्यता॥ (श्लो. वा. १,२३, २)। ६. ऋजुमतिमन:- क्षेत्रस्थितानां संज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो पर्ययज्ञानं निर्वतित-प्रगुणवाक्काय-मनस्कृतार्थस्य पर- घट-पटादिपदार्थमात्रम् एव जानन्ति । (कल्पसूत्र वृ. मनोगतस्य परिच्छेदकत्वात् त्रिविधम् । (प्रमाणप. ६-१४२)। पृ. ६६)। १०. या मतिः सामान्यं गृह्णाति सा १पर के मन में स्थित व मन, वचन और काय से ऋज्वीत्यूपदिश्यते । xxx येन सामान्यं घटमात्रं किये गये अर्थ के ज्ञान से नितित सरल बद्धि को चिन्तितमवगच्छति तच्च ऋजुमतिमनःपर्यायज्ञा- ऋजुमतिमनःपर्यय या मनःपर्यायज्ञान कहते हैं । नम्। Xxx ऋजुमतिरेव मनःपर्यायज्ञानम्, ऋजुसूत्र-१. ऋजु प्रगुणं सूत्रयति तन्त्रयतीति घटादिमात्रचिन्तितपरिज्ञानमिति । (त. भा. सिद्ध. ऋजुसूत्रः, पूर्वापरांस्त्रिकालविषयानतिशय्य वर्तमानवृ. १-२४)। ११. ऋज्वी साक्षात्कृतेष्वनु- काल विषयानादत्ते, अतीतानागतयोविनष्टानुत्पन्नमितेष वा ऽर्थेष्वल्पतरविशेषविषयतया मुग्धा मति- त्वेन व्यवहाराभावात् । तच्च वर्तमान समयमात्रम् । विषयपरिच्छित्तिर्यस्य तदृजुमतिः। (कर्मस्तव गो. तद्विषयपर्यायमात्रग्राह्ययमृजुसूत्रः। (स. सि. १-३३)। व. ९-१०)। १२. xxx उजुमदी तिविहा । २. ततो साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः । उजमण-वयणे काये गदत्थविसया त्ति णियमेण ॥ (त. भा. १-३५)। ३. पच्चुप्पण्णग्गाही उज्जसुग्रो (गो. जी. ४३८)। १३. ऋज्वी सामान्यग्राहिणी नयविही मुणेयव्वो। (प्राव. नि. ७५७; अनयो. मतिः ऋजुमतिः ‘घटोऽनेन चिन्तितः' इत्यादि सामा- गा. १३८, पृ. २६४)। ४. सूत्रपातवदृजुत्वात् न्याकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशि- ऋजुसूत्रः । यथा ऋजुः सूत्रपातस्तथा ऋजु प्रगुणं ष्टमनोद्रव्यपरिच्छित्तिरिति । (नन्दी. मलय. वृ. सूत्रयति ऋजुसूत्रः । पूर्वास्त्रिकालविषयानतिशय्य पृ. १०७)। १४. ऋज्वी प्रगुणा निर्वतिता वाक्काय- वर्तमानकालविषयमादत्त, अतीतानागतयोविनष्टानमनस्कृतार्थस्य परमनोगतस्य विज्ञानम, xxx त्पन्नत्वेन व्यवहाराभावात् समयमात्रमस्य निर्दिधिअथवा ऋज्वी मतिर्यस्य ज्ञानविशेषस्यासौ ऋजुमतिः। क्षितम् । (त. वा. १, ३३, ७)। ५. ऋजुसूत्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org