________________
उद्दशकाचार्य ]
पू. १६) । ३. स्वनिमित्तं त्रिधा येन कारितोऽनुमतः कृतः । नाहारो गृह्यते पुंसां त्यक्तोद्दिष्टः स भण्यते । (सुभा. सं. ८४३) । ४ न वल्भ्यते यो विजितेन्द्रियोऽशनं मनोवचः कायनियोगकल्पितम् । महान्तमुद्दिष्टनिवृत्तचेतसं वदन्ति तं प्रासुकभोजनोद्यतम् ॥ (धर्मप. श्रमित. २० - ६३ ) । ५. यो बन्धुबन्धुरतुल्यचित्तो गृह्णाति भोज्यं नवकोटिशुद्धम् । उद्दिष्ट बर्जी गुणिभिः स गीतो विभीलुकः संसृति-यातुधान्याः ॥ ( श्रमित. श्रा. ७-७७ ) ।
१ जो श्रावक भिक्षाचरण से भिक्षा के लिए श्रावक के घर जाता हुआ - नवकोटिविशुद्ध अर्थात् मन, वचन व काय की शुद्धिपूर्वक कृत, कारित एवं अनुमोदना से रहित आहार को याचना के बिना ग्रहण करता है वह उद्दिष्टाहारविरत कहलाता है । उद्देशकाचार्य - प्रथमतः एव श्रुतमुद्दिशति यः स उद्देशकाचार्य: । (योगशा. स्वो विव. ४–६०, पृ. ३१४) ।
जो शास्त्रव्याख्यानादि के समय सर्वप्रथम श्रुत का निर्देश करे - भूमिका रूप में श्रुत का उद्देश प्रकट करे – उसे उद्देशकाचार्य कहते हैं । उद्धारपल्य - १. तैरेव लोमच्छेदैः प्रत्येकम संख्येयवर्षकोटीसमयमात्रच्छिन्नस्तत्पूर्ण मुद्धारपत्यम् । ( स. सि. ३ - ३८;त. वा. ३, ३८, ७) । २. असंख्येयाब्दकोटीनां समय रोमखण्डितम् । प्रत्येकं पूर्वकं तत्स्या - त्पल्यमुद्धारसंज्ञकम् ।। ( ह. पु. ७-५० ) । ३. तान्येव रोमखण्डानि प्रत्येकं असंख्येयकोटिवर्षसमयमात्रगुणितानि गृहीत्वा द्वितीया महाखनिस्तैः पूर्यते । सा खनिः उद्धारपत्यम् । (त. वृत्ति श्रुत. ३ - ३८) । व्यवहारपल्य के जितने रोमच्छेद हैं उनमें से प्रत्येक रोमच्छेद को असंख्यात कोटि वर्षों के समयों से छिन्न करके उनसे भरे गये गड्ढे को उद्धारपल्य कहते हैं ।
उद्धारपल्यकाल - १. ववहाररोमराशि पत्तेक्कमसंखकोडिवस्साणं । समयसमं घेत्तूणं विदिए पल्लम्हि भरिदम्हि | समयं पडि एक्केक्कं बालग्गं पेल्लिदम्हि सो पल्लो | रित्तो होदि स कालो उद्धारं नाम पल्लं तु ॥ ( ति प १, १२६ - २७ ) । २. ततश्च तस्माद् व्यवहारपल्याद् बालाग्रमेकं परिगृह्य सूक्ष्मम् । अनेककोट्यब्दविखण्डितं तत्तस्यातिपूर्णं निचितं समन्तात् । पूर्णे समासान्तशते ततस्तु एकैकशो रोम
Jain Education International
२६०, जैन- लक्षणावली
[ उद्धारपल्योपम
समुद्धरेच्च । क्षयं च जाते खलु रोमपुञ्ज उद्धारपत्यस्य हि कालमाहुः ।। ( वरांग. २७, २०-२१) । १. व्यवहारपल्य की रोमराशि में से प्रत्येक को श्रसंख्यात करोड़ वर्षों की समयसंख्या से खण्डित करके व उनसे दूसरे गड्ढे को भरकर उसमें से एक एक समय में एक एक रोमच्छेद के निकालने पर जितने समय में वह गड्ढा खाली होता है उतने काल को उद्धारपत्यकाल कहते हैं । उद्धारपत्योपम - १. तत्थ णं जे से ववहारिए से जहानामए पल्ले सिश्रा जोयणं श्रायामविक्खंभेणं, जोणं तं तिगुणं सविसेसं परिक्खेवेण से णं पल्ले एगाहिम-वेग्राहि-तेग्राहिश्र जाव उक्को सेणं सत्तरत्तरूढाणं संसट्ठे संनिचिते भरिए बालग्गकोडीणं ते णं बालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुहेज्जा नोपलिविद्धं सज्जा णो पूइत्ताए हव्वमागच्छेज्जा, तो णं समए समए एगमेगं बालग्गं श्रवहाय जावइएणं कालेण से पल्ले खीणे नीरए निल्लेवे गिट्टिए भवइ, से तं बवहारिए उद्धारषलिवमे । (अनुयो. १३८, पृ. १८० ) । २. ततः समये समये एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान् काल उद्धारपत्योपमाख्यः । ( स. सि. ३-३८; त. वा. ३, ३८, ७) । ३. व्यवहारपत्योपमे चैकैकं रोम असंख्यातवर्षकोटीसमयमात्रान् भागान् कृत्वा वर्षशतसमयैश्चैकैकं खण्डं प्रगुण्य तत्र मावन्मात्राः समयाः तावन्मात्रमुद्धारपल्योपमं भवति । (मूला. वृ. १२ - ३६) । ४. तदनन्तरं समये समये एकैकरोमखंड उद्धारपल्यगतं निष्काष्यते, यावत्कालेन सा महाखनिः रिक्ता जायते तावत्काल उद्धारपल्योपमाह्वयः संसूच्यते । (त. वृत्ति श्रुत. ३ - ३८ ) । ५. तत्र उद्धारो वालाग्राणां तत्खण्डानां वा अपोद्धरणमुच्यते, तद्विषयं तत्प्रधानं वा पल्योपमम् उद्धारपल्योपमम् । ( श्रनुयो. हरि. वृ. पृ. ८४; शतक. दे. स्वो वृ. ८५; संग्रहणी दे. वृ ४) ।
१ पल्य नाम कुशल ( धान्य रखने के लिए मिट्टी से निर्मित पात्र) का है । एक उत्सेध योजन प्रमाण विस्तृत व ऊंचे गोल गड्ढे में मुण्डित शिर पर एक दिन, दो दिन, तीन दिन अथवा अधिक से अधिक सात दिन में उगने वाले बालानों को इस प्रकार से ठसाठस भरे कि जिन्हें न श्रग्नि जला सके, न वायु
For Private & Personal Use Only
www.jainelibrary.org