________________
आत्मप्रशंसा] १८६, जैन-लक्षणावली
[प्रात्मरक्ष प्रवादपूर्वं यत्रात्मन: संसारि-मुक्ताद्यनेकभेदभिन्नस्य विशिष्टनामकर्मोपात्तपरिच्छिन्नस्थान-परिमाणनिर्माप्रवदनम् । (दशवै. नि. हरि. वृ. १-१६)। ३. प्राद- णश्चक्षरादिकरणग्राम आत्मभूतः [बाह्यो हेतु:] । पवाद सोलसहं वत्थूण १६ वीसूत्तर-तिसयपाहुडाणं xxxतन्निमित्तो (द्रव्योग निमित्तो) भावयोगो ३२० छव्वीसकोडिपदेहिं २६००००००० आदं वीर्यान्तराय-ज्ञान-दर्शनावरणक्षय-क्षयोपशमनिमित्त वण्णेदि वेदो त्ति वा विण्ह त्ति वा भोत्ते त्ति वा इच्चा- प्रात्मनः प्रसादश्चात्मभूत: [ग्राभ्यन्तरः] इत्याख्यादिसरूवेण। (धव. पु. १, पृ. ११८); यत्रात्मनो- मर्हति । (त. वा. २, ८,१) । ऽस्तित्व-नास्तित्वादयो धर्माः षड़जीवनिकायभेदाश्च प्रात्मा से सम्बद्ध विशिष्ट नामकर्म के निमित्त से युक्तितो निर्दिष्टास्तदात्मप्रवादम् । (धव. पु. ६, स्थान व परिमाण निर्माण के अनुसार जो चक्ष पृ. २१६)। ४. प्रादपवादो णाणाविहदुण्णए जीव- आदि इन्द्रियों का समूह उत्पन्न होता है वह चैतन्याविसए णिराकरिय जीवसिद्धि कुणइ । अस्थि जीवो नुविधायी उपयोग का बाह्य प्रात्मभूत हेतु होता है। तिलक्खणो सरीरमेत्तो स-परप्पयासो सुहुमो अमुत्तो तथा द्रव्ययोग के निमित्त से जो भावयोग और भोत्ता कत्ता अणाइबंधणबद्धो णाण-दसणलक्खणो वीर्यान्तराय, ज्ञानावरण एवं दर्शनावरण के क्षय व उड्ढगमणसहावो एवमाइसरूवेण जीवं साहेदि त्ति वृत्तं क्षयोपशम के अनुसार जो आत्मा की प्रसन्नता भी होदि। सव्वदवाणमादं सरूवं वण्णेदि प्रादपवादो होती है, यह उक्त उपयोग का प्राभ्यन्तर आत्मभूत त्ति के वि पायरिया भणंति । (जयध. १, पृ. हेतु होता है। १४२)। ५. प्रात्मप्रवादं सप्तमम्-पाय त्ति प्रात्मभ्रान्ति-१.XXX विक्षिप्त भ्रान्तिराआत्मा, सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवा- त्मनः । (समाधितं. ३६)। २. रागादिपरिणतं देहादम् । (समवा. अभय. वृ. १४७, पृ. १२१)। दिना आत्मनोऽभेदाध्यवसायेन स्वस्वरूप एव अस्थि६. षडविंशतिकोटिपदं जीवस्य ज्ञान-सखादिमयत्व- रतां गतं मनः आत्मनो भ्रान्तिः अात्मस्वरूपं न कर्तृत्वादिधर्मप्रतिपादकमात्मप्रवादम् । (श्रतभक्ति भवतीति । (समाधितं. टी. ३६)। टी. ११, पृ. १७५; त. वृत्ति श्रुत. १-२०)। शरीर को प्रात्मा मानकर रागादि से परिणत हुश्रा ७. अप्पपवादं भणियं अप्पसरूवप्परूवयं पूछ । मन जो प्रात्मस्वरूप में अस्थिरता को प्राप्त होता छब्बीसकोडिपयगय मेवं जाणंति सुपयत्था ।। (अंग- है, इसका नाम आत्मभ्रान्ति है। पण्णत्ती २-८५, पृ. २६४)।
प्रात्मयोगी-तथाऽऽत्मयोगी - प्रात्मनो योगः १प्रात्मा के अस्तित्व-नास्तित्व, नित्यत्व-अनित्यत्व, कुशल मनःप्रवृत्तिरूप: प्रात्मयोगः, स यस्यास्ति स और कर्तृत्व-भोक्तृत्व आदि धर्म एवं छह जीवनि- तथा, सदा धर्मध्यानावस्थित इत्यर्थः । (सूत्रकृ. शी. कायोंके प्रतिपादन करने वाले पूर्व को प्रात्मप्रवाद व. २, २, ४२, पृ. ८६)। कहते हैं।
निर्मल मन की प्रवृत्तिरूप प्रात्मयोग से यक्त प्रात्मप्रात्मप्रशंसा-स्वस्य भूताभूतगुणस्तुतिरात्मप्रशंसा। ज्ञानी को प्रात्मयोगी कहते हैं । (नि. सा. वृ. ६२)।
प्रात्मरक्ष-१. प्रात्मरक्षा: शिरोरक्षोपमाः । (स. अपने विद्यमान या अविद्यमान गुणोंकी स्तुति स. ४-४; त. वा. ४-४) । २. आत्मरक्षाः शिरोकरने को प्रात्मप्रशंसा कहते हैं ।
रक्षस्थानीयाः। (त. भा. ४-४)। ३. आत्मरक्षाः प्रात्मभूत (लक्षण)-१. तत्र आत्मभूतमग्नेरौ- शिरोरक्षोपमाः । आत्मानं रक्षन्तीति आत्मरक्षाः, ते पुण्यम् । (त. वा. २,८,३) । २. यद्वस्तुस्वरूपानु- शिरोरक्षोपमाः। श्रावृतावरणा: प्रहरणोद्यता रौद्राः प्रविष्टं तदात्मभूतम् । यथाग्नेरौष्ण्यम् । (न्या. दी. पृष्ठतोऽवस्थायिनः । (त. वा. ४, ४, ५)। ४. प्रा
त्मानं रक्षन्तीत्यात्मरक्षास्ते शिरोरक्षोपमाः। (त. जो लक्षण अग्नि की उष्णता के समान वस्तु के श्लो. ४-४)। ५. आत्मरक्षा: शिरोरक्षसमानाः स्वरूप में प्रविष्ट-तन्मय-हो उसे प्रात्मभूत। प्रोद्यताऽसयः। विभवायैव पर्यन्तात् पर्यटन्त्यमरेशिलक्षण कहते हैं।
नाम् ॥ (म. पु. २२-२७)। ६. प्रात्मरक्षास्तु हत)-तत्र प्रात्मना सम्बन्धमापन्न- रक्षकाः । (त्रि. श. पु. च. २, ३, ७७३)। ७.
प्रात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org